Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 286
varsiyah | 218 rddasamanvantarakathanam | siddhapasupatanam namakirttanam | yogasthanakathanam | yogala canam | yamaniyamadiyogakirttanam | esam mulakathanam | satyadilaksanam | sadacara nirupanam | brahmacaryyakharupam | antahsaucadinirupanam | visesena pratyaharadilacana- kirttanam | pranayamasabdavyutpattikathanam | tadbhedanirupanam | pranapananagakurmmadi- vayanamanvarthatakathanam | pranayamadiphalasrutih | yoganusthanaprakriya | yoga- vyaghatanirupanam | pratibhadisiddhikathanam | dharmadinirupanam | trividhadanakathanam | sanyasavyutpattih | 11, 12, 13, 14, 15, 16, 17, 18, 19, 20 a0 - sadyojatasya mahadevasya brahmakrta prathamadarsanavivaranam | vibahu- visokaprabhrtinamutpattyadikathanam | pita- vasasa utpatyadikathanam | rudranya utpattih | krsnapingaladinamutpattih | rudra- gayatrimahatmam | visvarupayah sarakhatya avirbhavadikathanam | sivabrahmasamvadah | satyadinamutpattih | brahmakrta vaisnava yoganidrapanayana vivaranam | hamsavatarakathanam | varahavatarakathanam | lingotpattikathanam | pranavavyutpattapradikathanam | visnukrtamaha- devastotram | visnvadibhyo mahadevasya varadanam | lingaciprarambhah | brahmapadmadi- kalpavivaranam | visnornabhipadmad brahmana cavibhavakathanam | brahmano visnudarabhya- ntarabhramanavivaranam| sivasya jagadvijatvakathanam | I 1 21, 22, 23, 24, 25, 26, 27 a0, - narayanakrta sivastavanadikam | brahma- visnubhyam sivasya varadanam | rudranamutpattikathanam | svetakalpavivaranam | sadyojata- namakaranam | lohitakalpadivivaranakirttanam | dharmmapadadikirttanam | prathama- dvitiyadisu dvaparesu vyasakathanam | tatra tatra mahadevavatarasvetamunyadinamupa- khyanam | pratikalpiyadvaparayuge vyasabhedadikathanam | kalau mahadevavataradikatha- nam | manvadikrsnaparyyantam astavimsayugavivaranam | trividhasnanavidhanakirttanam | syabhisekadividhih | lingarcanavidhih | I 28, 29, 30, 31, 32, 33, 34 a0, - savimsatattva dhyanadikathanam | digamba- rasya vikrtavesena devadaruvanaprave satattantakirttanam | sudarsanadvijopakhyanam | sveta- munerupakhyanam | brahmavisnoh sivamurttikirttanam | linga nirmanaprakaradikathanam | muniganakrtasivastotram | sivamahatma | bhasmamahatma | 35, 26, 27, 38, 28, 40, 41 0, - cupadadhicayorupakhyanam | mahadevaprasa- dad dadhicasya vajrasthitvapraptikathanam | visnuna saha cupasya samvadah | visnuna sarddham dadhicasya samarasamrambhakirttanam | sthanesvara namakatirthotpattimahatmanadiki- rttanam | siladaru sakrasya varadanavrttantakathanam | meghavahananamakakalpakathanam