Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
78 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
तदाऽमरादयः सर्व� निर्मात्या ददर्शुर्धराम� � तत्त्क्षणात् ददर्शुर्भूम्यं कलाकार� महातरुम् ।। ४७ सप्तव्याहृति शाखाभिरभीयुक्तं तमद्भुतम� � प्राणावाकारमश्वत्थ� स्वयंभूत� महीतलात� ।। ४८ पीयूषपिठ्डमतुल� ब्राह्माविष्णुशिवात्मकम् � स्वयंज्योतिः प्रकाश� तमद्भुतं दृष्टीगोचरम् ।। ४९ प्रतीच्या� तस्य वृक्षस्य ददृर्शुमहात्भुतम� � विधिविशष्णीश्राकारं महालिङ्गम्महाध्युत� � � स्वयंभुव� सुधारूपं पातालतलवासिभिः � देवैस्समावृत� सम्यग् ज्योतिर्मयमुपसिथितम् ।। ५० ५१ आलोक्यानन्दजलध� निमग्नास्त्रिदशादय� � आसन् विश्चलदेहास्ते निवातगृहदीपवत् ।। ५२ आविर्भूत� हर� दृष्ट्वा ते हर्षाश्रुपरिप्लुता� � बद्धाञ्जाल� पुटाःस्स सर्व� तुष्टुवु� स्थाणु विष्ण्वज� � ५३ सर्वत्� विदतस्नेहा� पुर्नवीक्ष्� महेश्वरम� ।। ५४ [tadā'marādaya� sarve nirmātyā dadarśurdharām | tattkṣaṇāt dadarśurbhūmya� kalākāra� mahātarum || 47 saptavyāhṛti śākhābhirabhīyukta� tamadbhutam | prāṇāvākāramaśvattha� svayaṃbhūta� mahītalāt || 48 pīyūṣapiṭhḍamatula� brāhmāviṣṇuśivātmakam | svayaṃjyoti� prakāśa� tamadbhuta� dṛṣṭīgocaram || 49 pratīcyā� tasya vṛkṣasya dadṛrśumahātbhutam | vidhiviśaṣṇīśrākāra� mahāliṅgammahādhyuti | | svayaṃbhuva� sudhārūpa� pātālatalavāsibhi� | devaissamāvṛta� samyag jyotirmayamupasithitam || 50 51 ālokyānandajaladhau nimagnāstridaśādaya� | āsan viścaladehāste nivātagṛhadīpavat || 52 āvirbhūta� hara� dṛṣṭvā te harṣāśrupariplutā� | baddhāñjāli puṭāḥssa sarve tuṣṭuvu� sthāṇu viṣṇvajama | 53 sarvatra vidatasnehā� purnavīkṣya maheśvaram || 54 ] 9 महातलम� - [mahātalam - ] B9
274
