Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 356
280 Colophon. iti srikurmmapurane uparibhage satsahasvagram samhitayam vyasamgitasu saptacatva- rimso'dhyayah ||0|| 47|| samaptancedam kurmmapuranam || visayah | atah param puranasyasyaika anukramanika varttate | sa tu prsthakamiteti mam | 1, 2 aॅ॰, - satyavatitanayena saha rsinam samvadah | sanatkumara- sanandana- sanakaprabhtatinam naranarayana svarupadarsanaksane canadesabhusanasya pradurbhavam precya tat- stavanam | tesam nirvvandhatisayena andhakariporatmatattvajnanakathanam | tatra brahmane nirvvisesatvam | samsarasyajnanamalatvam | atmasvarupam | sankhyayogamahatmanca | A 3, 4, 5 a0, - pradhanapurusakalanamanaditvam | sarvvebhyah sarvvasya paramatvam | tasya paramamahatmagradikirttananca | brahmavisnurudranam tadatmakatvam | vyasakrtasasisekhara- paramarupavarnanam | tadgunaganam | tasya jagadatmakatvakirttananca | 6 7, 8, 9 a0, - isvaragita | tatra mahadevamahatma | vibhutiyogah | catu- vvimsatitattvani ! pasanirupanam | avidyadipancavidhallosakathanam | mulaprakrti- svarupam | punarisvaramahatma | nitya-niranjana- niskamasya kamaripoh katham visva- rupatvamiti prapancah| taddarsanopayah | kaivalyakharupakirttananca | - 10, 11 a0, - isvara yogaprasamsa | aparayoga - mahayoga yo laksanam | anyavidhayoga- ninda | pranayamadiyogangani | cittasudupayah | srahimsalaksanam | vaidha- himsaya ahimsatvam | satyalaksanam | steyasteyabrahmacaryya parigrahanam laksanam | yoga- siddhyapayah | tapasya-khadhyayayorlaksanam | vacikopamsumanasanam svadhyayabhedanam laksanam | santosa-sauca-saucabhedanam laksanam | uttamadibhedena pranayamatraividhyam | punastasya sagarbha-garbhabhedad dvaividhyalaksanadih | tatsanjna niruktih | recaka-purakadinam laksanam | asanadinam vibhagakathanam laksananca | yogasadhanaprakarah | etatphala- srutikirttananca | isvaragita samaptih | 12, 13 a0, - brahmayogakathanam | tatra upanayanakalah | upavitalaksanabhedah | taddharanaprakaradih | mekhala | pratahkrtyadikathanam | gurvvadinamabhivadanaprakarah | brahmanaksatriyadisu kusaladijijnasaniyamah | guravah | tesam patnaprah | etaih sarddhamupavesanadiniyamah | sarvvatra matuh sresthalam | agrajasyavamananayam dosah | pitavya-matuladinam puratah pratyutthaya 'asavaha miti ' kathanaucityam | bhiksadinam niyamakathananca | ucchistadivivecanam | vinmutradityagasthananiyamadikathanam | 14 a0, - gurususrusanaprakarah | brahmacarino nrtyagitadyutadivarddhanavasyakata | utpathadipratipannaguruparityagakarttavyata | gurupatnikatyam | tarunya gurupatnagrah pada-