Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
87 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
" सद्योजातेनमन्त्रेण योजयामास भूरुहे � रसनप्रकृतिर्द्रव्य� रूपस्पर्शद्रवैर्युतम� � विशेषे� गुणैनै� रसेन समलंकृतम� � अपान्तत्वमथार्धेन्दु मण्डलाकारशोभितंम� ।। वकार� वामदेवेन मन्त्रेणायोजयत्तरौ � दर्शनस्पर्शन� स्वादगन्धशब्दविबोधने || ५४ ५५ ५६ कारणान� यथायोग्य� पञ्चज्ञानेन्द्रियाण्यप� � चक्षुष� प्रकृतिर्द्रव्यं शब्दस्पर्शसमायुतम् ।। ५७ विशोषगुणरूपाढय� तेजस्तत्वं प्रकाशकम� � त्रिकोणमण्डल� रेफमनसूय� पतिव्रता ।। ५८ उग्रेणाधोरमन्त्रेण योजयामास निस्पृहा � त्वगिन्द्रियस्� प्रकुतिः शब्दाख्यगुणसंयुक्तम् ।। ५९ स्पर्शने � विशेषे� गुणेनसमलंकृतम् � प्राणापानसमानानामुदानव्यानयोरप� ।। ६० [sadyojātenamantreṇa yojayāmāsa bhūruhe | rasanaprakṛtirdravya� rūpasparśadravairyutam | viśeṣeṇa guṇainaiva rasena samalaṃkṛtam | apāntatvamathārdhendu maṇḍalākāraśobhitaṃm || vakāra� vāmadevena mantreṇāyojayattarau | darśanasparśana� svādagandhaśabdavibodhane || 54 55 56 kāraṇāni yathāyogya� pañcajñānendriyāṇyapi | cakṣuṣa� prakṛtirdravya� śabdasparśasamāyutam || 57 viśoṣaguṇarūpāḍhaya� tejastatva� prakāśakam | trikoṇamaṇḍala� rephamanasūyā pativratā || 58 ugreṇādhoramantreṇa yojayāmāsa nispṛhā | tvagindriyasya prakuti� śabdākhyaguṇasaṃyuktam || 59 sparśane ca viśeṣeṇa guṇenasamalaṃkṛtam | prāṇāpānasamānānāmudānavyānayorapi || 60 ] 'सद्योजातमन्त्र� - सद्योजात� प्रपद्यामि ( [sadyojātamantra� - sadyojāta� prapadyāmi (] Rg-veda, Taittitiyaranyaka 10:471 283
