365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

214 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 214 has not been proofread.

संप्राप्तु� कन्यकामीशं स्थाणुनीर्थनिवासिनीम् � शुचीन्द्रनगरस्थाने स्थितोऽभूद� योगतत्पर� ।। तद्धनेतत्तरेर्मूले यः पूरयति चानिलम� � जानात्यण्ड� � पिण्डं � पूर्णार्थत्व� भजिष्यति � � एव परमज्ञनी � शिवः सन� निरञ्जनः � तस्मादश्वत्थमाहात्म्यं को वेत्तिधरणीतल� ।। तत्र त्रेतायुगेऽहल्या मुक्तासम्मुनीधर्मिणी � गौतमाश्रममित्यासीन्नामात्रेराश्रमस्� � ।। ३३ नित्यं शुचीन्द्रं भूवि कीर्तयन्ति द्रक्ष्यन्ति ये चादि सभास्थलेशम� � भोगान्धरायामनुभूयशैव� ते मुक्तबन्धा� पदमाप्नुवन्त� � ऋषयः अहल्याया� प्रभाव� नो वद सू� मुनीश्वर� � त्वन्मुखम्भेजनिष्यन्दकथापीयूषपायिनाम� ।। सूतः शप्तासीद् गौतमेनार्य� पुरेन्द्रगमनकारणात� � शिलाभवेत� विपिने मरुदातपतापित� ।। पश्चादिक्ष्वाकुनाथस्� रामस्य क्लिष्टकर्मण� � श्रिपादरजसाहल्या मुक्तासीदुपलाकृतिः ।। ३४ ३५ ३६ [saṃprāptu� kanyakāmīśa� sthāṇunīrthanivāsinīm | śucīndranagarasthāne sthito'bhūd yogatatpara� || taddhanetattarermūle ya� pūrayati cānilam | jānātyaṇḍa� ca piṇḍa� ca pūrṇārthatva� bhajiṣyati | sa eva paramajñanī sa śiva� san nirañjana� | tasmādaśvatthamāhātmya� ko vettidharaṇītale || tatra tretāyuge'halyā muktāsammunīdharmiṇ� | gautamāśramamityāsīnnāmātrerāśramasya ca || 33 nitya� śucīndra� bhūvi kīrtayanti drakṣyanti ye cādi sabhāsthaleśam | bhogāndharāyāmanubhūyaśaiva� te muktabandhā� padamāpnuvanti || ṛṣaya� ahalyāyā� prabhāva� no vada sūta munīśvara� | tvanmukhambhejaniṣyandakathāpīyūṣapāyinām || sūta� śaptāsīd gautamenāryā purendragamanakāraṇāt | śilābhaveti vipine marudātapatāpitā || paścādikṣvākunāthasya rāmasya kliṣṭakarmaṇa� | śripādarajasāhalyā muktāsīdupalākṛti� || 34 35 36 ] لل ३७ ३८ ३९ ४० दिव्यरूपधरासाध्वी दृष्टा रामादिर्भिजनैः � तत� देवास्सागन्धर्वा विश्वामित्रोपि राधवम् ।।� ४१ साधुसाध्विति तं प्रोचुरहल्यायाश्� दर्शने � श्रीरामः शुश्रूषय दिवारात्रमहल्य� गैतमेमुनिम� ।। ऋषिपत्नीमिमा� वै विबुधानामनुग्रहात् � सापि रामस्य सन्देशात� गोतम� शरणं यय� ।। मय� तप्त� वहुतपः कर्मर्भिवासाधन� � तत्फलं निष्फल� चासित् त्वदर्थं वरवर्णिनी � � [37 38 39 40 divyarūpadharāsādhvī dṛṣṭ� rāmādirbhijanai� | tato devāssāgandharvā viśvāmitropi rādhavam ||| 41 sādhusādhviti ta� procurahalyāyāśca darśane | śrīrāma� śuśrūṣaya divārātramahalye gaitamemunim || ṛṣipatnīmimā� vai vibudhānāmanugrahāt | sāpi rāmasya sandeśāt gotama� śaraṇa� yayau || mayā tapta� vahutapa� karmarbhivāsādhanai | tatphala� niṣphala� cāsit tvadartha� varavarṇinī | | ] 410 ४२
४३
४४
[42
43
44
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: