Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
9 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
देवै� कृता देवी स्तुति�
( देवीभागव�, ५।२२।२�-४२ )
�. नम� देवि विश्वेश्वर� प्राणनाथ�
सदानन्दरूप� सुरानन्ददे
नम� दानवान्तप्रद� मानवान�-
मनेकार्थदे
ते �
[devai� kṛtā devī stuti�
( devībhāgavata, 5|22|25-42 )
1. namo devi viśveśvari prāṇanāthe
sadānandarūpe surānandade
namo dānavāntaprade mānavānā-
Աٳ
te ||
] t
भक्तिगम्यस्वरूपे � २५�
�. � ते नामसंख्य� � ते रूपमीदृक्
तथ� कोऽप� वेदाऽऽदिदेवादिरूपे �
त्वमेवास� सर्वेष� शक्तिस्वरूपा
प्रजासृष्टिसंहारकाले
�. स्मृतिस्त्वं धृतिस्त्वं त्वमेवास� बुद्धि-
सदैव ॥२६॥
र्नर� पुष्टि-तुष्टी धृति� कान्ति- शान्ती �
सुविद्या सुलक्ष्मीर्गतिः कीर्ति-मेधे
बीजं पुराणम� ॥२७॥
त्वमेवास� विश्वस्य
�.
यद� यै� स्वरूपैः करोषी� कार्यं
सुराणा� � तेभ्यो नमामोऽद्� शान्त्यै ||
क्षम� योगनिद्र� दय� त्वं विवक्ष�
स्थिता सर्वभूतेषु शस्तैः स्वरूपैः ॥२८॥
�.
कृतं कार्यमाद� त्वय� यत्सुराणां
हतोऽसौ महारिर्मदान्धो हयारिः ||
दय� ते सद� सर्वदेवेषु देवि
प्रसिद्ध� पुराणेषु वेदेषु गीता � २९ �
�.
किमत्रास्त� चित्रं यदम्बा सुतं स्वं
मुदा पालयेत� पोषयेत� सम्यगे� �
[bhaktigamyasvarūpe || 25||
2. na te nāmasaṃkhyā na te rūpamīdṛk
tathā ko'pi vedā''didevādirūpe ||
tvamevāsi sarveṣu śaktisvarūpā
ṛṣṭiṃh
3. smṛtistva� dhṛtistva� tvamevāsi buddhi-
sadaiva ||26||
rnarā puṣṭi-tuṣṭī dhṛti� kānti- śāntī ||
suvidyā sulakṣmīrgati� kīrti-medhe
bīja� purāṇam ||27||
tvamevāsi viśvasya
4.
yadā yai� svarūpai� karoṣīha kārya�
surāṇāṃ ca tebhyo namāmo'dya śāntyai ||
kṣamā yoganidrā dayā tva� vivakṣ�
sthitā sarvabhūteṣu śastai� svarūpai� ||28||
5.
kṛta� kāryamādau tvayā yatsurāṇāṃ
hato'sau mahārirmadāndho hayāri� ||
dayā te sadā sarvadeveṣu devi
prasiddhā purāṇeṣu vedeṣu gītā || 29 ||
6.
kimatrāsti citra� yadambā suta� sva�
mudā pālayet poṣayet samyageva ||
]
