Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
123 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
विष्णोर्वचनमाकर्ण्� वैकृष्ठात् रजाताचलम� � आजगामामराधीशश्शिवतेजोविराजितम� ।। ददर्� तत्रदेवेशं जहाकोटी� भास्वरम् � वामभागलसद्वामाश्लेषहृष्यत्तनुरुहम् ।। उपास्यमानं प्रमर्थैवृषभासनमीश्वरम् � अवलोक्याधिकं हृष्टः प्रार्थयामास वासव� � � कृपय� तव देवे� करिष्याम्यध्वर� दिवि आगच्छसाकमुमय� तत्रसर्वगणैर्वृत� ।। २४ २५ २६ २७ श्रीरुद्रः मा� पूजयति देवे� देवी कैलासभूधरे � २८ पापाध्वर� समागन्तुमक्काश� � मे दिवि � � पश्चात� भविष्यति मख� वाच्छितञ्चसुरे� ते � इत्युक्तश्शङ्करेणोन्द्रः प्राप्� स्वर्ग महाद्भुतम् ।। उवाच गीष्पती� वज्रिस्तैरुक्त� वचनं महत् � ब्रहस्पतिस्समाकर्ण्य पुनः प्रात्या� वासवम् ।। मा विचारं कुरुष्वाद्� शृणुदेवेन्द्� मद्वचः � मेरोदक्षिणदिग्भागे दक्षिणाब्ध्युत्तरे तट� ।। २९ ३० ३१ [viṣṇorvacanamākarṇya vaikṛṣṭhāt rajātācalam | ājagāmāmarādhīśaśśivatejovirājitam || dadarśa tatradeveśa� jahākoṭīra bhāsvaram | vāmabhāgalasadvāmāśleṣahṛṣyattanuruham || upāsyamāna� pramarthaivṛṣabhāsanamīśvaram | avalokyādhika� hṛṣṭa� prārthayāmāsa vāsava� | | kṛpayā tava deveśa kariṣyāmyadhvara� divi āgacchasākamumayā tatrasarvagaṇairvṛta� || 24 25 26 27 śrīrudra� mā� pūjayati deveśa devī kailāsabhūdhare | 28 pāpādhvare samāgantumakkāśo na me divi | | paścāt bhaviṣyati makho vācchitañcasureśa te | ityuktaśśaṅkareṇondra� prāpya svarga mahādbhutam || uvāca gīṣpatī� vajristairukta� vacana� mahat | brahaspatissamākarṇya puna� prātyāha vāsavam || mā vicāra� kuruṣvādya śṛṇudevendra madvaca� | merodakṣiṇadigbhāge dakṣiṇābdhyuttare taṭe || 29 30 31 ] 319
