Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 3 (1874)
306 (of 487)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End. शौनक उवाच � [śaunaka uvāca | ] 238 प्रस्थान� भवतः कुत्� कु� आयास� ते शुभं |
किमस्माक� पुण्यदिनमद्य त्वदर्शनेन � �
वयमे� कल� भीता विशिष्� ज्ञानवर्जिता� � इत्यादिः � -
दिव्या स्त्रीपूजिता ये� पतिपुत्रवती सती �
प्रकृतिः पूजिता ते� सर्व्वमङ्गलदायिनी �
मलप्रकृतिरेक� सा पूर्णब्रह्मस्वरूपिणी �
सृष्टै� पञ्चविधा सा � विष्णुमाया सनातनी �
प्राणाधिष्ठात्री देवी या श्रीकृष्णस्य परात्मनः �
सर्व्वीसा� प्रेयसी कान्ता सा राधा परिकीर्त्तिता �
नारायणप्रिया लक्ष्मी सर्व्वसम्पत्स्वरूपिणी �
रागाधिष्ठात्री देवी या सा � पूज्या सरखती � -
सावित्री वेदमात� � पञ्चरूपा विधे� प्रिया �
शङ्करस्य प्रिया दुर्गा तस्याः पुत्रे� गणेश्वरः �
[prasthāna� bhavata� kutra kuta āyāsi te śubha� |
kimasmāka� puṇyadinamadya tvadarśanena ca ||
vayameva kalā bhītā viśiṣṭa jñānavarjitā� | ityādi� | -
divyā strīpūjitā yena patiputravatī satī |
prakṛti� pūjitā tena sarvvamaṅgaladāyinī ||
malaprakṛtirekā sā pūrṇabrahmasvarūpiṇ� |
sṛṣṭai� pañcavidhā sā ca viṣṇumāyā sanātanī ||
prāṇādhiṣṭhātrī devī yā śrīkṛṣṇasya parātmana� |
sarvvīsā� preyasī kāntā sā rādhā parikīrttitā ||
nārāyaṇapriyā lakṣmī sarvvasampatsvarūpiṇ� |
rāgādhiṣṭhātrī devī yā sā ca pūjyā sarakhatī || -
sāvitrī vedamātā ca pañcarūpā vidhe� priyā |
śaṅkarasya priyā durgā tasyā� putre| gaṇeśvara� ||
] Colophon. इत� ब्रह्मवैवर्त� महापुराण� ब्रह्मखण्ड� नारायणनारदसंवादे त्रिंशत्तमोऽध्यायः �
समाप्तस्वायं ब्रह्मखण्ड� �
-
�
विषय� � �, �, � अध्यायें � � सुते� सह ऋषीणा� संवादः � गोलोकादिवर्णनं � परब्रह्म-
निरूपण� � महदादिसृष्टिकथनं � नारायणाविभावकथनं � नारायणकृ� श्रीकृष्�-
स्तोत्रं | शम्भोराविर्भावकथनं � तत्कृत श्रीकृष्णस्तोत्र� � विधातुराविभावकथन� �
तत्कृतश्रीकृष्णस्तवन� � धर्मस्� प्रादुर्भावः � तत्कृत श्रीकृष्णस्तुतिः � भारत्य� यावि-
भावः � तत्कृतश्रीकृष्णस्तोत्र� � महालक्ष्मय� याविभावः � तत्कृत श्रीकृष्� स्तोत्रं � एव�
दुर्गादीनामाविर्भावादिकथनं �
�, �, अ०।–सावित्र्य� याविभावादिकथनं � रतिमदनादीनामाविर्भावादि-
कथनं � सङ्ङ्क्षेपेण ब्राह्� वारा� पाद्मकल्� विवरणकीर्त्तन� � अत्रान्तरे भगवत�
रासमण्डलवर्णनं � राधिकाया ज्याविभावकथनादिक� � तस्य� लोमकूपेभ्य� गोपा-
ङ्गनानामुद्भवकथन� � श्रीकृष्णस्य लोमविवरेभ्यः गोपानामाविर्भवकथनं � का�-
धेनूनामाविभावादिकथनं �
� अ० [iti brahmavaivarte mahāpurāṇe brahmakhaṇḍe nārāyaṇanāradasaṃvāde triṃśattamo'dhyāya� |
samāptasvāya� brahmakhaṇḍa� |
-
|
viṣaya� | 1, 2, 3 adhyāye� | � sutena saha ṛṣīṇāṃ saṃvāda� | golokādivarṇana� | parabrahma-
nirūpaṇa� | mahadādisṛṣṭikathana� | nārāyaṇāvibhāvakathana� | nārāyaṇakṛta śrīkṛṣṇa-
stotra� | śambhorāvirbhāvakathana� | tatkṛta śrīkṛṣṇastotra� | vidhāturāvibhāvakathana� |
tatkṛtaśrīkṛṣṇastavana� | dharmasya prādurbhāva� | tatkṛta śrīkṛṣṇastuti� | bhāratyā yāvi-
bhāva� | tatkṛtaśrīkṛṣṇastotra� | mahālakṣmayā yāvibhāva� | tatkṛta śrīkṛṣṇa stotra� | eva�
durgādīnāmāvirbhāvādikathana� |
4, 5, a0|–sāvitryā yāvibhāvādikathana� | ratimadanādīnāmāvirbhāvādi-
kathana� | saṅṅkṣepeṇa brāhma vārāha pādmakalpa vivaraṇakīrttana� | atrāntare bhagavato
rāsamaṇḍalavarṇana� | rādhikāyā jyāvibhāvakathanādika� | tasyā lomakūpebhya� gopā-
ṅganānāmudbhavakathana� | śrīkṛṣṇasya lomavivarebhya� gopānāmāvirbhavakathana� | kāma-
dhenūnāmāvibhāvādikathana� |
6 a0] /- - श्रीकृष्णस्य अङ्गविशेषे� सृष्टिप्रक्रियाकथन� � तस्य नारायणादिभ्य�
लक्ष्मप्रादिदानवृत्तान्तकथनं � तत्समीपे शिवस्य दास्यप्रार्थना � सालोक्यादि-
षड्विधमुक्तिकथनं � श्रीकृष्णार्चनमहिम� � शिवनामोच्चारणमाहात्म� � शिवे�
[śrīkṛṣṇasya aṅgaviśeṣeṇa sṛṣṭiprakriyākathana� | tasya nārāyaṇādibhyo
lakṣmaprādidānavṛttāntakathana� | tatsamīpe śivasya dāsyaprārthanā | sālokyādi-
ṣaḍvidhamuktikathana� | śrīkṛṣṇārcanamahimā | śivanāmoccāraṇamāhātmā | śivena
]
