365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

215 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 215 has not been proofread.

इन्द्रेदगा� लोकेऽस्मिन� गौतमस्� वधूमित� � जनास्सर्वे वदन्त्यद्य कथ� मामनुयास्यति ।। ४५ अहस्या�- तत्पादरजसा शुद्धामप� मा� मुनिपुङ्गव� � नाङ्गीकरेत� धर्मात्म� का गर्तिमेतुराध� ।। ४६ कि� करोम� क्� गच्छाम� रक्षमा� करुणानिध� � सूतः उक्तवत्यामहल्यायामेवमाकाशचारिण� ।। प्रदर्दुर्शन� देवास्तस्यास्तस्� मुनेस्तद� � देवा� मुने गैतमधर्मात्म� अहल्या पतिदेवता ।। विशुद्धा निन्दय� तस्यां मा कुरु वृथामतिम� � सानिशं त्वय� संयुक्तचिन्त� नान्यमनस्विनी ।। तस्मात� तय� सह चिरं गृहस्थाश्रममाच� � गौतम कथ� भराम� ता� निन्द्यामहल्या� भूतल� जल� || इन्द्रस्� वशगा देवास्तस्मादेव� वदन्ति ते � इत� ब्रुवन्त� लोकेऽस्निन� जनाः पापमनस्विन� || तस्मादग्निमुखात् शुगद्धामहल्यां भराम्यहम� � देवा� वेदसम्मतात्रार्य त्वयोक्त� साधु गौतम || दक्षिणाम्भोनिधिस्तटे मलयाद्रेश्� दक्षिण� � शुचीन्द्रस्थलमध्ये सा शुद्धा भवतु पावकात� ।। देवाना� � मुनीना� � गन्धर्वाणा� महर्षिणा� � अन्येषां शोधनक्षेत्रं शुचीन्द्रनगर� मुने || तस्मात� तमग्निवदने परिशुद्धां तव प्रियाम् � भरस्� मुनिशार्दू� वमां विचारय गैतम ।। [indredagāma loke'smin gautamasya vadhūmiti | janāssarve vadantyadya katha� māmanuyāsyati || 45 ahasyā�- tatpādarajasā śuddhāmapi mā� munipuṅgava� | nāṅgīkareti dharmātmā kā gartimeturādhava || 46 ki� karomi kva gacchāmi rakṣamā� karuṇānidhe | sūta� uktavatyāmahalyāyāmevamākāśacāriṇa� || pradardurśana� devāstasyāstasya munestadā | devā� mune gaitamadharmātmā ahalyā patidevatā || viśuddhā nindayā tasyā� mā kuru vṛthāmatim | sāniśa� tvayi saṃyuktacintā nānyamanasvinī || tasmāt tayā saha cira� gṛhasthāśramamācara | gautama katha� bharāmi tā� nindyāmahalyā� bhūtale jale || indrasya vaśagā devāstasmādeva� vadanti te | iti bruvanti loke'snin janā� pāpamanasvina� || tasmādagnimukhāt śugaddhāmahalyā� bharāmyaham | devā� vedasammatātrārya tvayokta� sādhu gautama || dakṣiṇāmbhonidhistaṭe malayādreśca dakṣiṇe | śucīndrasthalamadhye sā śuddhā bhavatu pāvakāt || devānā� ca munīnā� ca gandharvāṇāṃ maharṣiṇāṃ | anyeṣāṃ śodhanakṣetra� śucīndranagara� mune || tasmāt tamagnivadane pariśuddhā� tava priyām | bharasva muniśārdūla vamā� vicāraya gaitama || ] 411 ४७
४८
४९
५०
५१
५२
५३
५४
५५
[47
48
49
50
51
52
53
54
55
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: