Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
120 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अथ द्वादशोऽध्यायः � ऋषयः वोज्रिणः कथमापन्न� शुचित्वं ज्ञानकानने � यदासीदशुचिस्तत्� [atha dvādaśo'dhyāya� | ṛṣaya� vojriṇa� kathamāpanna� śucitva� jñānakānane | yadāsīdaśucistatra] ' दिवि पीयूषपायिन� � � शुचीन्द्रस्थलमित्युक्त� भवता सू� नो मुने � तत्कथामद्यविस्तरात्प्रब्रूहि करुणाम्बुध� � � सूतः अहल्याययाश्चसंसर्गान्मुनिशापान्वितोऽभवत् � योनिसहस्रमासाद्य वज्री व्रीडान्वितस्तनौ � � � � [divi pīyūṣapāyina� | | śucīndrasthalamityukta� bhavatā sūta no mune | tatkathāmadyavistarātprabrūhi karuṇāmbudhe | | sūta� ahalyāyayāścasaṃsargānmuniśāpānvito'bhavat | yonisahasramāsādya vajrī vrīḍānvitastanau | | 1 2 ] لل शिवस्यानुग्रहात्पश्चात्नयनान� जनैस्तथा � दृश्यन्त� सततञ्चाप� तस्यैवेकस्ययोनयः ।। � एकदा कल्पकादीना� मध्य� पीयूषमन्दिरे � सभायां विबुधादीना� विवादोऽभूत्महाद्भुतः ।। � अतिघोर� महाक्रूर� भृगोश्� धिषणस्� � � तदोवाचगुरुश्शुक्रं धिक्कृत्� सुरसंसदि � � शिष्यास्तेक्रूरकर्माणः पापास्सद्गुणवर्जिताः � निर्दयास्तेऽमरैर्नीन्द्या असुराः कृष्णतेजसः ।। [śivasyānugrahātpaścātnayanāni janaistathā | dṛśyante satatañcāpi tasyaivekasyayonaya� || 4 ekadā kalpakādīnā� madhye pīyūṣamandire | sabhāyā� vibudhādīnā� vivādo'bhūtmahādbhuta� || 5 atighoro mahākrūro bhṛgośca dhiṣaṇasya ca | tadovācaguruśśukra� dhikkṛtya surasaṃsadi | | śiṣyāstekrūrakarmāṇa� pāpāssadguṇavarjitā� | nirdayāste'marairnīndyā asurā� kṛṣṇatejasa� || ] 1. यदासीदशुचिस्तस्� - [yadāsīdaśucistasya - ] A7 316 �
[6
] ut
�
[7
]
