365bet

Essay name: Sucindrasthala-mahatmya (critical edition and study)

Author: Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.

Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition

Page:

122 (of 221)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 122 has not been proofread.

वज्री तस्य वच� श्रुत्वा सुदितोभास्वतस्तद� � नन्दानात्स्वगुरो� पार्श्वमवापामरसेवितम� गुरु� सूक्ष्मं यज्ञ� करिष्याम� तव दुष्कर्मशान्तय� � समान� विधि� विष्णु� महादेव� क्षणादिह || ते गृह्यन्त� मय� दिव्यं हविर्भाग� कृतं दिवि� सत्यलोकं यय� वज्री गरुवाक्यप्रचोदित� � � १६ १७ १८ तत्र हंससमारूढं भारत्य� चतुराननम� � समाह्यत् स्वयज्ञार्थं सत्कृतस्ने� वासव� ।। १९ ब्राह्मा� आगमिष्यत� चेल्लक्ष्म्य� स्वय� गरुडवाहन� � २० आगमिष्याम्यह� वज्रिन� नाके गुरुनिषेविते ।। तस्य तद्वचन� श्रुत्वा वैकुण्ठं प्रा� वासव� � तत्रस्थितम्महाविष्णु� लक्ष्म्य� गरुडवाहनम् ।। दृष्टोवा� सुराधीशः सत्कृतस्तेनविष्णुन� � तमपि प्रार्थयामास साध्वरार्थ� सुरेश्वर� � � विष्णु� समागच्छत� सर्वेश्श्चन्दार्धकृतशेखर� � आगमिष्यामितत्पश्चात् अहमप्याराधिप � � [vajrī tasya vaca� śrutvā suditobhāsvatastadā | nandānātsvaguro� pārśvamavāpāmarasevitam guru� sūkṣma� yajña� kariṣyāmi tava duṣkarmaśāntaye | samānaya vidhi� viṣṇu� mahādeva� kṣaṇādiha || te gṛhyantu mayā divya� havirbhāga� kṛta� divi| satyaloka� yayau vajrī garuvākyapracodita� | | 16 17 18 tatra haṃsasamārūḍha� bhāratyā caturānanam | samāhyat svayajñārtha� satkṛtasnena vāsava� || 19 brāhmā� āgamiṣyati cellakṣmyā svaya� garuḍavāhana� | 20 āgamiṣyāmyaha� vajrin nāke guruniṣevite || tasya tadvacana� śrutvā vaikuṇṭha� prāpa vāsava� | tatrasthitammahāviṣṇu� lakṣmyā garuḍavāhanam || dṛṣṭovāca surādhīśa� satkṛtastenaviṣṇunā | tamapi prārthayāmāsa sādhvarārtha� sureśvara� | | viṣṇu� samāgacchatu sarveśścandārdhakṛtaśekhara� | āgamiṣyāmitatpaścāt ahamapyārādhipa | | ] 318 २१
२२
२३
[21
22
23
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: