Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 354
278 visayah | upadesena kanvasramagamanam | tato gandharvvahanana purvvaka vicitramala grahana- surasundari- parityaga varanasigamanadistattantakathananca | 24, 25 a0, - krostrvamsakathanam | - tatra mrgayagatasya navarathasya rajno raksasadarsa- nadivrttantah | yaduvamsakirttanam | tatra putralabhartham srikrsnasya tapascaranadih | tasya punah munisvarasamipe sivaradhanadisthana jijnasa | tatastadupadesana sita krttivasogunaganam | taddarsanasanjatanandasya nandanandanasya nandisavandananca | 26, 27 a0, -girisena saha giridharasya kailasagamanapurvvakam vividhavilasa- kirttanam | punastasya visesena dvaravatipravesatattantadivarnanam | markandeyasamipe hari- harayoraikyakathanam | lingotpattivivaranakirttananca | kaliyuge bhagavatsajana vasyakata | 28, 29 a0, -gatavati kirttisesam sesasayane dvaipayanena samamarjjunasya samvadah | kasivasaprasamsa | yugadharmakathanam | tatra vedabhedakarana kirtananca | 30, 31, 32, 33, 24, 35 a0, - atra sada़dhyayah patitah | 36, 37, 38, 38 a0, - markandeyayudhisthirasamvadah | prayagamahatma | tatra yatravidhih | balivaddarohanena tatra gamane dosah | kanyadanaphalam | pranatyaga- phalam | maghamase tatra snanaphalam | vatesvara mahatmanadikirttananca | 40, 41, 42 a0, -priyavrataputranam agnisramedhatithiprabhrtinam jambulacadi- saptadvipadhipatyakirttanam | tesam putradinamna tatra tatra varsasanjnakathananca | candra- budha-vrhaspatiprabhbhrtinamuccanicatvadikathanam | chandonamani | yamalokadika- thanam| ahoratrakarananirupanam | dvadasadityah | brahmavadino munayah | bhuli- kadisamsthanakathanam | saptasankhyaka va yune mikirttanam | bhulokat svaryyadinam duratva- parimanam | tesam viskambha vistaradikirttananca | 43, 44, 45 a0, -suryyasya saptavidharasminirupanadih | tatsahasrasankhyaka kira- nanam vibhagaso varsanadikaranakatvakirttanam | vasantadau svaryyavarnakathanam | budhadi- grahanam svaryyamabhito bhramanakathanam | candradinam vicakrarathadikathanam | maharloka- satyalokavisnulokadikathanam | saptapatalakathanam | jambuddipasumeruprabhrtinam samstha- naparimanadikathanam | tatra varsaparvvatadikirttananca | 46, 47, 48 a0, -mahadeva - devendra- yamadinam purikathanam | ketumala-bhadrasva- disu sthitanam stripurusadinam varnadikathanam | kulaparvvatah | nagaddipadiviva- ranam | nadinamani | paundra - kalinga- magadhadidesah | hemakutasikhare mahadeva- puri | jaigisavyasramah | laksmapradinam vasasthanam | anjana-sugandhadigirisu ammara yadinam nivamakirttananca | 1