Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 307
239 pratyakhyatayah simhavahinya goloke yavasthanadikathanam | sivastantra sastra racayisyatiti kathanam | 0, 8, 9 a0| - brakrta srstivivaranam | sivasya tamasatvam nastitikathanam | rudra- namakathanadikam | naradam prati brahmanah sapadanakathanam | apsaradinamutpatti- kathanam | bhumigarbhe mangalasya janmastattantakirttanam | kadruvamsadikathanam | danuvamsadi- kathanam | asvinyadinam candrapatnitvakathanam | candrasya ksayarogotpattivivaranam | hariharayoh samvadah | 10, 11 a0| - kuveradinam janmadikathanam | sacchadrakathanam | varnasamkarakathanam | ghrtacivisvakarmmaneाh samvadah | madhapitradinam gurutaragurutaratvadikathanam | mata- sambodhanenaiva matrtulyata bhavatiti kathanam | kamarttasya tvastuh sapena ghrtacyah sudragtahe janmadikathanam | tasyah sapena visvakarmmano'pi karurupena janmagrahana- kathanam | prayagaksetre militayoh jatismarayostayoh samlapadikathanam | tadgarbhe kundakaradinamutpattikathanadikam | sankaranamutpattikathanam | godavaryya utpatti- kathanam | ganakadevajnadinamutpattikathanam | sambandhanirupanam | kalyanamitrasya mune- rutpattih | tannamasmaranena vajrabhitirnastiti kathanam | svaryyakrtaviprastotram | vipra- padodakamahatmamą¤� | vaisnavabrahmanaprasamsa | 12, 13, 14 ma0 | -naradasapena brahmano'pujyatakathanam | gandharvvarajasya siva- radhanavrttantah | tatputratvena naradasya janmadikathanam | satcakrakathanam | ida़ा- pingaladisoda़sanada़ą„kathanam | naradasya punah sudragtahe janmadikathanam | upavarddha- nyanamakena naradena vina krtaya malavatya vilapadivarnanam | tatsamipe bra- rnarupena srikrsnasya cagamanam | krsna bhaktimahatma | 15, 16, 17, 18 a0| - malavatisamipe svamina saha mrtyukanyaya cvagama- nadivivaranam | kaladinam rupavarnanam | malavatikalapurusasamvadah | cayu- rvedagamavivaranam | dhanvantari-divodasadinam granthakathanam | jvaradilacanaciki- tyadikathanam | visnuna saha asuranam samvadah | malavatikrta srikrsnastotram | upavarhanasya sarire srikrsnasya adhisthanakathanam | sankarakavaca- 19, 20, 21 a0|- mahapurusatrahmandapavana namaka kavaca kathanam | kathanam | sankarastavarajakathanam | kanyakujadese naradasya janmavrttantakathanam | druminasya upakhyanam | maturmarane apraptapragalbhyasya naradasya srikrsnamantrapraptiviva- ranam| naradasapamocanatattantakirttanam | 22, 22, 24, 25 a0 | - naradanamaniruktih | evam pracetodaca - kaima-marici