Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
77 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
तदर्थमस्मान् वयमे� सम्यक् समपूजयामोऽ त्रिमुने � विशेषात् � मुनीश्वराणां त्रिदिवैकसाञ्च विलोकानार्थं भवतोत्रिपत्न्याः ।। ३९ एवमुक्त्वाऽत्रिमतुलं पद्रयोनिहारीश्वराः � सभायां विबुधादीना� अर्न्तधानमुपगमन् ।। ४० देवाश्चमुनयः सर्व� गर्धवोरगकिन्नराः � अनसूया� धर्म्मात्म� सोऽत्रिश्च मुनि पत्न्य� � � ४१ स्तितास्त्� समीक्ष्योर्वी दर्शनार्� तरोर्विभ� � तत्क्षणाद् भुतलान्नाद� समभूत् श्रुतिभीकर� � � ४२ ते� नादे� वित्रस्ताः� सर्वैऽ मर पुरोगमाः � ब्राह्माध्यानपरोभुत्वा प्रज्ञामापुः कथञ्चन ।। ४३ वश्चात� विन्दुरभूज्जालारूप� महीतलात� � तं द्रष्ट्वाऽन्योन्यविभ्रातहृदयास्तेऽभवन्भृशम� ।। तेजपुञ्जेक्षणाशक्ताः आत्रेयान� भेजिरे भृशंम् ।। दत्तात्रेय� शशाङ्कश्� दुर्वासामुनिसत्तमः � स्वस्यरूपात् महत्तेजोदध्युस्सन्ताकानन� ।। ४४ ४५ ४६ [tadarthamasmān vayameva samyak samapūjayāmo' trimune | viśeṣāt | munīśvarāṇāṃ tridivaikasāñca vilokānārtha� bhavatotripatnyā� || 39 evamuktvā'trimatula� padrayonihārīśvarā� | sabhāyā� vibudhādīnā� arntadhānamupagaman || 40 devāścamunaya� sarve gardhavoragakinnarā� | anasūyāca dharmmātmā so'triśca muni patnya� | | 41 stitāstra samīkṣyorvī darśanārtha tarorvibho | tatkṣaṇād bhutalānnāda� samabhūt śrutibhīkara� | | 42 tena nādena vitrastāḥ� sarvai' mara purogamā� | brāhmādhyānaparobhutvā prajñāmāpu� kathañcana || 43 vaścāt vindurabhūjjālārūpo mahītalāt | ta� draṣṭvā'nyonyavibhrātahṛdayāste'bhavanbhṛśam || tejapuñjekṣaṇāśaktā� ātreyān bhejire bhṛśaṃm || dattātreya� śaśāṅkaśca durvāsāmunisattama� | svasyarūpāt mahattejodadhyussantākānane || 44 45 46 ] 7 तवधर्मपत्निय� [ٲ貹ٲԾⲹ� ] A8 8 ur text has the reading संतृप्ता� [ṃtṛp� ] But the correct reading is वित्रस्ताः ( [vitrastā� (] A7 )
273°
