Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
213 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
उभावत्मन� योगज्ञ� सनकश्च सनन्दन� � सूतः अशश्वत्थधात्रीरूहमूलभागे स्थाणुस्तयोर्गमनेकभेदम� � यत्नेन सार्धं बहुकर्मभिश्च योगान्द्रमूर्त� प्रददौ विशेषात् ।। २२ चतुष्षव्टयासनाद्यं � योगमष्टाङ्गसंज्ञकम� � षङ्समाधिप्रकार� � प्राणायामस्य लक्षणम� ।। पटकर्मशोधनमार्गं तयोरानन्दयोगीरा� � एवमादीन् कर्मयोगन� दद� दीप्तजटाधर� ।। अभ्यस्� योगं योगीन्द्रप्रोक्तमार्गेणं योगिनौ � स्वस्वहृत्कमले पश्चात� तौ ददर्शतुरीश्वरम् ।। आनन्दयोग� तत्पश्चात् प्रददौ सिद्धयोगयो� � ज्ञानयोग� महागुह्य� ज्ञानकानननायकः ।। अण्डरूपं पिण्डरूप� स्वरूप� प्रणवस्य � � पिण्डब्रह्माण्डयोरैक्य� प्रणवे निर्गुणे पर� ।। २३ २४ २५ २६ २७ एतदादिज्ञानयोग� सददौ प्रणवेश्वर� � तौ लब्धज्ञानयौगाढयौ शुचीन्द्रस्थलनायकात् || २८ स्वस्वदेहेऽण्डमखिल� वीक्ष्� हृश्टौ बभूवतु� � पश्चात� ज्योतिस्सभानाथस्तयोः कर्मद्वय� महत् ।। २९ मोचयित्व� विशेषे� मूलाहङ्कारमद्भुतम् � शिवध्यान� दद� सम्यगनुभूतिप्रदायकम् ।। ३० पूर्णब्रह्मस्वरूपौ तौ शिवयोगीप्रभावतः � सर्वकर्मविर्निमुक्तावभूवता� मुनिपुङ्गवाः ।। ३१ सूतः तस्मात� योगवनं चेति ज्ञानारण्यमिति प्रथाम� � आगच्छुचीन्द्रनगरमानन्द शिवयोगिन� ।। [ubhāvatmani yogajñau sanakaśca sanandana� | sūta� aśaśvatthadhātrīrūhamūlabhāge sthāṇustayorgamanekabhedam | yatnena sārdha� bahukarmabhiśca yogāndramūrti pradadau viśeṣāt || 22 catuṣṣavṭayāsanādya� ca yogamaṣṭāṅgasaṃjñakam | ṣaṅsamādhiprakāra� ca prāṇāyāmasya lakṣaṇam || paṭakarmaśodhanamārga� tayorԲԻ岹Dzīrāṅa | evamādīn karmayogan dadau dīptajaṭādhara� || abhyasya yoga� yogīndraproktamārgeṇa� yoginau | svasvahṛtkamale paścāt tau dadarśaturīśvaram || ānandayoga� tatpaścāt pradadau siddhayogayo� | jñānayoga� mahāguhya� jñānakānananāyaka� || aṇḍarūpa� piṇḍarūpa� svarūpa� praṇavasya ca | piṇḍabrahmāṇḍayoraikya� praṇave nirguṇe pare || 23 24 25 26 27 etadādijñānayoga� sadadau praṇaveśvara� | tau labdhajñānayaugāḍhayau śucīndrasthalanāyakāt || 28 svasvadehe'ṇḍamakhila� vīkṣya hṛśṭau babhūvatu� | paścāt jyotissabhānāthastayo� karmadvaya� mahat || 29 mocayitvā viśeṣeṇa mūlāhaṅkāramadbhutam | śivadhyāna� dadau samyaganubhūtipradāyakam || 30 pūrṇabrahmasvarūpau tau śivayogīprabhāvata� | sarvakarmavirnimuktāvabhūvatā� munipuṅgavā� || 31 sūta� tasmāt yogavana� ceti jñānāraṇyamiti prathām | āgacchucīndranagaramānanda śivayoginā || ] 2 आनन्दयोगी [ԲԻ岹Dzī ] A7 409 ३२
[32
]
