Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
122 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
वज्री तस्य वच� श्रुत्वा सुदितोभास्वतस्तद� � नन्दानात्स्वगुरो� पार्श्वमवापामरसेवितम� गुरु� सूक्ष्मं यज्ञ� करिष्याम� तव दुष्कर्मशान्तय� � समान� विधि� विष्णु� महादेव� क्षणादिह || ते गृह्यन्त� मय� दिव्यं हविर्भाग� कृतं दिवि� सत्यलोकं यय� वज्री गरुवाक्यप्रचोदित� � � १६ १७ १८ तत्र हंससमारूढं भारत्य� चतुराननम� � समाह्यत् स्वयज्ञार्थं सत्कृतस्ने� वासव� ।। १९ ब्राह्मा� आगमिष्यत� चेल्लक्ष्म्य� स्वय� गरुडवाहन� � २० आगमिष्याम्यह� वज्रिन� नाके गुरुनिषेविते ।। तस्य तद्वचन� श्रुत्वा वैकुण्ठं प्रा� वासव� � तत्रस्थितम्महाविष्णु� लक्ष्म्य� गरुडवाहनम् ।। दृष्टोवा� सुराधीशः सत्कृतस्तेनविष्णुन� � तमपि प्रार्थयामास साध्वरार्थ� सुरेश्वर� � � विष्णु� समागच्छत� सर्वेश्श्चन्दार्धकृतशेखर� � आगमिष्यामितत्पश्चात् अहमप्याराधिप � � [vajrī tasya vaca� śrutvā suditobhāsvatastadā | nandānātsvaguro� pārśvamavāpāmarasevitam guru� sūkṣma� yajña� kariṣyāmi tava duṣkarmaśāntaye | samānaya vidhi� viṣṇu� mahādeva� kṣaṇādiha || te gṛhyantu mayā divya� havirbhāga� kṛta� divi| satyaloka� yayau vajrī garuvākyapracodita� | | 16 17 18 tatra haṃsasamārūḍha� bhāratyā caturānanam | samāhyat svayajñārtha� satkṛtasnena vāsava� || 19 brāhmā� āgamiṣyati cellakṣmyā svaya� garuḍavāhana� | 20 āgamiṣyāmyaha� vajrin nāke guruniṣevite || tasya tadvacana� śrutvā vaikuṇṭha� prāpa vāsava� | tatrasthitammahāviṣṇu� lakṣmyā garuḍavāhanam || dṛṣṭovāca surādhīśa� satkṛtastenaviṣṇunā | tamapi prārthayāmāsa sādhvarārtha� sureśvara� | | viṣṇu� samāgacchatu sarveśścandārdhakṛtaśekhara� | āgamiṣyāmitatpaścāt ahamapyārādhipa | | ] 318 २१
२२
२३
[21
22
23
]
