Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
121 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
उपदेशकरोसित्वं तेषा� शुक्रदुरात्मनाम् � तस्मादघस्वरूपस्त्व� कि� वदिष्यसि भार्गव� � बुहस्पतौ ब्रुवत्येव� क्रुद्धश्शुक्रोऽब्रवीत्तद� � तव शिष्योऽप� पापात्मा सहस्रभगदुस्तनु� � � ज्ञानाद् दुष्कर्मयुक्तोऽभूत्तवमर्माण्यनुस्म� � कथंयोग्योदिव� भोक्तु� शिष्यो वज्री बृहस्पतो ।। तच्छ्रुत्व� वासव� दीनस्सभा� त्वक्त्वाटवी� यय� � संप्राप्यचिन्तामगमत् स्वस्थानन्धिषणस्तदा।� उवाच मधुर� वाक्यं समाहूयामरान्गुरु� � प्रायश्चित्त� करिष्याम� वासवस्� दिवौकस� � � गच्छामोद्यानवन� भास्वन� त्वमिहेन्द्र� समान� � भास्वान् गुरुवच� श्रुतावा प्रापोद्यानं शुभावहम् ।। दुःखाक्रान्त� समालोक्य वज्रिण� लज्जयान्वितम� � उवाच भास्वान्मधुर� मुक्त्यर्थ� तस्य किल्बिषात् � � आनयेन्द्रमितिप्राह गुर्रुम्मा� वज्रवादन � मुक्तोभवाद्य कृपय� गुरोरज्ञानकृतादघात� ।। [upadeśakarositva� teṣāṃ śukradurātmanām | tasmādaghasvarūpastva� ki� vadiṣyasi bhārgava� | buhaspatau bruvatyeva� kruddhaśśukro'bravīttadā | tava śiṣyo'pi pāpātmā sahasrabhagadustanu� | | jñānād duṣkarmayukto'bhūttavamarmāṇyanusmara | kathaṃyogyodiva� bhoktu� śiṣyo vajrī bṛhaspato || tacchrutvā vāsavo dīnassabhā� tvaktvāṭavī� yayau | saṃprāpyacintāmagamat svasthānandhiṣaṇastadā|| uvāca madhura� vākya� samāhūyāmarānguru� | prāyaścitta� kariṣyāmi vāsavasya divaukasa� | | gacchāmodyānavana� bhāsvan tvamihendra� samānaya | bhāsvān guruvaca� śrutāvā prāpodyāna� śubhāvaham || duḥkhākrānta� samālokya vajriṇa� lajjayānvitam | uvāca bhāsvānmadhura� muktyartha� tasya kilbiṣāt | | ānayendramitiprāha gurrummā� vajravādana | muktobhavādya kṛpayā gurorajñānakṛtādaghāt || ] 317 �
१०
११
१२
१३
१४
१५
[9
10
11
12
13
14
15
]
