Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
88 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
कारण� वायुतत्वञ्� षट्कोणाकारमण्डलम� � याक्षर� योजयामास मनसात्रि सुधर्मिणी ।। महातत्पुरुषेणै� मन्त्रेणाश्वत्� भूरुहे � संशय� निश्चय� गर्व� स्मरणे साधन� महत् मनोबुद्धयात्मकञ्चै� चित्ताहङ्कारलक्षणम� � आन्तरं करणं जीवे ज्ञातृत्वादिप्रयोजकम� ।। ६१ ६२ ६३ श्रेत्रेन्द्रियात्मक� शब्दिविशेषगुणसंयुतम् � आकाशतत्वमतुलम् वृत्ताकारं सुमण्डलम� ।। ६४ हकारमनसूया सा सानन्द ध्यानर्पूवकम� � ईशानेनैव मन्त्रेण योजयामास निर्गुणे || ६५ पञ्चग्रन्थिष� बद्धान� यानि कर्माण� सन्ततम� � अजुहोत्तान� साश्वत्थ� ज्ञानाग्नौ दिव्यभूरूह� || ६६ जीवमात्मनि संयोज्� तमात्मान� निरञ्जने � हंसे� प्राणवंचापी साखण्डात्म� भवद्वर� || ६७ अत्रावात्मान� लाश्वत्थ� ज्ञानगम्� गुरौ सती � सैवैक्यभावनायुक्ता जीवन्मुक्त� भवत्तद� ।। [kāraṇa� vāyutatvañca ṣaṭkoṇākāramaṇḍalam | yākṣara� yojayāmāsa manasātri sudharmiṇ� || mahātatpuruṣeṇaiva mantreṇāśvattha bhūruhe | saṃśaye niścaye garve smaraṇe sādhana� mahat manobuddhayātmakañcaiva cittāhaṅkāralakṣaṇam | āntara� karaṇa� jīve jñātṛtvādiprayojakam || 61 62 63 śretrendriyātmake śabdiviśeṣaguṇasaṃyutam | ākāśatatvamatulam vṛttākāra� sumaṇḍalam || 64 hakāramanasūyā sā sānanda dhyānarpūvakam | īśānenaiva mantreṇa yojayāmāsa nirguṇe || 65 pañcagranthiṣu baddhāni yāni karmāṇi santatam | ajuhottāni sāśvatthe jñānāgnau divyabhūrūhe || 66 jīvamātmani saṃyojya tamātmāna� nirañjane | haṃsena prāṇavaṃcāpī sākhaṇḍātmā bhavadvarā || 67 atrāvātmāni lāśvatthe jñānagamya gurau satī | saivaikyabhāvanāyuktā jīvanmuktā bhavattadā || ] 284 ६८
[68
]
