365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 65 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

29 ganamakathanam | nahusasya sacauprarthana| brhaspateh indranayanartham manasaprayanam | radhakavacadhara- nena indrasya brahmahatyapapamocanam | pratyekamindrapatena hrdayasthalomai kapatanam me bhavisyati kinca maya calpayustaya daragrahana- gtahanimminadikam na krtamiti sakrasamaupe lamasama neh svatmaparicayadanam | vadirpanasanam | durvvasase� darpanasanam | - 51, 52, 53, 54, 55, 53, 50, 58 a - dhanvantarisisyasya mantrena taksakam parabhuya- manigrahanakathanam | manasaya saha dhanvantareh mantrayuddhakathanam | dhanvantareh darpamocanam | tatkrtamana- sastotram | radhamadhavayoh sambhogavarnanam | radhakrsna gaurau bhetyadau krsnaradhaharagaurautyadikatha- nadau dosakathanam | punah rasakrida़ाvarnanam | kamsasya dhanuryajne srikrsnadaunam mathuragamanadikathanam | tatra kamsabadha-kubjanugraha-malakarasamvadadikathanam | dvarakalaulakathanam | pancasaduttarasatavatsaram yavat srikrsnasya prthivyamavasthitikathanam | srikrsnamahatmakathanam | mahavisnordarpamocanam | sa- rvvesam devanam darpabhangakathanam | laksmistotram | pativratadhammainirupanam | laksmah vairagyamocanakathanam | prthivya darpamocanam | gangaya darpamocanam | manasaya darpamocanam | radhaya darpamocanam | 58, 60, 61, 62, 63, 64, 65, 66 a - indrasya darpamocanam | sacya saha tatkamakasya nahusasya samvadah | catriyadinam brahmanauharane papakathanam | ekadasaumahatma | strinam rajo- theाge prathamadvitauyattatauyadinesu gamane pratyekam papanirupanam | gurusamuhanirupanam | sacaukrtagau- spatistotram | sivikavacanartham saptarsin prarthayamanasya nahusasya durvvasahsapena ajagaratva- praptivivaranam | punah vistarata vasavasya ahalyaharanadrttantakaurttanam | samksepena ramayanakatha- kaurttanam | punah vistarena kamsabadhakathanam | taca kamsasya adbhutaduhsvapnavarnanam | kamsasya dhanuryajnavarnanam | cakrurapresanakathanam | krsnasya purate| radhaya duhkhaghnavarnanam | radhayah sokapanodanakathanam | srikrsnasya tatpuratah ccadhyatmikayogakathanam | 1 60, 68, 68, 00, 01, 02, 03, 04, 75 adhyaye, - ramalaulayai radhayah vesavinya- sadikam vidhaya suptasya srikrsnasya samaupe upasthitanam sivabrahmaprabhrtinam devanam tat stavana- kaurttanam | tatra gadyena brahmakrtastotram | dampatya premasvarupakathanam | krsnasya mathuragamanakathanam | cakrarakrtakrsnastotram | gopivijayakathanam | srikrsnasya yatramangalavarnanam | tena saha kubjayah samva dah | malakarasya samvadah | rajakasya samvadah | kujaya sai krsnasya vilasavarnanam | punah kamsasya duhkhaghnavarnanam| kamsabadhavarnanam | srikrsnasya nandasamipe tattvajnanakaranakirttanam | nandadi - seाkapanodanakaurttanam | | 01, 07, 78, 79, 80, 81, 82, 83, 84, 85, 8i, a, candrasuryyaye | gakathanam | graha- nakathanam | taraharanavrttantakaurttana m | taraya duhsvapnadarsanakathanam | caturnam vasramanam dharmakathana m | varnadharmanirupanam | vidhavadhartmanirupanam | pativratadhartmanirupanam | gtahininam dharmanirupanam | karmmavipakanirupanam | kedarakanyaprastavah | srikrsnasannidhau manaunamagamana- 1

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: