Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
214 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
संप्राप्तु� कन्यकामीशं स्थाणुनीर्थनिवासिनीम् � शुचीन्द्रनगरस्थाने स्थितोऽभूद� योगतत्पर� ।। तद्धनेतत्तरेर्मूले यः पूरयति चानिलम� � जानात्यण्ड� � पिण्डं � पूर्णार्थत्व� भजिष्यति � � एव परमज्ञनी � शिवः सन� निरञ्जनः � तस्मादश्वत्थमाहात्म्यं को वेत्तिधरणीतल� ।। तत्र त्रेतायुगेऽहल्या मुक्तासम्मुनीधर्मिणी � गौतमाश्रममित्यासीन्नामात्रेराश्रमस्� � ।। ३३ नित्यं शुचीन्द्रं भूवि कीर्तयन्ति द्रक्ष्यन्ति ये चादि सभास्थलेशम� � भोगान्धरायामनुभूयशैव� ते मुक्तबन्धा� पदमाप्नुवन्त� � ऋषयः अहल्याया� प्रभाव� नो वद सू� मुनीश्वर� � त्वन्मुखम्भेजनिष्यन्दकथापीयूषपायिनाम� ।। सूतः शप्तासीद् गौतमेनार्य� पुरेन्द्रगमनकारणात� � शिलाभवेत� विपिने मरुदातपतापित� ।। पश्चादिक्ष्वाकुनाथस्� रामस्य क्लिष्टकर्मण� � श्रिपादरजसाहल्या मुक्तासीदुपलाकृतिः ।। ३४ ३५ ३६ [saṃprāptu� kanyakāmīśa� sthāṇunīrthanivāsinīm | śucīndranagarasthāne sthito'bhūd yogatatpara� || taddhanetattarermūle ya� pūrayati cānilam | jānātyaṇḍa� ca piṇḍa� ca pūrṇārthatva� bhajiṣyati | sa eva paramajñanī sa śiva� san nirañjana� | tasmādaśvatthamāhātmya� ko vettidharaṇītale || tatra tretāyuge'halyā muktāsammunīdharmiṇ� | gautamāśramamityāsīnnāmātrerāśramasya ca || 33 nitya� śucīndra� bhūvi kīrtayanti drakṣyanti ye cādi sabhāsthaleśam | bhogāndharāyāmanubhūyaśaiva� te muktabandhā� padamāpnuvanti || ṛṣaya� ahalyāyā� prabhāva� no vada sūta munīśvara� | tvanmukhambhejaniṣyandakathāpīyūṣapāyinām || sūta� śaptāsīd gautamenāryā purendragamanakāraṇāt | śilābhaveti vipine marudātapatāpitā || paścādikṣvākunāthasya rāmasya kliṣṭakarmaṇa� | śripādarajasāhalyā muktāsīdupalākṛti� || 34 35 36 ] لل ३७ ३८ ३९ ४० दिव्यरूपधरासाध्वी दृष्टा रामादिर्भिजनैः � तत� देवास्सागन्धर्वा विश्वामित्रोपि राधवम् ।।� ४१ साधुसाध्विति तं प्रोचुरहल्यायाश्� दर्शने � श्रीरामः शुश्रूषय दिवारात्रमहल्य� गैतमेमुनिम� ।। ऋषिपत्नीमिमा� वै विबुधानामनुग्रहात् � सापि रामस्य सन्देशात� गोतम� शरणं यय� ।। मय� तप्त� वहुतपः कर्मर्भिवासाधन� � तत्फलं निष्फल� चासित् त्वदर्थं वरवर्णिनी � � [37 38 39 40 divyarūpadharāsādhvī dṛṣṭ� rāmādirbhijanai� | tato devāssāgandharvā viśvāmitropi rādhavam ||| 41 sādhusādhviti ta� procurahalyāyāśca darśane | śrīrāma� śuśrūṣaya divārātramahalye gaitamemunim || ṛṣipatnīmimā� vai vibudhānāmanugrahāt | sāpi rāmasya sandeśāt gotama� śaraṇa� yayau || mayā tapta� vahutapa� karmarbhivāsādhanai | tatphala� niṣphala� cāsit tvadartha� varavarṇinī | | ] 410 ४२
४३
४४
[42
43
44
]
