Essay name: Bhasa (critical and historical study)
Author: A. D. Pusalker
This book studies Bhasa, the author of thirteen plays ascribed found in the Trivandrum Sanskrit Series. These works largely adhere to the rules of traditional Indian theatrics known as Natya-Shastra.
Page 514 of: Bhasa (critical and historical study)
514 (of 564)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
22
] SUBHASITAS [ APPENDIX II सक्कार� हि णा� सकारेण पडिच्छिद� पीदि� उप्पादेद� � [sakkāro hi ṇāma sakāreṇa paḍicchido pīdi� uppādedi | ] Sapna, p. 90. सङ्कल्पमान� हि विजृम्भत� मदनः � [saṅkalpamāno hi vijṛmbhate madana� | ] Avi, p. 19. जल� जलस्थानगतं � शुष्यत� हुतं � दत्त� � तथैव तिष्ठत� � [jala� jalasthānagata� ca śuṣyati huta� ca datta� ca tathaiva tiṣṭhati || ] Karma, St. 22, श्रीर्� सन्तोषमिच्छत� � [śrīrna santoṣamicchati | ] Pañc, II. 8, p. 57. p. 82. सङ्घआरिण� अणत्� | [saṅghaāriṇo aṇattha | ] Avi, p. 14. सत� � कुलविरोध� नापराध्यन्ति बाला� � [sati ca kulavirodhe nāparādhyanti bālā� | ] Pañe, III. 4, p. 102. सदक्खिञ्ञस्स जणस्� परिजणो वि सदक्खिज्� एव्व होदि � [sadakkhiññassa jaṇassa parijaṇo vi sadakkhijña evva hodi | ] Svapna, p. 88. सदृश� वयसः कि� परव्यापारवीक्षणम् � [sadṛśa� vayasa� ki� paravyāpāravīkṣaṇam | ] Avi, p. 44. सन्दिग्धेऽर्थे चिन्त्यमान� विनाशे रूढे शोके कार्यतत्त्वं निवेद्यम� | [sandigdhe'rthe cintyamāne vināśe rūḍhe śoke kāryatattva� nivedyam | ] Pratijñā, I. 13, सभावरमणीआण� मण्डिदाण� अदिरमणीआण� होन्ति � [sabhāvaramaṇīāṇi maṇḍidāṇi adiramaṇīāṇi honti | ] Avi, p. 55. समरावजितानां रत्नानामिष्टसम्भोग� प्रतीतिमुत्पादयति � [samarāvajitānā� ratnānāmiṣṭasambhoga� pratītimutpādayati | ] Pratijñā, p. 62. समागताना� युक्तः प्रीत्याया परिग्रहः � [samāgatānā� yukta� prītyāyā parigraha� | ] Pratijñā, p. 48. समूल� वृक्षमुत्पाट्य शाखाश्छेत्तु� कुतः श्रम� � [samūla� vṛkṣamutpāṭya śākhāśchettu� kuta� śrama� | ] Pratijñā, IV. 24, p. 124. सर्वजनसाधारणमाश्रमपद� ना� � [sarvajanasādhāraṇamāśramapada� nāma | ] Svapna, p. 26. सर्वत्� दाक्षिण्यं � कर्तव्यम� � [sarvatra dākṣiṇya� na kartavyam | ] Avi, p. 10. 000 सर्वत्� सद� � ना�
द्विजोत्तमाः पूज्यतमा� पृथिव्याम् | [sarvatra sadā ca nāma
dvijottamā� pūjyatamā� pṛthivyām | ] Mv, St. 9, p. 8,
सर्वमिष्टेषु कथ्यते � [sarvamiṣṭeṣu kathyate | ] Pane, III. 13, p. 108.
सर्व� नरेन्द्र� हि नरेन्द्रकन्यां
मल्लाः पताकामिव तर्कयन्त� � [sarvā narendrā hi narendrakanyā�
mallā� patākāmiva tarkayanti | ] A, I. 9, p. 10.
सर्वापराधेष्ववध्या� खल� दूता� � [sarvāparādheṣvavadhyā� khalu dūtā� | ] Abh, p. 41.
सर्वाः प्रजाः क्षत्रियाणां पुत्रशब्देनाभिधीयन्त� � [sarvā� prajā� kṣatriyāṇāṃ putraśabdenābhidhīyante | ] M2, p, 31.
सर्वोऽपि हि कन्याप्रदानं प्रत� पृष्ठश्चेत� परच्छन्देन तिष्ठत� � [sarvo'pi hi kanyāpradāna� prati pṛṣṭhaścet paracchandena tiṣṭhati | ] Pratijñā, p. 48.
सर्व श्रद्धया दत्त� श्राद्धम� � [sarva śraddhayā datta� śrāddham | ] Prat, p. 100.
सर्व हि सैन्यमनुरागमृत� कलत्रम� | [sarva hi sainyamanurāgamṛte kalatram | ] Pratijñā, I. 4, p. 10.
सव्वजणमणोभिराम� खु सोभग्ग� णा� � [savvajaṇamaṇobhirāma� khu sobhagga� ṇāma | ] Soapna, p. 45.
सव्वसोहणीयं सुरूवं णाम। [savvasohaṇīya� surūva� ṇāma| ] Prat, p. 11.
सव्व� सङ्कणी� रतिच्छण्णो परगिहप्पवेसो � [savvā saṅkaṇīo raticchaṇṇo paragihappaveso | ] Avi, p. 30.
सव्व� अलङ्कारो होदि सुरूवाणं � [savva� alaṅkāro hodi surūvāṇa� | ] Avi, p. 28.
सहीजणसपत्ती� गणिआजण� णा� � [sahījaṇasapattīo gaṇiājaṇo ṇāma | ] Car, p. 89.
साक्षिमन्यास� निर्यातयितव्यः � [sākṣimanyāso niryātayitavya� | ] Svapna, p. 139.
सान्त्वं हि ना� दुर्विनीतानामौषधम् � [sāntva� hi nāma durvinītānāmauṣadham | ] Pañc, p. 33.
साहस� खल� श्रीर्वसति | [sāhase khalu śrīrvasati | ] Car, p. 93.
सुक्कलुद्ध� णण� पुच्छिदव्व� � [sukkaluddhā ṇaṇu pucchidavvā | ] Prat, p. 72.
सुखमर्थो भवेद्दातुं सुखं प्राणा� सुखं तप� �
सुखमन्यद्भवेत्सर्व� दुःख� न्यासस्य रक्षणम� � [sukhamartho bhaveddātu� sukha� prāṇāḥ sukha� tapa� |
sukhamanyadbhavetsarva� duḥkha� nyāsasya rakṣaṇam || ] Svapna, I. 10, p. 21.
p. 33.
सुखं खल� निष्कलत्राणा� कान्तारप्रवेशः, रमणीयतरः खल� प्राप्तमनोरथानां विनिपातः, अपश्चात्ता�-
कर� खल� सचितधर्माणां मृत्यु� � [sukha� khalu niṣkalatrāṇāṃ kāntārapraveśa�, ramaṇīyatara� khalu prāptamanorathānā� vinipāta�, apaścāttāpa-
kara� khalu sacitadharmāṇāṃ mṛtyu� | ] Pratijñā, p. 114.
