Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 129
Beginning. om namah sarvvajnaya | 93 vvacarasastram suvinicitam yatha jagada vauro jagato hitaya yah | tathaiva kincidgadatah sa eva me punatu dhiman vinayarpita girah || sastraparijnavivaranamativajjagaddanam ca gandhahastikatam | tasmat sukhabodhartham gtahagamyahama jadaà¤Ô¼²¹²õ²¹°ù²¹³¾ (?) || iha ragadvesabhibhutena sarvvanapi samsarijantuna sariramanasaneka - - ganadharairasyata eva tasyaivadau pranayanamakarthyatah tatpratipadakasyacarangasyanuyogah samarabhyate | sa ca paramapadapraptihetutvat savighnah | ityadi | End. paramarthaparamakayyaimanattamam moksasthanam lisana atyarthamalambanauyamiti | Colophon. tadatmakasya brahmacaryyasyataskandhasya nirrtakulinasrisaulankena tattva- dityaparanamna vaharisadhusahayena krta tika parisamapteti | visayah | cyacarangastutrasya vyakhyanam | No. 2988. acarangatika, (dvitiyasrata skandhah ) | Substance, countrymade paper, 12 x 4 inches. Folia, 221. Lines, 7 on a page. Extent, 3,666 slokas. Character, Nagara. Date, ? Place of deposit, Ajimganj, Raya Dhanapat Simh, Bahadur. Appearance, new. Prose. Correct. Sanskrit. Acharanga-tika. The second part of the work noticed under the next preceding No. Beginning. jayatyanadiparyanta visesa gunaratnabhbhrt | + drtasesataurthasam tirtham tirthadhipairnutam || namah sriviranathaya sadacaravidhayine | pranatasesagaurvvinacuda़ा ratnaccitanghraye || yacaramerorgaditasya lesatah pravacmi tacchasika culikagatam | prarisite'rthe gunavan krtau sada jayeta nihsesamasesitakriyah || ukto na sabrahmacayyadhyayanatmaka jyacara taskandhah | sampratam dvitiyo'prasrataskandhah samara- bhyate - ityadi | -