365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

213 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 213 has not been proofread.

उभावत्मन� योगज्ञ� सनकश्च सनन्दन� � सूतः अशश्वत्थधात्रीरूहमूलभागे स्थाणुस्तयोर्गमनेकभेदम� � यत्नेन सार्धं बहुकर्मभिश्च योगान्द्रमूर्त� प्रददौ विशेषात् ।। २२ चतुष्षव्टयासनाद्यं � योगमष्टाङ्गसंज्ञकम� � षङ्समाधिप्रकार� � प्राणायामस्य लक्षणम� ।। पटकर्मशोधनमार्गं तयोरानन्दयोगीरा� � एवमादीन् कर्मयोगन� दद� दीप्तजटाधर� ।। अभ्यस्� योगं योगीन्द्रप्रोक्तमार्गेणं योगिनौ � स्वस्वहृत्कमले पश्चात� तौ ददर्शतुरीश्वरम् ।। आनन्दयोग� तत्पश्चात् प्रददौ सिद्धयोगयो� � ज्ञानयोग� महागुह्य� ज्ञानकानननायकः ।। अण्डरूपं पिण्डरूप� स्वरूप� प्रणवस्य � � पिण्डब्रह्माण्डयोरैक्य� प्रणवे निर्गुणे पर� ।। २३ २४ २५ २६ २७ एतदादिज्ञानयोग� सददौ प्रणवेश्वर� � तौ लब्धज्ञानयौगाढयौ शुचीन्द्रस्थलनायकात् || २८ स्वस्वदेहेऽण्डमखिल� वीक्ष्� हृश्टौ बभूवतु� � पश्चात� ज्योतिस्सभानाथस्तयोः कर्मद्वय� महत् ।। २९ मोचयित्व� विशेषे� मूलाहङ्कारमद्भुतम् � शिवध्यान� दद� सम्यगनुभूतिप्रदायकम् ।। ३० पूर्णब्रह्मस्वरूपौ तौ शिवयोगीप्रभावतः � सर्वकर्मविर्निमुक्तावभूवता� मुनिपुङ्गवाः ।। ३१ सूतः तस्मात� योगवनं चेति ज्ञानारण्यमिति प्रथाम� � आगच्छुचीन्द्रनगरमानन्द शिवयोगिन� ।। [ubhāvatmani yogajñau sanakaśca sanandana� | sūta� aśaśvatthadhātrīrūhamūlabhāge sthāṇustayorgamanekabhedam | yatnena sārdha� bahukarmabhiśca yogāndramūrti pradadau viśeṣāt || 22 catuṣṣavṭayāsanādya� ca yogamaṣṭāṅgasaṃjñakam | ṣaṅsamādhiprakāra� ca prāṇāyāmasya lakṣaṇam || paṭakarmaśodhanamārga� tayorԲԻ岹Dzīrāṅa | evamādīn karmayogan dadau dīptajaṭādhara� || abhyasya yoga� yogīndraproktamārgeṇa� yoginau | svasvahṛtkamale paścāt tau dadarśaturīśvaram || ānandayoga� tatpaścāt pradadau siddhayogayo� | jñānayoga� mahāguhya� jñānakānananāyaka� || aṇḍarūpa� piṇḍarūpa� svarūpa� praṇavasya ca | piṇḍabrahmāṇḍayoraikya� praṇave nirguṇe pare || 23 24 25 26 27 etadādijñānayoga� sadadau praṇaveśvara� | tau labdhajñānayaugāḍhayau śucīndrasthalanāyakāt || 28 svasvadehe'ṇḍamakhila� vīkṣya hṛśṭau babhūvatu� | paścāt jyotissabhānāthastayo� karmadvaya� mahat || 29 mocayitvā viśeṣeṇa mūlāhaṅkāramadbhutam | śivadhyāna� dadau samyaganubhūtipradāyakam || 30 pūrṇabrahmasvarūpau tau śivayogīprabhāvata� | sarvakarmavirnimuktāvabhūvatā� munipuṅgavā� || 31 sūta� tasmāt yogavana� ceti jñānāraṇyamiti prathām | āgacchucīndranagaramānanda śivayoginā || ] 2 आनन्दयोगी [ԲԻ岹Dzī ] A7 409 ३२
[32
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: