Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 306
End. saunaka uvaca | 238 prasthanam bhavatah kutra kuta ayasi te subham | kimasmakam punyadinamadya tvadarsanena ca || vayameva kala bhita visista jnanavarjitah | ityadih | - divya stripujita yena patiputravati sati | prakrtih pujita tena sarvvamangaladayini || malaprakrtireka sa purnabrahmasvarupini | srstau pancavidha sa ca visnumaya sanatani || pranadhisthatri devi ya srikrsnasya paratmanah | sarvvisam preyasi kanta sa radha parikirttita || narayanapriya laksmi sarvvasampatsvarupini | ragadhisthatri devi ya sa ca pujya sarakhati || - savitri vedamata ca pancarupa vidheh priya | sankarasya priya durga tasyah putre| ganesvarah || Colophon. iti brahmavaivarte mahapurane brahmakhande narayananaradasamvade trimsattamo'dhyayah | samaptasvayam brahmakhandah | - | visayah | 1, 2, 3 adhyayem | - sutena saha rsinam samvadah | golokadivarnanam | parabrahma- nirupanam | mahadadisrstikathanam | narayanavibhavakathanam | narayanakrta srikrsna- stotram | sambhoravirbhavakathanam | tatkrta srikrsnastotram | vidhaturavibhavakathanam | tatkrtasrikrsnastavanam | dharmasya pradurbhavah | tatkrta srikrsnastutih | bharatya yavi- bhavah | tatkrtasrikrsnastotram | mahalaksmaya yavibhavah | tatkrta srikrsna stotram | evam durgadinamavirbhavadikathanam | 4, 5, a0| -savitrya yavibhavadikathanam | ratimadanadinamavirbhavadi- kathanam | sannksepena brahma varaha padmakalpa vivaranakirttanam | atrantare bhagavato rasamandalavarnanam | radhikaya jyavibhavakathanadikam | tasya lomakupebhyah gopa- ngananamudbhavakathanam | srikrsnasya lomavivarebhyah gopanamavirbhavakathanam | kama- dhenunamavibhavadikathanam | 6 a0 /- - srikrsnasya angavisesena srstiprakriyakathanam | tasya narayanadibhyo laksmapradidanavrttantakathanam | tatsamipe sivasya dasyaprarthana | salokyadi- sadvidhamuktikathanam | srikrsnarcanamahima | sivanamoccaranamahatma | sivena