Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 357
281 visayah | sparsapurdhvakam pranamadinisedhah | pittakhakhadisu madhavatsammanadikarttavyata | veda- dhyayananiyamah | gayatri japaprakarah | anadhyayakaladinirupananca | 15, 16 a0, -daraparigrahaniyamadih | gaisyadhamah | brahmanalaksanam | sama- damadinam laksanam | himsa mithya'priyavacanadiparityajyata | pratigrahaniyamah | brahmakhapacaranadinisedhah | pasandi vamacara- pancaratranam vanmatrenapi arcana pratisedhah | nivasayogyadesanirupanadih | patibhojanadiniyamah | sratmaprasamsa- paranindadivarddhanam | nagnastridarsana-sastrikabhojana-mana- mohadiparivarjjaniyata | padapracalanasayanasparsanadiniyamah | 17 a, -anapadi sudranataganikadyannabhojane dosah | mulyadanena sudragtahajata- payasasnehapakkadidravyanam bhojyata | palandu-lasunadibhacananisedhah | bhavadusta- nnadininda | svavikadiksirapananisedhah | vaka- hamsadatyuhadimamsabhajyata | sasalkamatsyabhajanadividhih | | 18 a0, - brahmananam pratah krtyavidhih | sandhyopasanadinam karttavyata | suryya- hrdayastotram | darbhasra॒trabhyam vina karmanusthane dosah | madhyanhakrtyam | japaniyamah || tarpanavidhih| hariharadinam pujanavidhanam | devayajnapittayajnaprabhrtipanca yajnakathanam | hantakaralaksanam | atithipujavasyakata | 10 a0 - bhojane digadiniyamah | suryyagrahanadikale bhojanakaladiniru- pam | bhojanadinamatmadyarthe nisphalavam | andhakaradau tannisedhah | sayaha- krtyam | sayananiyamah | I 20, 21, 22 a0, -nityanaimittikakamyabhedat trividhasraddhakathanam | 'naksatravara- tithivisese sraddhakarane phalavisesakathanam | gayagrangaprayagadau tadanusthana phalam | sraddhe danayogyaphalamulamatsyamamsadinirupanam | pindanvacaryyakasraddhavidhanam | pankti- pavanalaksanam | patrayogyabrahmana nirvvacanam | panktidusaka laksanam | vajrjjaniyatrahmananiru- panam | nimantranadividhih | sraddhayogyadesah | tadanusthanaprakarah | sradadine strisam- sargadau dosah| yamannasraddhavidhih | ekoddistanandimukhasraddhadikalakathananca | 22, a0, - brahmanadinam jananamaranasavanugamanadyasaucakathanam | sapinyadi- nirupanam | naisthika-vanasthadinamasauca pratisedhah | asaucigrhadana yogyadravya- ni | parnadadavidhih | cadyasraddhamasikasapindadanadividhananca | 24, 25 a0, - agnihotradividhanam | srutismrtyeाrabhave sistacarasya pramanyam | sistalaksanam | sadhaka'sadhakabhedena dvividhagtahasthakathanam | srapatkale brahmanasya ksatriyavrttirasraya evam catriyasya vaisyavrttavalambana mityadikathanam | 2 M