Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
86 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
ऊर्ध्वमूलमधशाखान्तमे� ज्ञानभूरुहम् � अत्रिः संपूजयामास ध्यात्वा स्वस्य कलेबरम� ।। अकार� नादसद्रूपकुमार� बिन्दुचिन्मयम् � मकारन्तुकलानन्� स्वरूप� त्रित्रिरूपकम् ।। सात्विकं राजस� चै� नामस� त्रिगुणात्मकम् � सुधामयंमहालिङ्गं ब्रह्मविष्णुशिवात्मकम् ।। स्वगात्रपरिपूर्ण� तं स्थाणुमात्मन� भावयत् � अत्रिः परमर्धमात्मा मनसार्चयदीश्वरम् ।। अनसूयात्रिरमणी स्पृशन्ती पाणिनापतिम� � र्भतुदेहस्थमश्वत्थ� ज्ञानदृष्ट्य� व्यलोकयत� ।। सर्वतत्वात्मकैर्दिव्यैरर्चयामा� सादरम् � वचनादानगमनविसर्गानन्दकर्मस� ।। करणानि प्रसिद्धान� पञ्चकर्मेन्द्रियाण्यपि � ४६ ४७ ४८ ४९ ५० ५१ ध्राणस्थ प्रकृतिर्द्रव्यं खर रसलाजलसंयुतम� ।। ५२ रूपे� संयुतंगन्ध� विशषगुणशोभितम् � पृथिवी तत्वमतुल� लाकारञ्चतुरश्रकम� ।। ५३ [ūrdhvamūlamadhaśākhāntameva jñānabhūruham | atri� saṃpūjayāmāsa dhyātvā svasya kalebaram || akāra� nādasadrūpakumāra� binducinmayam | makārantukalānanda svarūpa� tritrirūpakam || sātvika� rājasa� caiva nāmasa� triguṇātmakam | sudhāmayaṃmahāliṅga� brahmaviṣṇuśivātmakam || svagātraparipūrṇa� ta� sthāṇumātmani bhāvayat | atri� paramardhamātmā manasārcayadīśvaram || anasūyātriramaṇ� spṛśantī pāṇināpatim | rbhatudehasthamaśvattha� jñānadṛṣṭyā vyalokayat || sarvatatvātmakairdivyairarcayāmāsa sādaram | vacanādānagamanavisargānandakarmasu || karaṇāni prasiddhāni pañcakarmendriyāṇyapi | 46 47 48 49 50 51 dhrāṇastha prakṛtirdravya� khara rasalājalasaṃyutam || 52 rūpeṇa saṃyutaṃgandha� viśaṣaguṇaśobhitam | pṛthivī tatvamatula� lākārañcaturaśrakam || 53 ] لله 282
