365betÓéÀÖ

The body in early Hatha Yoga

by Ruth Westoby | 2024 | 112,229 words

This page relates ‘Dattatreyayogashastra (select verses)� of study dealing with the body in Hatha Yoga Sanskrit texts.—This essay highlights how these texts describe physical practices for achieving liberation and bodily sovereignty with limited metaphysical understanding. Three bodily models are focused on: the ascetic model of ‘baking� in Yoga, conception and embryology, and Kundalini’s affective processes.

Appendix 1 - ¶Ù²¹³Ù³ÙÄå³Ù°ù±ð²â²¹²â´Ç²µ²¹Å›Äå²õ³Ù°ù²¹ (select verses)

[Full title: ¶Ù²¹³Ù³ÙÄå³Ù°ù±ð²â²¹²â´Ç²µ²¹Å›Äå²õ³Ù°ù²¹: Select verses from Mallinson draft critical editionâ€�20 February 2024]

12 aá¹…geá¹£u mÄtá¹›kÄnyÄsapÅ«rvaá¹� mantraá¹� japet sudhÄ«á¸� |
ekena cÄpi siddhiá¸� syÄn mantra²â´Ç²µ²¹á¸� sa ucyate ||
14 alpabuddhir imaá¹� yogaá¹� sevate sÄdhakÄdhamaá¸� |
mantrayogo hy ²¹²â²¹á¹� prokto yogÄnÄm adhamaá¸� smá¹›taá¸� ||
15 layayogaÅ› cittalayÄt ²õ²¹á¹ƒk±ð³Ù²¹is tu prajÄyate |
ÄdinÄthena saṃketÄá¸� sÄrdhakoá¹­iá¸� prakÄ«rtitÄá¸� ||

21 tiṣṭhan gacchan svapan bhuñjan dhyÄyec chÅ«nyam aharniÅ›am |
ayam eko hi ²õ²¹á¹ƒk±ð³Ù²¹ ÄdinÄthena bhÄá¹£itaá¸� ||
22 nÄsÄgradṛṣṭhimÄtreṇa a±è²¹°ù²¹á¸� ±è²¹°ù¾±°ìÄ«°ù³Ù¾±³Ù²¹á¸� |
Å›iraḥpÄÅ›cÄtyabhÄgasya dhyÄnaá¹� má¹›tyuá¹� jayo'±è²¹°ù²¹á¸� ||

23 bhrÅ«madhyadṛṣṭimÄtreṇa ±è²¹°ù²¹á¸� ²õ²¹á¹ƒk±ð³Ù²¹ ucyate |
â€�±ôÄ«±ôÄåâ€� vibhÅ«tilepaÅ› ca ³Ü³Ù³Ù²¹³¾²¹á¸� ±è²¹°ù¾±°ìÄ«°ù³Ù¾±³Ù²¹á¸� ||
24 svasya daká¹£iṇapÄdasya aá¹…guṣṭhe laya ³Ü³Ù³Ù²¹³¾²¹á¸� |
uttÄnaÅ›avavad bhÅ«mau Å›ayanaá¹� cottamottamaá¸� ||
25 Å›ithilo nirjane deÅ›e kuryÄc cet siddham ÄpnuyÄt |
evaá¹� ca bahusaṃketÄn kathayÄm Äsa Å›aá¹…karaá¸� ||

26 ²õ²¹á¹ƒk±ð³Ù²¹ir bahubhiÅ› cÄnyair yaÅ› cittasya layo bhavet |
sa eva laya²â´Ç²µ²¹á¸� syÄd haá¹­hayogam ataá¸� śṛṇu ||
33 laghvÄhÄras tu teá¹£v eko mukhyo bhavati nÄpare |
ahiṃsÄ niyameá¹£v ekÄ mukhyÄ bhavati sÄmká¹›te ||
41 brÄhmaṇaá¸� Å›ramaṇo ±¹Äå±è¾± bauddho vÄpy Ärhato'pi vÄ |
kÄpÄliko vÄ cÄrvÄkaá¸� Å›raddhayÄ sahitaá¸� sudhÄ«á¸� ||
42 yogÄbhyÄsarato nityaá¹� sarvasiddhim avÄpnuyÄt |
kriyÄyuktasya siddhiá¸� syÄd akriyasya kathaá¹� bhavet ||
43 na Å›ÄstrapÄthamÄtreṇa yogasiddhiá¸� prajÄyate |
muṇá¸ito daṇá¸adhÄrÄ« vÄ kÄá¹£Äyavasano'pi vÄ ||
44 nÄrÄyaṇavado ±¹Äå±è¾± jaá¹­ilo bhasmalepanaá¸� |
namaḥśivÄyavÄkyo vÄ bÄhyÄrcÄpujako'pi vÄ ||
45 sthÄnadvÄdaÅ›apuṇá¸ro vÄ mÄlÄbhir bahubhūṣitaá¸� |
kriyÄvihÄ«no vÄ krÅ«raá¸� kathaá¹� siddhim avÄpnuyÄt ||
46 na veá¹£adhÄraṇaá¹� siddheá¸� kÄraṇaá¹� na ca tatkathÄ |
kriyaiva kÄraṇaá¹� siddheá¸� satyam eva tu sÄṃká¹›te ||
47 Å›iÅ›nodarÄrthaá¹� yogasya kathayÄ veá¹£adhÄriṇaá¸� |
anuṣṭhÄnavihÄ«nÄs tu vañcayanti janÄn kila ||
60 tato daká¹£iṇahastasya aá¹…guṣṭhena ca piá¹…galÄm |
nirudhya pÅ«rayed vÄyum iá¸ayÄ ca Å›anaiá¸� sudhÄ«á¸� ||

68cd Å›²¹°ùÄ«°ù²¹±ô²¹²µ³ó³Ü³ÙÄå dÄ«ptir jaá¹­harÄgnivivardhanam ||
69 kṛśatvaá¹� ca Å›arÄ«rasya tadÄ jÄyeta niÅ›citam |
tadÄ varjyÄni vaká¹£yÄmi yogavighnakarÄṇi tu ||

70 ±ô²¹±¹²¹á¹‡aá¹� sará¹£apaÅ› cÄmlam ³Üṣṇ²¹á¹� °ùÅ«°ìá¹£aá¹� ca tÄ«kṣṇakam |
atÄ«va bhojanaá¹� tyÄjyaá¹� strÄ«saṃgaá¹� gamanaá¹� bahu ||

71ab agnisevÄ tu saṃtyajyÄ dhÅ«rtagoṣṭhīś ca saṃtyajet |
83cd kandarpasya yathÄ °ùÅ«±è²¹á¹� tathÄ tasyÄpi yoginaá¸� |
84 tasmin kÄle mahÄvighno yoginaá¸� syÄt pramÄdataá¸� |
tadrÅ«pavaÅ›agÄ nÄryaá¸� kÄṃká¹£ante tasya saṃgamam ||
85 yadi saṅga� karoty eva� bindus tasya vinaśyati |
Äyuḥká¹£ayo bindunÄÅ›Äd asÄmarthyaá¹� ca jÄyate ||
86 tasmÄt strīṇÄṃ saá¹…gavarjaá¹� kuryÄd abhyÄsam ÄdarÄt |
yogino'á¹…ge sugandhiá¸� syÄt satataá¹� bindudhÄraṇÄt ||

87ab tasmÄt sarvaprayatnena bindÅ« raká¹£yo hi yoginÄ |
94 indriyÄṇīndriyÄrthebhyo yat pratyÄharati sphuá¹­am |
²â´Ç²µÄ« kumbhakam ÄsthÄya pratyÄhÄraá¸� sa ucyate ||
95 yad yat paÅ›yati caká¹£urbhyÄá¹� tat tad Ätmeti bhÄvayet |
yad yaj jighrati nÄsÄbhyÄá¹� tat tad Ätmeti bhÄvayet ||
96 jihvayÄ yad rasayati tat tad Ätmeti bhÄvayet |
tvacÄ yad yat saṃspṛśati tat tad Ätmeti bhÄvayet ||
97 evaá¹� jñÄnendriyÄṇÄṃ tu tat tat saṃkhyÄn tu sÄdhayet |
yÄmamÄtraá¹� pratidinaá¹� ²â´Ç²µÄ« yatnÄd atandritaá¸� ||
108 vÄyuá¸� paricito yatnÄd agninÄ saha kuṇá¸alÄ«m |
bodhayitvÄ suá¹£umnÄyÄá¹� praviÅ›ed anirodhataá¸� ||
109 vÄyunÄ saha cittaá¹� ca praviÅ›ec ca mahÄpatham |
mahÄpathaá¹� Å›maÅ›Änaá¹� ca suá¹£umnÄpy ekam eva hi ||

110 nÄmnÄ matÄntare ²ú³ó±ð»å²¹á¸� phalabhedo na vidyate |
vartamÄnaá¹� bhaviá¹£yaá¹� ca bhÅ«tÄrthaá¹� cÄpi vetty asau ||
111 yasya cittaá¹� sapavanaá¹� suá¹£umnÄá¹� praviÅ›ed iha |
bhÄvyÄn anarthÄn vijñÄya ²â´Ç²µÄ« rahasi yatnataá¸� ||
112 pañcadhÄ dhÄraṇaá¹� kuryÄt tat tad bhÅ«tabhayÄpaham |
pá¹›thivÄ«dhÄraṇaá¹� vaká¹£ye pÄrthivebhyo bhayÄvaham ||
121 tato dá¹›á¸haÅ›arÄ«raá¸� syÄn ³¾á¹›t²â³Ü²õ tasya na vidyate |
ity evaá¹� pañcabhÅ«tÄnÄá¹� dhÄraṇÄṃ yaá¸� samabhyaset ||

122ab ²ú°ù²¹³ó³¾²¹á¹‡aá¸� pralaye ±¹Äå±è¾± ³¾á¹›t²â³Ü²õ tasya na vidyate |
125cd ±¹Äå²â³Üá¹� nirudhya ³¾±ð»å³óÄ屹ī jÄ«vanmukto bhaved dhruvam ||
126 samÄdhiá¸� samatÄvasthÄ jÄ«vÄtmaparamÄtmanoá¸� |
yadi svadeham utsraṣṭum icchÄ ced utsá¹›jet svayam ||
127 parabrahmÄni lÄ«yeta tyaktvÄ karma Å›ubhÄÅ›ubham |
atha no cet samutsraṣṭu� svaśarīra� yadi priyam ||
128 sarvalokeá¹£u vicared aṇimÄdiguṇÄnvitaá¸� |
kadÄ cit svecchayÄ devo bhÅ«tvÄ svarge'pi saṃcaret ||
129 manuá¹£yo ±¹Äå±è¾± yaká¹£o vÄ svecchayÄ hi ká¹£aṇÄd bhavet |
siṃho vyÄghro gajo vÄ syÄd icchayÄ jantutÄá¹� vrajet ||

130ab yatheṣṭam evaá¹� vartate ²â´Ç²µÄ« ±¹¾±»å±¹Äå²Ô ³¾²¹³ó±ðÅ›±¹²¹°ù²¹á¸� ||
146cd nityam abhyÄsayuktasya jaá¹­harÄgnivivardhate |
147 ÄhÄro bahulas tasya saṃpÄdyaá¸� sÄṃká¹›te dhruvam |
alpÄhÄro yadi bhavet agnir dehaá¹� dahet ká¹£aṇÄt ||

150cd atha ±¹²¹Âá°ù´Ç±ôÄ«±ô²¹°ìá¹£aṇa³¾
±¹²¹Âá°ù´Ç±ôÄ«á¹� °ì²¹³Ù³ó²¹²â¾±á¹£yÄå³¾¾± ²µ´Ç±è¾±³ÙÄåá¹� sarvayogibhiá¸� |
151 atīvaitad rahasya� hi na deya� yasya kasya cit |
svaprÄṇais tu samo yaá¸� syÄt tasyaiva kathayed dhruvam ||
152 svecchayÄ vartamÄno'pi yogokta niyamair vinÄ |
vajroliá¹� yo vijÄnÄti sa ²â´Ç²µÄ« siddhibhÄjanaá¸� ||
153 tatra vastudv²¹²â²¹á¹� vaká¹£ye durlabhaá¹� yena kena cit |
labhyate yadi tasyaiva yogasiddhiá¸� kare sthitÄ ||
154 kṣīraá¹� caikaá¹� dvitÄ«yaá¹� tu nÄrÄ« ca vaÅ›avartinÄ« |
na saṃbhaved yadi kṣīraá¹� tattulyaá¹� kathayÄmi te ||
155 pibed Äá¹…gÄ«rasaá¹� kiá¹� cid yadi kṣīraá¹� na labhyate |
sÄṃká¹›tir uvÄca Äá¹…gÄ«rasÄkhyaá¹� kiá¹� vastu bhagavan kathayasva me ||

156 »å²¹³Ù³ÙÄå³Ù°ù±ð²â²¹á¸� ²õ³Ù°ùīṇÄm Äåá¹…g¾±°ù²¹²õ²¹á¹� yonau iá¸ÄpÄnÄt tu jÄyate |
tat pibet puruá¹£o'bhyÄsÄ« yadi kṣīraá¹� na labhyate ||
157 tathÄpi tat kṣīraguṇaá¹� kiṃcinmÄtram api dhruvam |
nÄrÄ«dhatuá¹� punaá¸� koÅ›e pibed Ädarato bhṛṣam ||
158 kṣīrÄbhÄve tadrasaá¹� tu kṣīratulyaá¹� bhaved dhruvam |
abhyÄsaá¹� śṛṇu vajrolyÄ vaká¹£yÄmy atirahasyakam ||
159 sukhÄni labhate nÄrÄ« siddhiá¹� ca puruá¹£o yathÄ |
nÄrÄ«á¹� ramyÄm adhaá¸� sthÄpya rahasye tu digaṃbarÄá¹� ||
160 sv²¹²â²¹á¹� digambaro bhutvÄ uttÄnÄyÄs tathopari |
Å›ayÄnaá¸� kuṃbhakaá¹� kuryÄt kiṃcin namraá¸� sv²¹²â²¹á¹� bahiá¸� |
161 anynoyaá¹� dá¹›á¸ham Äliá¹…gya yonau Å›iÅ›naá¹� na cÄrpayet |
mithaÅ› cÄdharapÄnaá¹� ca kuryÄd galaravÄdikam ||
162 viluá¹­hec ca sukhenaiva yÄvat prasvedasaṃbhavaá¸� |
yadi skhaled bahir ±¹Ä«°ù²â²¹á¹� tataá¸� svedena mardayet ||
163 jÄ«rṇavastreṇa saṃmÄrjya tad vastraá¹� raká¹£ayed budhaá¸� |
yadi bindur na skhalati niṣṭhura� tu yabhet bahi� ||
164 yonau Å›iśṇaá¹� tu nÄrpyeta yÄvad bindur bahiá¸� patet |
evaá¹� tu tridinaá¹� kuryÄd ekaikaá¹� vÄram eva ca ||
165 tatas tu Å›aranÄlena phÅ«tkÄraá¹� vajrakandare |
Å›anaiá¸� Å›anaiá¸� prakurvÄ«ta vÄyusaṃcÄrakÄraṇÄt ||
166 tad bhage patitaá¹� bindum abhyÄsenordhvam Äharet |
calitaá¹� ca tathÄ bindum Å«rdhvam Äkṛṣya raká¹£ayet ||
167 eva� ca rakṣito bindur mṛtyu� jayati tattvata� |
maraṇaá¹� bindupÄtena jÄ«vanaá¹� bindudhÄraṇÄt ||
168 sindÅ«rasadṛśaá¹� yonau ²õ³Ù°ùīṇÄm asti navaá¹� °ù²¹Âá²¹á¸� |
tatrÄvrato'py ²¹²â²¹á¹� gacchet tad ÄbhyÄsena raká¹£ayet ||
169 vajrolÄ«m abhyasen nÄrÄ« rajo raká¹£Ärtham eva ca |
yadi nÄrÄ« rajo raká¹£ed vajrolyÄ sÄ hi yoginÄ« ||
170 atÄ«tÄnÄgataá¹� vetti khecarÄ« vÄ bhaved dhruvam |
dehasiddhiá¹� ca labhate vajrolyabhyÄsayogataá¸� ||
171 abhyÄsasya kramaá¹� vaká¹£ye nÄrīṇÄṃ ca Å›anaiá¸� Å›anaiá¸� |
yabhayen niṣṭhuraá¹� puṃsÄá¹� bahiá¸� Å›iÅ›nena kevalam |

172 °ù²¹Âá²¹á¸� ±èÅ«°ù¾±³Ù²¹ ±¹Ä«°ù²â²¹á¹� taá¹� †śiÅ›na±¹Ä«°ù²â²¹á¹ƒâ€� samÄharet |
liá¹…gaá¹� karÄbhyÄm Äkuñcya maṇimÄtraá¹� praveÅ›ayet ||
173 yÄvan maṇipraveÅ›aá¸� syÄt tÄvad abhyÄsam Äcaret |
tataá¸� paraá¹� samarthÄ syÄd Å«rdhvam Äkuñcayed °ù²¹Âá²¹á¸� ||
174 tasyÄs tadÄ rajo nÄÅ›aá¹� na gacchati na saṃśayaá¸� |
tasyÄá¸� Å›arÄ«re nÄdas tu bindu tÄm eva gacchati ||
175 sa bindus tad rajaś caiva ekībhūya svadehagau |
vajrolyÄbhyÄsayogena sarvasiddhiá¸� prajÄyate ||
176 ²¹²â²¹á¹� ²â´Ç²µ²¹á¸� puṇyavatÄá¹� dhanyÄnÄá¹� tattvaÅ›alinÄm |
nirmitsarÄṇÄṃ sidhyeta na tu mÄtsaryaÅ›ÄlinÄm ||
177 lajjÄá¹� vihÄya varttavyo yogÄbhyÄsas tu Ä«dṛśaá¸� |
iṣṭaiÅ› ca puruá¹£aiá¸� sÄrdham athavÄ yogavedibhiá¸� ||
178 yo vettÄ«maá¹� yogaÅ›ÄstrÄá¹� sandhÄ«m tena sahÄcaret |
ajñÄtayogaÅ›Ästreṇa ±¹²¹Âá°ù´Ç±ôÄ«á¹� strÄ« tu nÄbhyaset ||

179 sarveá¹£Äm api yogÄnÄm ²¹²â²¹á¹� ²â´Ç²µ²¹á¸� sukhaṃkaraá¸� |
tasmÄd ²¹²â²¹á¹� vaká¹£yamÄṇo bhoge bhukte'pi muktidaá¸� ||
180 tasmÄt puṇyavatÄm eva ²¹²â²¹á¹� ²â´Ç²µ²¹á¸� prasidhyati |
amarī� ya� piben nitya� nasya� kurvan dine dine ||
181 vajrolīm abhyasec ceyam amarolīti kathyate |
pūrvoktajīrṇavastra� tu prakṣipec ca mite jale ||
182 tajjale bhasma saṃkṣipya dagdhagomayasaṃbhavam |
vajrolÄ«maithunÄd Å«rdhvaá¹� strÄ«puṃsor aá¹…galepanam ||
183 ÄsÄ«nayoá¸� sukhenaiva muktavyÄparayoá¸� ká¹£aṇam |
sahajolÄ«r iyaá¹� proktÄ Å›raddheyÄ yogabhiá¸� sadÄ ||

184 etaiá¸� sarvair tu kathitair abhyaset kÄlakÄlataá¸� |
tato bhaved rÄjayogo nÄntarÄ bhavati dhruvam ||
185 na diá¹…mÄtreṇa siddhiá¸� syÄt abhyÄsenaiva jÄyate |
rÄjayogapadaá¹� prÄpya sarvasattvavaÅ›aṃkaram ||
186 sarvaá¹� kuryÄn na vÄ kuryÄd yathÄ ruciviceṣṭitam |
yadÄ tu rÄjayogena niá¹£pannÄ yoginaá¸� kriyÄ ||

193 yaá¸� saṃsmá¹›tyÄ munÄ«nÄm api duritaharo yogasiddhipradaÅ› ca
kÄruṇyÄd yaá¸� pravaktÄ sukhahá¹›dayahá¹›to yogaÅ›Ästrasya nÄthaá¸� |
tasyÄhaá¹� bhaktiÅ›unyo'py akhilajanaguror bhakticintÄmaṇer hi

dattÄtreyasya viṣṇoá¸� padanalinayugaá¹� nityam eva prapadye ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: