Essay name: Bhasa (critical and historical study)
Author: A. D. Pusalker
This book studies Bhasa, the author of thirteen plays ascribed found in the Trivandrum Sanskrit Series. These works largely adhere to the rules of traditional Indian theatrics known as Natya-Shastra.
Page 515 of: Bhasa (critical and historical study)
515 (of 564)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
APPENDIX II]
ĀṢIմ
[ 23
सुखं हि दुःखान्यनुभू� शोभत� यथान्धकारादि� दीपदर्शनम् �
सुखात्तु यो याति दशां दरिद्रता� स्थितः शरीरे� मृतः � जीवत� � [sukha� hi duḥkhānyanubhūya śobhate yathāndhakārādiva dīpadarśanam |
sukhāttu yo yāti daśā� daridratā� sthita� śarīreṇa mṛta� sa jīvati || ] Cā', I. 3, p. 13.
सुलभशरणमाश्रयो भयानां वनगहनं तिमिरं � तुल्यमेव �
उभयमपि हि रक्षतेऽन्धकारो जनयत� यश्च भयान� यश्च भीतः � [sulabhaśaraṇamāśrayo bhayānā� vanagahana� timira� ca tulyameva |
ubhayamapi hi rakṣate'ndhakāro janayati yaśca bhayāni yaśca bhīta� || ] Cār, I. 20, p. 25.
सुलहावराहो परिण� णा� � [sulahāvarāho pariṇo ṇāma | ] Prat, p. 9.
सुहं णामअपरिभूद� अकल्लवत्तं � � [suha� ṇāmaaparibhūda� akallavatta� ca | ] Svapna, p.60.
स्निग्धेष्वासज्य� कर्म यद्दुष्करं स्याद् यो वा विज्ञाता सत्कृतानां गुणानाम् �
क्रीतं सामर्थ्य� यस्य तस्य क्रमेण दैवप्रामाण्याद� भ्रश्यते वर्धते वा �
स्ने� दुर्बल� मातृहृदय� रक्ष्यम् | [snigdheṣvāsajya� karma yadduṣkara� syād yo vā vijñātā satkṛtānā� guṇānām |
krīta� sāmarthya� yasya tasya krameṇa daivaprāmāṇyād bhraśyate vardhate vā ||
sneha durbala� mātṛhṛdaya� rakṣyam | ] Pratijñā, p. 32.
स्मरतापि भय� राशा भय� � स्मरतापि वा �
उभाभ्यामपि गन्तव्यो भयादप्यभयादप� � [smaratāpi bhaya� rāśā bhaya� na smaratāpi vā |
ubhābhyāmapi gantavyo bhayādapyabhayādapi || ] Bāl, II. 13, p. 28.
स्वः पुत्रः कुरुते पितुर्यद� वच� कस्तत्� भो विस्मय� � [sva� putra� kurute pituryadi vaca� kastatra bho vismaya� | ] Prat, I. 5, p. 16,
स्वैर्दोषैर्भवति हि शङ्कित� मनुष्य� � [svairdoṣairbhavati hi śaṅkito manuṣya� | ] Cār, IV. 6, p. 100.
हत� [hato] sपि लभते स्वर्ग� जित्वापि लभते यश� �
उभ� बहुमते लोके नास्ति निष्फलता रण� � [pi labhate svarga� jitvāpi labhate yaśa� |
ubhe bahumate loke nāsti niṣphalatā raṇe || ] Karna, St. 12, p. 76.
हत्थित्थचञ्चलाणि पुरुसभग्गाणि होन्ति � [hatthitthacañcalāṇi purusabhaggāṇi honti | ] Avi, p. 28.
हस्तस्पर्श� हि मातॄणामजलस्य जलाअलि� � [hastasparśo hi mātṝṇāmajalasya jalāali� | ] Prat, III. 12, p. 66.
Pratijñā, I.
3, pp. 6-7 .
