Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
211 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अथ त्रयोविंशोऽध्याय� | ऋषयः दययास्माकमायश्� सनकस्य कथां मुने � शुचीन्द्रक्षेत्रनाथस्य माहात्म्यं � पुनः पुनः ।। सूतः हिमावनीभृतः शृङ्गे पुरा रजतमन्दिरे � वेदान्तोपनिषद्रुपवटवृक्षस्यमूलगः || दक्षिणामूर्तिरव्यक्त� प्रभुः परमदेशिक� � ज्ञानयोगप्रद� शम्भुः सच्चिदानन्दविग्रहः ।। अगस्त्यस्य पुलस्त्यस्� सनकस्य � योगिनः � सनन्दस्य � सुतरां स्वरूपमदर्शयत् ।। � � [atha trayoviṃśo'dhyāya� | ṛṣaya� dayayāsmākamāyaśva sanakasya kathā� mune | śucīndrakṣetranāthasya māhātmya� ca puna� puna� || sūta� himāvanībhṛta� śṛṅge purā rajatamandire | vedāntopaniṣadrupavaṭavṛkṣasyamūlaga� || dakṣiṇāmūrtiravyakta� prabhu� paramadeśika� | jñānayogaprada� śambhu� saccidānandavigraha� || agastyasya pulastyasya sanakasya ca yogina� | sanandasya ca sutarā� svarūpamadarśayat || 1 2 ] aw � � एकदा दक्षिणामूर्तिः सनकश्च सनन्दन� � ऊचतु� परया भक्तया वटमूलनिवासिनम् ।। � स्वामिन् योगोपतेशन्नः कर्तुमर्हसिशङ्कर � दक्षिणामूर्तिः दक्षिणम्बुनिधेस्तीरे महेन्द्राद्रेश्च दक्षिण� ।। � अश्वत्थभूरुहस्याग्रे ब्रह्माविष्णुशिवात्मकः � वसाम्यानन्दयोगात� तत्र वा� प्रवदाम्यहम् � कर्मयोगं ज्ञानयोग� शिवयोग� � योगिनौ ।। � सूतः - वेदान्तसारोपनिषद्वटस्य नादान्तरूप� शुभमूलवासम� श्रीदक्षिणामूर्तिमवापतुस्त� प्रणम्� चाश्वत्थवनप्रदेशम् || तत्र स्थाणु� महालिङ्ग� योगिनौतत� ददृशतु� � ज्योति� स्वरूपममलमात्मज्ञानप्रदायकम् ।। स्तुत्या [3 4 ekadā dakṣiṇāmūrti� sanakaśca sanandana� | ūcatu� parayā bhaktayā vaṭamūlanivāsinam || 5 svāmin yogopateśanna� kartumarhasiśaṅkara | dakṣiṇāmūrti� dakṣiṇambunidhestīre mahendrādreśca dakṣiṇe || 6 aśvatthabhūruhasyāgre brahmāviṣṇuśivātmaka� | vasāmyānandayogāti tatra vā� pravadāmyaham | karmayoga� jñānayoga� śivayoga� ca yoginau || 7 sūta� - vedāntasāropaniṣadvaṭasya nādāntarūpa� śubhamūlavāsam śrīdakṣiṇāmūrtimavāpatustau praṇamya cāśvatthavanapradeśam || tatra sthāṇu� mahāliṅga� yoginautatau dadṛśatu� | jyoti� svarūpamamalamātmajñānapradāyakam || stutyā] ' भक्त्य� � तपसा पूजयालोकने� � � प्रदक्षिणे� तन्मन्त्रजपाद्यैर्वन्दने� � ।। � [bhaktyā ca tapasā pūjayālokanena ca | pradakṣiṇena tanmantrajapādyairvandanena ca || 8 ] P १० [10 ] 1 स्तुत्वा - [stutvā - ] A7
407
