Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
210 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
शङ्खचक्राकृतिर्विष्णुः तद� तत्र स्थितोभवत् � तत्र स्वयंभुव� विष्णु� कलावती समर्चय ।। � एव तव तत� पुत्रान् ददात� पुरुषोत्तम� � तत्र तप्त� पुराशोकविपिन� मण्डपं प्रत� ।। कलावती� तत्कथामद्य नो ब्रूहि विस्ताराद् व्या� पूण्यदाम� � व्यासः वक्षस्थानं महालक्ष्म्या प्राप्तु� विष्णो� कलावती ।। ७३ ७४ ७५ तत्र तप्त� पुराशो� विपिने माधव� प्रत� � तस्मात� पद्मालयाक्षेत्रमित� विख्यातं जगत्रय� ।। ७६ सूतः एव� व्यासस्य वचनाद् यनृपत्नी कलावती � तत्रराध्� महाविष्णुमसू� तनयान् बहून� ।। ७७ इत� पर� राजवनेश्वरस्� प्रभावमानन्दकर� वदाम� � योगोपदेश� सनकस्य तस्मिन� स्थल� शुचीन्द्रे भवता� मुनीन्द्रा� ।। इत� शुचीन्द्रस्थालमाहात्म्ये नक्रालयेशप्रशंसा ना� द्वाविंशोऽध्या� समाप्त� � � ७८ [śaṅkhacakrākṛtirviṣṇu� tado tatra sthitobhavat | tatra svayaṃbhuva� viṣṇu� kalāvatī samarcaya || sa eva tava tat putrān dadāti puruṣottama� | tatra tapta� purāśokavipine maṇḍapa� prati || kalāvatī� tatkathāmadya no brūhi vistārād vyāsa pūṇyadām | vyāsa� vakṣasthāna� mahālakṣmyā prāptu� viṣṇo� kalāvatī || 73 74 75 tatra tapta� purāśoka vipine mādhava� prati | tasmāt padmālayākṣetramiti vikhyāta� jagatraye || 76 sūta� eva� vyāsasya vacanād yanṛpatnī kalāvatī | tatrarādhya mahāviṣṇumasūta tanayān bahūn || 77 ita� para� rājavaneśvarasya prabhāvamānandakara� vadāmi | yogopadeśa� sanakasya tasmin sthale śucīndre bhavatā� munīndrā� || iti śucīndrasthālamāhātmye nakrālayeśapraśaṃsā nāma dvāviṃśo'dhyāya samāpta� | | 78 ] 406
