Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 287
219 visayah| visnormedharupena sakravahanatvakathanam | satyatretadiyugadharmmakirttanam | visesena kali- dharmakathanam | - | 42, 43, 44, 45, 46, 40 0 - arddhanarisvaravibhavakathanam | nilalohita- namakaranakirtanam | brahmakrtasivastutih | sivasya astau murttayah | brahmano'sru- vindubhyo bhutapretadinamutpattih | brahmanah pranatyagadivivaranam | visnorutpattih | umaya utpattih | umaya laksmayadi srstih | brahmanah punarjivanapraptih | nandi- janmadikathanam | pancanadanamakatirthasya utpattyadikathanam | brahmandakharupakathanam | saptadvipavarnanam| jambudvipasthavarsadivarnanam | bharatajanmadikathanam | | 48, 49, 50, 51, 52, 53 a0 - bharatavarsastha parvatadisthananirdesah | tatra tatra ca amravana-nimbavana kimsakavanaca kesvaraprabhrtitirthakirtanam | saptarsivasuprabhtati- nam vasasthanakathanam | hemakutasthabhutavane mahade vavasthanadikathanam | kuveradinam vasasthanakathanam | somanama kadakasasagaradakasagaminya nadya utpattikathanam | tasya ' jyotirgananisevitatvakathananca | (anumiyate, (chayapathasyaiva naditvena nirupa- namiti )| candradvipa-sakradvipadivivaranam | ilavrtavarse candravaryyadinamaprakasa- kirtanam | gandharvvanagaprabhrtinam vasasthananirupanam | sanksepatah saptadripastha varsa kula- parvatadikathanam | lokalokadisthanakathanam | avaha-pravacadisaptavayuskandha- kathanam | 1 54, 55, 53, 57, 58 0 - catuisabhuvana samsthana kirtanam | jyotirganaprasaradi- nirupanam | meghanam dhumocchrasadijanyatvakathanam | meghanam namaniruktih | suryya- kiranena jalakarsanakathanam | samvatsaravayavaih suryyarathavarnanam | nagagandhacipsarahprabhta- tonam namakathanam | candrarathavarnanam | nisakaracayastadegrah suryyanimittatvakathanam | devadikartekacandrapanakirtanam | jiva-sukraprabhtatinam rathadivarnanam | suryyadinam viskambhadikathanam | prthvicchayayah svarbhanumandalatvakathanam | sarvvesam grahanaksatradinam dhruvakilakatvakathanam | udayastamayanirupanam | grahanam duratvanirupanadikam | tesa-- muccanicatvakathanam | grahausadhijaladitya- vasuprabhrtinamadhipatye ravi soma varuna- visnuprabhtatinamabhisekakirtanam | 58, 60, 61, 62, 62 a0, - trividhanutpattikathanam | svarasminam sankhyabhedena vrstyadijanakatvakathanam | masabhedena suryyanamabhedakathanam | tatra tatra ca rami- sankhyakirtanam varnanirupananca | suryyacandrayoh kramena agneyatvaudakatvakathana | svaryyasya pradhana saptarasminamadikathanam | naksatranamaniruktih | tarakasavitradi- namanirsvacanam | somarkagrahadisu tattadabhimanidevatakathanam | sthanininam 2 D 2