Purana Bulletin
710,357 words
The “Purana Bulletin� is an academic journal published by the Indira Gandhi National Centre for the Arts (IGNCA) in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. The Puranas are an important part of Hindu scriptures in Sa...
Wise Sayings from the Visnu-Purana
Wise Sayings from the Visnu-Purana [puranasuktayah] / Compiled by Sri Madhavacharya Adya; Purana Deptt., All-India Kashiraj Trust / 168-169
visnupurana-subhasitani mudhanameva bhavati krodho jnanavatam kutah | hanyate tata kah kena yatah svakrtabhuk puman || 1|1|17 sancitasyapi mahata vatsa klesena manavaih | yasasastapasascaiva krodho nasakarah ksamasara hi sadhavah || 1|1|20 gha parah || 1|1|18 yatassattvam tato laksmih sattvam bhutyanusari ca | nihsrikanam kutah sattvam vina tena gunah kutah || 1|9|29 balasauryadyabhavasca purusanam gunairvina | langhaniyassamastasya balasauryavivarjitah || 119 /30 bhavatyapadhvastamatirlanghitah prathitah puman || 1|9|31 sattvena satyasaucabhyam tatha siladibhirgunaih | tyajyante te narah sadyah santyakta ye tvaya (laksmya ) 'male tvaya vilokita sadyah siladyairakhilairgunaih | 1|9|129 kulaisvaryaisca yujyante purusa nirguna api || 1|9|130 sa sladhyah sa guni dhanyah sa kulinah sa buddhiman | sa surah sa ca vikrantah yastvaya devi viksitah 1|9|131 sadyo vaigunyamayanti siladyah sakala gunah | paranmukhi jagaddhatri yasya tvam visnuvallabhe || 1|9|132 susilo bhava dharmatma maitrah pranihite ratah | nimnam yathapah pravanah patramayanti sampadah || 1|11|24 ekasminyatra nidhanam prapite dustakarini | bahunam bhavati ksemam tasya punyaprado vadhah || 1|13|74 upayatah samarabdhah sarve sidhyantyupakramah || 1 | 13 |78 pu . atyantastimitanganam vyayamena sukhaisinam | bhrantijnanavrtaksanam duhkhameva sukhayate || 1|17|61 tapatrayenabhihatam yadetadakhilam jagat | tada socyesu bhutesu dvesam prajnah karoti kah || 1117 /80 atha bhadrani bhutani honasaktiraham param | mudam tadapi kurvita hanirdosaphalam yatah || 1|17|81
Jan., 1966] visnupurana- subhasitani gurunamapi sarvesam pita paramako guruh || 1|18|16pu anyesam yo na papani cintayatyatmano yatha | tasya papagamastata hetvabhavanna vidyate || 1|19|5 karmana manasa vaca parapidam karoti yah | tadvinam janma phalati prabhutam tasya casubham || 1|19|6 so'ham (prahladah ) na papamicchami na karomi vadami va | cintayansarvabhutasthamatmanyapi ca kesavam || 1|19|7 sariram manasam duhkham daivam bhutabhavam tatha | sarvatra subhacittasya tasya me jayate kutah || 1 |1918 evam sarvesu bhutesu bhaktiravyabhicarini | kartavya panditairjnatva sarvabhutamayam harim || 1|1919 sama copapradanam ca bheda-dandau tathaparau | upayah kathitah sarve mitradinam ca sadhane || 1|19|35 sadhyabhave mahabaho sadhanaih kim prayojanam || 1|19|36u avidyantargatairyatnah kartavyastata sobhane || 1|19|39u vidyabuddhiravidyayamajnanattata jayate || 1 |19 |40 pu tatkarma yanna bandhaya sa vidya ya vimuktaye | ayasayaparam karma vidya'nya silpanaipunam || 1|19|41 na cintayati ko rajyam ko dhanam nabhivanchati | tathapi * bhavyamevaitadubhayam prapyate naraih || 1|19|43 sarva eva mahabhaga mahattvam prati sodyamah | tathapi pumsam bhagyani nodyama bhutihetavah || 1|19|44 jadanamavivekanamasuranamapi prabho | bhagabhojyani rajyani santyanitimatamapi || 1|19|45 tasmadyateta punyesu ya icchenmahatim sriyam | yatitavyam samatve ca nirvanamapi cecchata || 1|19|46 169 -- madhvacarya adya * jivanandasamkarane 'bhavyama ' iti pathah, sa eva samicina iti pradattah | sridhara- carya apyamumeva pathamanusaranti | gi0 pre0 samskarane tu 'bhavam ' iti pathah | 22