Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
76 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
� एवोपनिषत्सार� पूर्� ब्रह्मासनातनम् ।। ३१ तस्य स्वरूप� वयमेवचात्र� सोस्मत� कलाभिः परिपूर्ण एव � ज्योतिस्थल� सुव्रत वीक्षयैनमण्डादिपातालतलात्प्रुभुतम् ।। तस्य प्रतीच्यांन्दिश� संभवानमो वह्निस्वरूपं वयमेवलिङ्गम् � लिङ्गस्य मूलस्थलमेव सत्यन्तरोश्च लिङ्गं द्वयमे� मूलम� ।। लिङ्गं त्रिमूर्त्यामे� लिङ्गम� रूपास्त्रयोप्यत्� हि मूर्त्तयोऽपि � अत्र� वय� ब्राह्मगिरीश्वरास्त� यद्यादिवर्� परिवीक्ष्याचास्मान् � � मूलं विधिर्म्मध्यहरिस्तदग्रम् महेश्वरो देवगणाश्� शाखा� � ऋषीश्वर� [sa evopaniṣatsāra� pūrṇa brahmāsanātanam || 31 tasya svarūpa� vayamevacātre sosmat kalābhi� paripūrṇa eva | jyotisthale suvrata vīkṣayainamaṇḍādipātālatalātprubhutam || tasya pratīcyāṃndiśi saṃbhavānamo vahnisvarūpa� vayamevaliṅgam | liṅgasya mūlasthalameva satyantarośca liṅga� dvayameka mūlam || liṅga� trimūrtyāmeva liṅgam rūpāstrayopyatra hi mūrttayo'pi | atre vaya� brāhmagirīśvarāstā yadyādivarṇa parivīkṣyācāsmān | | mūla� vidhirmmadhyaharistadagram maheśvaro devagaṇāśca śākhā� | ṛṣīśvarā] ; पत्रसमूह एव सत्य� भवामोऽत्रि वयन्तवात्र� || आदिसत्वकार� कनकप्रभोऽस्य रज� गुणः सर्गविधौ विशिष्टः � मध्य� जगत्पालनकारण� तत� सत्वात्मकं सत्य� मुकाररूप� � � [patrasamūha eva satya� bhavāmo'tri vayantavātre || ādisatvakāra� kanakaprabho'sya rajo guṇa� sargavidhau viśiṣṭa� | madhya� jagatpālanakāraṇa� tat satvātmaka� satya� mukārarūpa� | | ] الل ३२ [32 ] لل ३३ ३४ ३५ ३६ अग्र� मकारस्सकालान्तहेतु� गुणः तमोश्वत्� महीरुहस्य � लिङ्� हि तत्तद्भेदमावैह� सत्य� पञ्चाक्षरं पञ्चमुखं विशेषात् ।। ३७ आराघयम� वयमे� चास्मान् विलोकयन्त्वत्रमहर्षयोप� � अनादिकालत्तप आचरन्त� प्रज्ञातटे मद्धवचनात् मुनीन्द्रा� ।। ३८ [33 34 35 36 agra� makārassakālāntahetu� guṇa� tamośvattha mahīruhasya | liṅga hi tattadbhedamāvaihi satya� pañcākṣara� pañcamukha� viśeṣāt || 37 ārāghayamo vayameva cāsmān vilokayantvatramaharṣayopi | anādikālattapa ācaranta� prajñātaṭe maddhavacanāt munīndrā� || 38 ] 272
