Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
10 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
2
"61
�.
पुराणम� - [8.
purāṇam - ] PURĀNA [Vol. VIII., No. 1
यतस्त्वं जनित्री सुराणा� सहाय�
कुरुष्वैकचित्तेन
कार्यं
समग्रम� ॥३०॥
� वा ते गुणानामियत्त� स्वरूप�
वय� देवि जानीमह� विश्ववन्द्ये �
कृपापात्रमित्येव मत्व� तथाऽस्मान्
भयेभ्य� सद� पाहि पातु� समर्� � ३१ �
विना बाणपातैर्विन� मुष्टिघातै-
विना शू� -खड्गैर्विन� शक्तिदण्डै� �
रिपून्हन्तुमेवास� शक्त� विनोदात्
तथाऽपी� लोकोपकाराय लीला � ३२�
�. इद� शाश्वत� नै� जानन्त� मूढा
� कार्यं विना कारण� सम्भवेद् वा �
वय� तर्कयामोऽनुमान� प्रमाण�
त्वमेवास� कर्ताऽस्� विश्वस्य चेति � ३३�
१०. अन� सृष्टिकर्त� मुकुन्दोऽविताऽयं
हर� नाशकृद्व� पुराणे प्रसिद्ध� �
� कि� त्वत्प्रसूतास्त्रयस्ते युगादौ
त्वमेवास� सर्वस्� तेनै�
११. त्रिभिस्त्वं पुराऽऽराधिता देवि दत्त�
[yatastva� janitrī surāṇāṃ sahāyā
ܰṣv첹ٳٱԲ
ⲹ�
samagram ||30||
na vā te guṇānāmiyattā svarūpa�
vaya� devi jānīmahe viśvavandye ||
kṛpāpātramityeva matvā tathā'smān
bhayebhya� sadā pāhi pātu� samartha || 31 ||
vinā bāṇapātairvinā muṣṭighātai-
vinā śūla -khaḍgairvinā śaktidaṇḍai� ||
ripūnhantumevāsi śaktā vinodāt
tathā'pīha lokopakārāya līlā || 32||
9. ida� śāśvata� naiva jānanti mūḍhā
na ⲹ� vinā kāraṇa� sambhaved vā ||
vaya� tarkayāmo'numāna� pramāṇa�
tvamevāsi kartā'sya viśvasya ceti || 33||
10. ana� sṛṣṭikartā mukundo'vitā'ya�
haro nāśakṛdvai purāṇe prasiddha� ||
na ki� tvatprasūtāstrayaste yugādau
tvamevāsi sarvasya tenaiva
11. tribhistva� purā''rādhitā devi dattā
] 199 माता � ३४ �
त्वय� शक्तिस्ग्र� � तेभ्यः समग्रा �
त्वय� संयुतास्ते प्रकुर्वन्ति कामं
जगत्पालनोत्पत्तिसंहारमेव
१२. ते कि� � मन्दमतयो यतयो विमूढा-
स्त्वा� ये� विश्वजननी� समुपाश्रयन्त� �
विद्या� परां सकलकामफलप्रदां ता�
॥३५॥
मुक्तिप्रदां विबुधवृन्दसुवन्दिताङ्घ्रिम� ॥३६॥
[mātā || 34 ||
tvayā śaktisgrā ca tebhya� samagrā ||
tvayā saṃyutāste prakurvanti kāma�
ᲹٱԴdzٱ貹ٳپṃh𱹲
12. te ki� na mandamatayo yatayo vimūḍhā-
stvā� yena viśvajananī� samupāśrayanti ||
vidyā� parā� sakalakāmaphalapradā� tā�
||35||
muktipradā� vibudhavṛndasuvanditāṅghrim ||36||
]
