Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 355
279 48, 50, 51 a0, - laksadvipavarnanam | tatra kulaparvvatanadivarsadayah | kusadvipa varnanam| krauncadvipadikathanam | visesena svetadvipavarnanam | puskaradvipasyavatatace brahmavasthanavrttantakathanam | gatagatamanvantarastattanta kirttananca | 52, 53 a0, -astattaravimsativyasah | vibhagapurvakam dvaipayana vyasasya vaisampa- yanadibhyo vedasampradanavivaranam | vedanam sakhasankhyah | kaliyuge sivavatara- kathanam| yoginah| etatpathanadiphalatih || iti purvvabhagah | No. 1267. kurmmapuranottarabhagah | ? Substance, country-made yellow paper, 14 X 10 inches. Folia 122. Lines, 25 on a page. Extent, 3,050 slokas. Character, Bengali. Date, Place of deposit, Srirampur College. Appearance, fresh. Verse. Incorrect. Kurma Purana, uttarabhaga. The second part of the work described in the last preceding number. It comprises the I'svara Gita and the Vyasa Gita. Beginning. rsaya ucuh | bhavata kathitah samyak sargah svayambhuvah subhah | End. brahmandasyasya vistaro manvantaraviniscayah || bhadresvaresvaro devo varnibhirdharjhatatparaih | jnanayogaratairnityamaradhyah kathitanca yat || tadvadasesasamsaraduhkhanasanamuttamam | jnanam brahmaikavisayam yena pasyema tatparam || tvam hi narayanah saksat krsnadvaipayanat prabhoh | cyavaptakhilavijnanastat tvam prcchamahe punah | ityadih | avaptavan pancasikho devaladidamuttamam | sanatkumaradu bhagavan munih satyavatisutah || etatpuranam paramam vyasah sarvvirthasancayam | tasmad vyasadaham srutva stakhatam papanasanam || ucivan vai bhavadbhisca datavyam dharmike jane | tasmai vyasaya munaye sarvvajnaya maharsaye || parasarthyaीya santaya namo narayanatmane | yasmat sanjayate krtsnam yatra caiva praliyate || namastasme paresaya visnave kurmmarupine ||