Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
11 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan. 1966] देवै� कृता देवी स्तुति� १३. ये वैष्णवाः पाशुपताश्च सौरा दम्भास्त एव प्रतिभान्त� नूनम� � ध्यायन्त� � त्वा� कमला� � लज्जां कान्ति स्थिति कीर्तिमथाप� पुष्टिम् � ३७ � १४. हरिहरादिभिरप्य� त्वमिह सेविता देववरैरसुरैस्तथा � भुवि भजन्ति � येऽल्पधियो नर� जननि ते विधिना खल� वञ्चिताः � ३८� १५. जलधिनापदपङ्क नरञ्जन� नतुरसे� करोत� हरिः स्वयम् � त्रिनयनोऽप� १६. किमपरस्य धराध� नाङ्घ्रि�- ङ्कजपरागनिषेवणतत्परः नरस्� कथानकै- स्तव पदाब्जयुगं � भनन्ति के � विगतरागगृहाश्च दयां क्षमां ॥३९॥ कृतधिय� मुनयोऽपि भनन्ति ते � ४० � १७. देवि त्वदङ्घ्रिभनने � जन� रत� ये संसारकूपपतिताः पतिताः किलामी || ते कुष्�- गुल्�- शिरआधियुता भवन्ति १८. ये दारिद्र्यदैन्यसहित� रहिताः सुखौघै� ॥४१॥ काष्ठभारवहने यवसावहार� कार्ये भवन्ति निपुणा धनदारहीना� � नानीमह� ऽल्पमतिभिर्भवदङ्घ्रिसेवा पूर्वे भव� जननि तैर्� कृता कदाप� � ४२ � [devai� kṛtā devī stuti� 13. ye vaiṣṇavā� pāśupatāśca saurā dambhāsta eva pratibhānti nūnam || dhyāyanti na tvā� kamalā� ca lajjā� kānti sthiti kīrtimathāpi puṣṭim || 37 || 14. hariharādibhirapyatha tvamiha sevitā devavarairasuraistathā || bhuvi bhajanti na ye'lpadhiyo narā janani te vidhinā khalu vañcitā� || 38|| 15. jaladhināpadapaṅka narañjana� naturasena karoti hari� svayam || trinayano'pi 16. kimaparasya dharādhara nāṅghripa- ṅkajaparāganiṣevaṇatatpara� narasya kathānakai- stava padābjayuga� na bhananti ke || vigatarāgagṛhāśca dayā� kṣamā� ||39|| kṛtadhiyo munayo'pi bhananti te || 40 || 17. devi tvadaṅghribhanane na janā ratā ye saṃsārakūpapatitā� patitā� kilāmī || te kuṣṭha- gulma- śiraādhiyutā bhavanti 18. ye dāridryadainyasahitā rahitā� sukhaughai� ||41|| kāṣṭhabhāravahane yavasāvahāre kārye bhavanti nipuṇ� dhanadārahīnā� || nānīmahe 'lpamatibhirbhavadaṅghrisevā pūrve bhave janani tairna kṛtā kadāpi || 42 || ] 3
