Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
215 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
इन्द्रेदगा� लोकेऽस्मिन� गौतमस्� वधूमित� � जनास्सर्वे वदन्त्यद्य कथ� मामनुयास्यति ।। ४५ अहस्या�- तत्पादरजसा शुद्धामप� मा� मुनिपुङ्गव� � नाङ्गीकरेत� धर्मात्म� का गर्तिमेतुराध� ।। ४६ कि� करोम� क्� गच्छाम� रक्षमा� करुणानिध� � सूतः उक्तवत्यामहल्यायामेवमाकाशचारिण� ।। प्रदर्दुर्शन� देवास्तस्यास्तस्� मुनेस्तद� � देवा� मुने गैतमधर्मात्म� अहल्या पतिदेवता ।। विशुद्धा निन्दय� तस्यां मा कुरु वृथामतिम� � सानिशं त्वय� संयुक्तचिन्त� नान्यमनस्विनी ।। तस्मात� तय� सह चिरं गृहस्थाश्रममाच� � गौतम कथ� भराम� ता� निन्द्यामहल्या� भूतल� जल� || इन्द्रस्� वशगा देवास्तस्मादेव� वदन्ति ते � इत� ब्रुवन्त� लोकेऽस्निन� जनाः पापमनस्विन� || तस्मादग्निमुखात् शुगद्धामहल्यां भराम्यहम� � देवा� वेदसम्मतात्रार्य त्वयोक्त� साधु गौतम || दक्षिणाम्भोनिधिस्तटे मलयाद्रेश्� दक्षिण� � शुचीन्द्रस्थलमध्ये सा शुद्धा भवतु पावकात� ।। देवाना� � मुनीना� � गन्धर्वाणा� महर्षिणा� � अन्येषां शोधनक्षेत्रं शुचीन्द्रनगर� मुने || तस्मात� तमग्निवदने परिशुद्धां तव प्रियाम् � भरस्� मुनिशार्दू� वमां विचारय गैतम ।। [indredagāma loke'smin gautamasya vadhūmiti | janāssarve vadantyadya katha� māmanuyāsyati || 45 ahasyā�- tatpādarajasā śuddhāmapi mā� munipuṅgava� | nāṅgīkareti dharmātmā kā gartimeturādhava || 46 ki� karomi kva gacchāmi rakṣamā� karuṇānidhe | sūta� uktavatyāmahalyāyāmevamākāśacāriṇa� || pradardurśana� devāstasyāstasya munestadā | devā� mune gaitamadharmātmā ahalyā patidevatā || viśuddhā nindayā tasyā� mā kuru vṛthāmatim | sāniśa� tvayi saṃyuktacintā nānyamanasvinī || tasmāt tayā saha cira� gṛhasthāśramamācara | gautama katha� bharāmi tā� nindyāmahalyā� bhūtale jale || indrasya vaśagā devāstasmādeva� vadanti te | iti bruvanti loke'snin janā� pāpamanasvina� || tasmādagnimukhāt śugaddhāmahalyā� bharāmyaham | devā� vedasammatātrārya tvayokta� sādhu gautama || dakṣiṇāmbhonidhistaṭe malayādreśca dakṣiṇe | śucīndrasthalamadhye sā śuddhā bhavatu pāvakāt || devānā� ca munīnā� ca gandharvāṇāṃ maharṣiṇāṃ | anyeṣāṃ śodhanakṣetra� śucīndranagara� mune || tasmāt tamagnivadane pariśuddhā� tava priyām | bharasva muniśārdūla vamā� vicāraya gaitama || ] 411 ४७
४८
४९
५०
५१
५२
५३
५४
५५
[47
48
49
50
51
52
53
54
55
]
