Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
212 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अजात्मजौ महादेव� शुचीन्द्रवनायकम् � प्रीणयामासतुर्दिव्यमश्वत्थधरणीरुहम� ।। तयोरानन्दयोगीन्द्रोप्रसन्नोऽभूत� सदाविव� � जितपद्मापदद्वन्द� द्विहस्त� रक्तवर्णभृत् ।। प्रसन्नलोचनः श्रीमान् भस्मोद्धूलितविग्रह� � अत्युल्लसन्मुखाम्भेज� कौपीनकटिसूत्रधृग� ।। बालहेमलतातुल्य जटाकोटीरभास्व� � भास्वद्स्वर्णद्वयश्शाम्भुः स्फटिकोपलमुद्रया || विभास्वद्वामपक्षश्री विलसद्काक्षमालया � ११ १२ १३ १४ नागत्वचोदर� बद्ध� वायूपूर्णकलेबर� ।। योगवेष्टिलसद्वक्षा मात्रादण्डधर� कर� � व्याघ्रचर्माम्बरघर� व्यालमालन्वितो गुरु� ।। स्थाणुलिङ्गात्तयोशम्भू� प्रसन्नोऽभूत� मुनीश्वराः � आनन्दयोगिन� दृष्वा तथ� विभूतिमीश्वरम् || १५ १६ १७ आनन्दजलध� मगनौ रेजतुर्योगिनावुभ� � आनन्दयोगी अद्य वाचं मय� प्रोक्तं शुणुतं योगीनौ युवाम् ||१८ एतदश्वत्थमूलेऽहम� स्थित्वा पद्मासने शुभे � करोम्याकृञ्चनं वायो� पूरकादिक्रमाद् भृशम� ।। १९ अचलोत्थिपदेहस्� दर्शनं कुरुतं मम � एवमाभाष्� तौ योगी मूलेऽश्वत्थतरोश्शुभे ।। २० अध्युवास महायोग� कुम्भयित्वानिल� शिवः � आनन्दयोगिन� योगं हृष्ट्वानन्दमवापतु� ।। [ajātmajau mahādeva� śucīndravanāyakam | prīṇayāmāsaturdivyamaśvatthadharaṇīruham || tayorānandayogīndroprasanno'bhūt sadāviva� | jitapadmāpadadvando dvihasto raktavarṇabhṛt || prasannalocana� śrīmān bhasmoddhūlitavigraha� | atyullasanmukhāmbheja� kaupīnakaṭisūtradhṛg || bālahemalatātulya jaṭākoṭīrabhāsvara | bhāsvadsvarṇadvayaśśāmbhu� sphaṭikopalamudrayā || vibhāsvadvāmapakṣaśrī vilasadkākṣamālayā | 11 12 13 14 nāgatvacodara� baddhā vāyūpūrṇakalebara� || yogaveṣṭilasadvakṣ� mātrādaṇḍadhara� kare | vyāghracarmāmbaragharo vyālamālanvito guru� || sthāṇuliṅgāttayośambhū� prasanno'bhūt munīśvarā� | ānandayogina� dṛṣvā tathā vibhūtimīśvaram || 15 16 17 ānandajaladhau maganau rejaturyogināvubhau | ānandayogī adya vāca� mayā prokta� śuṇuta� yogīnau yuvām ||18 etadaśvatthamūle'ham sthitvā padmāsane śubhe | karomyākṛñcana� vāyo� pūrakādikramād bhṛśam || 19 acalotthipadehasya darśana� kuruta� mama | evamābhāṣya tau yogī mūle'śvatthatarośśubhe || 20 adhyuvāsa mahāyoga� kumbhayitvānila� śiva� | ānandayogino yoga� hṛṣṭvānandamavāpatu� || ] 408 २१
[21
]
