365bet

Essay name: Bhasa (critical and historical study)

Author: A. D. Pusalker

This book studies Bhasa, the author of thirteen plays ascribed found in the Trivandrum Sanskrit Series. These works largely adhere to the rules of traditional Indian theatrics known as Natya-Shastra.

Page 513 of: Bhasa (critical and historical study)

Page:

513 (of 564)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 513 has not been proofread.

APPENDIX II ] SUBHĀṢITAS भर्तृद्रोहादस्तु माताण्यमात� | [bhartṛdrohādastu mātāṇyamātā | ] Prat, III. 18, p. 71. भाग्यक्रमे� हि धनान� पुनर्भवन्त� � [bhāgyakrameṇa hi dhanāni punarbhavanti | ] Cār, I, 5, p. 14. [ 21 भीदा� वा पधरिसिदा� वा अवण्णा� वा सुलभचालित्तवञ्चणाह वा अवराहेदु� समत्था होन्ति � [bhīdāha vā padharisidāha vā avaṇṇāha vā sulabhacālittavañcaṇāha vā avarāhedu� samatthā honti | ] Car, p. 49. भेदा� परस्परगत� हि महाकुलानां धर्माधिकारवचनेषु शमीभवन्ति � [bhedā� parasparagatā hi mahākulānā� dharmādhikāravacaneṣu śamībhavanti | ] Panc, I, 41, p. 34. भो� [] ! कष्ट� तारुण्यं ना� � [kaṣṭa� tāruṇya� nāma | ] Avi, p. 42. मज्जमानमकार्येषु पुरुषं विषयेष� वै � निवारयति यो राजन� � मित्रं रिपुरन्यथा || [majjamānamakāryeṣu puruṣa� viṣayeṣu vai | nivārayati yo rājan sa mitra� ripuranyathā || ] Abh, VII. 3, p. 76. मनश्� तावदस्मदिच्छया � प्रवर्तत� � [manaśca tāvadasmadicchayā na pravartate | ] Avi, p. 19. मनुष्याणामस्त्ये� सम्भ्रमः � [manuṣyāṇāmastyeva sambhrama� | ] Dv, p. 8. मरुत्प्रपातो हि सर्वार्थसाधक� � [marutprapāto hi sarvārthasādhaka� | ] Avi, p. 60. महुर� पि बह� खादिअं अजिण� हो� � [mahura� pi bahu khādia� ajiṇa� hoi | ] Car, p. 65. माता कि� मनुष्याणां दैवतानां � दैवतम् � [mātā kila manuṣyāṇāṃ daivatānā� ca daivatam | ] Mo, St. 37, p. 28. मानशरीरा राजानः � [mānaśarīrā rājāna� | ] ūru, p. 113. मिथ्याप्रशंस� खल� ना� कष्ट� � [mithyāpraśaṃsā khalu nāma kaṣṭā | ] Pane, II. 60, p. 90. मृतेऽप� हि नर� सर्व� सत्य� तिष्ठन्त� तिष्ठत� � [mṛte'pi hi narā sarve satye tiṣṭhanti tiṣṭhati | ] Pañc, III. 25, p. 114. यत्त� कृते यद� � सिध्यत� कोऽत्र दोषः को वा � सिध्यत� ममेत� करोत� कार्यम� � यलैः शुभै� पुरुषत� भवती� नृणा� दैवं विधानमनुगच्छति कार्यसिद्धिः � [yatte kṛte yadi na sidhyati ko'tra doṣa� ko vā na sidhyati mameti karoti kāryam | yalai� śubhai� puruṣatā bhavatīha nṛṇā� daiva� vidhānamanugacchati kāryasiddhi� || ] Avi, III. 12, p. 46. रणशिरस� गवार्थ� नास्ति मोघः प्रयत्नो निधनमप� यश� स्यान्मोक्षयित्व� तु धर्म� � [raṇaśirasi gavārthe nāsti mogha� prayatno nidhanamapi yaśa� syānmokṣayitvā tu dharma� || ] Panic, II. 5, p. 55. राज्यं ना� नृपात्मजैः सहृदयैर्जित्वा रिपून्भुज्यत� तल्लोक� � तु याच्यत� � तु पुनर्दीना� वा दीयत� � [rājya� nāma nṛpātmajai� sahṛdayairjitvā ripūnbhujyate talloke na tu yācyate na tu punardīnāya vā dīyate | ] Do, St. 24, p. 17. राज्यं ना� मुहूर्तमपि नोपेक्षणीयम� � [rājya� nāma muhūrtamapi nopekṣaṇīyam | ] Prat, p. 92. रुष्टोऽप� कुअर� वन्य� � व्याघ्रं धर्षयेद्वन� � [ruṣṭo'pi kuaro vanyo na vyāghra� dharṣayedvane | ] Mv, St. 44, p. 33. रूपे� स्त्रियः कथ्यन्ते � पराक्रमे� तु पुरुषा� � [rūpeṇa striya� kathyante | parākrameṇa tu puruṣāḥ | ] Pañc, p. 106. लतया सक्तया स्कन्ध� शुष्कय� वेष्टितस्तरु� � निविष्टो दुष्कुले साधु� स्त्रीदोषेणे� दह्यते � [latayā saktayā skandhe śuṣkayā veṣṭitastaru� | niviṣṭo duṣkule sādhu� strīdoṣeṇeva dahyate || ] Pañc, I. 14, p. 11. लहुजणस्स सुळह� विह्नओ � [lahujaṇassa suḷaho vihnao | ] Cār, p. 59. वागुराच्छन्नमाश्रित्� मृगाणामिष्यत� वध� | [vāgurācchannamāśritya mṛgāṇāmiṣyate vadha� | ] Abh, I. 19, p. 12. वाचानुवृत्ति� खल्वतिथिसत्कार� � [vācānuvṛtti� khalvatithisatkāra� | ] Prat, p. 99. विधिरनतिक्रमणीयः � [vidhiranatikramaṇīya� | ] Prat, p. 45. विवाहा ना� बहुश� परीक्ष्� कर्तव्या भवन्ति � [vivāhā nāma bahuśa� parīkṣya kartavyā bhavanti | ] Avi, p. 3. वीणा नामासमुद्रोत्थित� रत्नम् � [vīṇ� nāmāsamudrotthita� ratnam | ] Cār, p. 64. व्यवहारेष्वसाध्यानां लोके वाप्रतिरज्यताम� � प्रभात� दृष्टदोषाणां वैरिणा� रजनी भयम् � [vyavahāreṣvasādhyānā� loke vāpratirajyatām | prabhāte dṛṣṭadoṣāṇā� vairiṇāṃ rajanī bhayam || ] Pratijñā, III. 3, p. 88. शङ्कनीया हि लोकेषु निष्प्रभाव� दरिद्रता � [śaṅkanīyā hi lokeṣu niṣprabhāvā daridratā | ] Cār, III. 15, p. 80. शरीरेऽरिः प्रहरत� हृदय� स्वजनस्तथा � [śarīre'ri� praharati hṛdaye svajanastathā | ] Prat, I. 12, p. 25. शिक्षा क्षय� गच्छति कालपर्ययात� सुबद्धमूला निपतन्ति पादपाः � [śikṣ� kṣaya� gacchati kālaparyayāt subaddhamūlā nipatanti pādapā� | ] 1

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: