365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 306

Warning! Page nr. 306 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

End. saunaka uvaca | 238 prasthanam bhavatah kutra kuta ayasi te subham | kimasmakam punyadinamadya tvadarsanena ca || vayameva kala bhita visista jnanavarjitah | ityadih | - divya stripujita yena patiputravati sati | prakrtih pujita tena sarvvamangaladayini || malaprakrtireka sa purnabrahmasvarupini | srstau pancavidha sa ca visnumaya sanatani || pranadhisthatri devi ya srikrsnasya paratmanah | sarvvisam preyasi kanta sa radha parikirttita || narayanapriya laksmi sarvvasampatsvarupini | ragadhisthatri devi ya sa ca pujya sarakhati || - savitri vedamata ca pancarupa vidheh priya | sankarasya priya durga tasyah putre| ganesvarah || Colophon. iti brahmavaivarte mahapurane brahmakhande narayananaradasamvade trimsattamo'dhyayah | samaptasvayam brahmakhandah | - | visayah | 1, 2, 3 adhyayem | - sutena saha rsinam samvadah | golokadivarnanam | parabrahma- nirupanam | mahadadisrstikathanam | narayanavibhavakathanam | narayanakrta srikrsna- stotram | sambhoravirbhavakathanam | tatkrta srikrsnastotram | vidhaturavibhavakathanam | tatkrtasrikrsnastavanam | dharmasya pradurbhavah | tatkrta srikrsnastutih | bharatya yavi- bhavah | tatkrtasrikrsnastotram | mahalaksmaya yavibhavah | tatkrta srikrsna stotram | evam durgadinamavirbhavadikathanam | 4, 5, a0| -savitrya yavibhavadikathanam | ratimadanadinamavirbhavadi- kathanam | sannksepena brahma varaha padmakalpa vivaranakirttanam | atrantare bhagavato rasamandalavarnanam | radhikaya jyavibhavakathanadikam | tasya lomakupebhyah gopa- ngananamudbhavakathanam | srikrsnasya lomavivarebhyah gopanamavirbhavakathanam | kama- dhenunamavibhavadikathanam | 6 a0 /- - srikrsnasya angavisesena srstiprakriyakathanam | tasya narayanadibhyo laksmapradidanavrttantakathanam | tatsamipe sivasya dasyaprarthana | salokyadi- sadvidhamuktikathanam | srikrsnarcanamahima | sivanamoccaranamahatma | sivena

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: