365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

76 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 76 has not been proofread.

� एवोपनिषत्सार� पूर्� ब्रह्मासनातनम् ।। ३१ तस्य स्वरूप� वयमेवचात्र� सोस्मत� कलाभिः परिपूर्ण एव � ज्योतिस्थल� सुव्रत वीक्षयैनमण्डादिपातालतलात्प्रुभुतम् ।। तस्य प्रतीच्यांन्दिश� संभवानमो वह्निस्वरूपं वयमेवलिङ्गम् � लिङ्गस्य मूलस्थलमेव सत्यन्तरोश्च लिङ्गं द्वयमे� मूलम� ।। लिङ्गं त्रिमूर्त्यामे� लिङ्गम� रूपास्त्रयोप्यत्� हि मूर्त्तयोऽपि � अत्र� वय� ब्राह्मगिरीश्वरास्त� यद्यादिवर्� परिवीक्ष्याचास्मान् � � मूलं विधिर्म्मध्यहरिस्तदग्रम् महेश्वरो देवगणाश्� शाखा� � ऋषीश्वर� [sa evopaniṣatsāra� pūrṇa brahmāsanātanam || 31 tasya svarūpa� vayamevacātre sosmat kalābhi� paripūrṇa eva | jyotisthale suvrata vīkṣayainamaṇḍādipātālatalātprubhutam || tasya pratīcyāṃndiśi saṃbhavānamo vahnisvarūpa� vayamevaliṅgam | liṅgasya mūlasthalameva satyantarośca liṅga� dvayameka mūlam || liṅga� trimūrtyāmeva liṅgam rūpāstrayopyatra hi mūrttayo'pi | atre vaya� brāhmagirīśvarāstā yadyādivarṇa parivīkṣyācāsmān | | mūla� vidhirmmadhyaharistadagram maheśvaro devagaṇāśca śākhā� | ṛṣīśvarā] ; पत्रसमूह एव सत्य� भवामोऽत्रि वयन्तवात्र� || आदिसत्वकार� कनकप्रभोऽस्य रज� गुणः सर्गविधौ विशिष्टः � मध्य� जगत्पालनकारण� तत� सत्वात्मकं सत्य� मुकाररूप� � � [patrasamūha eva satya� bhavāmo'tri vayantavātre || ādisatvakāra� kanakaprabho'sya rajo guṇa� sargavidhau viśiṣṭa� | madhya� jagatpālanakāraṇa� tat satvātmaka� satya� mukārarūpa� | | ] الل ३२ [32 ] لل ३३ ३४ ३५ ३६ अग्र� मकारस्सकालान्तहेतु� गुणः तमोश्वत्� महीरुहस्य � लिङ्� हि तत्तद्भेदमावैह� सत्य� पञ्चाक्षरं पञ्चमुखं विशेषात् ।। ३७ आराघयम� वयमे� चास्मान् विलोकयन्त्वत्रमहर्षयोप� � अनादिकालत्तप आचरन्त� प्रज्ञातटे मद्धवचनात् मुनीन्द्रा� ।। ३८ [33 34 35 36 agra� makārassakālāntahetu� guṇa� tamośvattha mahīruhasya | liṅga hi tattadbhedamāvaihi satya� pañcākṣara� pañcamukha� viśeṣāt || 37 ārāghayamo vayameva cāsmān vilokayantvatramaharṣayopi | anādikālattapa ācaranta� prajñātaṭe maddhavacanāt munīndrā� || 38 ] 272

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: