365betÓéÀÖ

Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: MahÄbhÄrata (महाभारà¤�).

vaiÅ›aṃpÄyana uvÄca |
saṃjaye pratiyÄte tu dharmarÄjo yudhiṣṭhiraá¸� |
abhyabhÄá¹£ata dÄÅ›Ärhamṛṣabhaá¹� sarvasÄtvatÄm || 1 ||
[Analyze grammar]

ayaá¹� sa kÄlaá¸� saṃprÄpto mitrÄṇÄṃ me janÄrdana |
na ca tvadanyaá¹� paÅ›yÄmi yo na Äpatsu tÄrayet || 2 ||
[Analyze grammar]

tvÄá¹� hi mÄdhava saṃśritya nirbhayÄ mohadarpitam |
dhÄrtarÄṣṭraá¹� sahÄmÄtyaá¹� svamaṃśamanuyuñjmahe || 3 ||
[Analyze grammar]

yathÄ hi sarvÄsvÄpatsu pÄsi vṛṣṇīnariṃdama |
tathÄ te pÄṇá¸avÄ raká¹£yÄá¸� pÄhyasmÄnmahato bhayÄt || 4 ||
[Analyze grammar]

²ú³ó²¹²µ²¹±¹Äå²Ô³Ü±¹Ä峦²¹ |
ayamasmi mahÄbÄho brÅ«hi yatte vivaká¹£itam |
kariá¹£yÄmi hi tatsarvaá¹� yattvaá¹� vaká¹£yasi bhÄrata || 5 ||
[Analyze grammar]

yudhiṣṭhira uvÄca |
Å›rutaá¹� te dhá¹›tarÄṣṭrasya saputrasya cikÄ«rá¹£itam |
etaddhi sakalaá¹� kṛṣṇa saṃjayo mÄá¹� yadabravÄ«t || 6 ||
[Analyze grammar]

tanmataá¹� dhá¹›tarÄṣṭrasya so'syÄtmÄ vivá¹›tÄntaraá¸� |
yathoktaá¹� dÅ«ta Äcaṣṭe vadhyaá¸� syÄdanyathÄ bruvan || 7 ||
[Analyze grammar]

apradÄnena rÄjyasya Å›ÄntimasmÄsu mÄrgati |
lubdhaá¸� pÄpena manasÄ carannasamamÄtmanaá¸� || 8 ||
[Analyze grammar]

yattaddvÄdaÅ›a vará¹£Äṇi vane nirvyuá¹£itÄ vayam |
chadmanÄ Å›aradaá¹� caikÄá¹� dhá¹›tarÄṣṭrasya Å›ÄsanÄt || 9 ||
[Analyze grammar]

sthÄtÄ naá¸� samaye tasmindhá¹›tarÄṣṭra iti prabho |
nÄhÄsma samayaá¹� kṛṣṇa taddhi no brÄhmaṇÄ� viduá¸� || 10 ||
[Analyze grammar]

vá¹›ddho rÄjÄ dhá¹›tarÄṣṭraá¸� svadharmaá¹� nÄnupaÅ›yati |
paÅ›yanvÄ putragá¹›ddhitvÄnmandasyÄnveti Å›Äsanam || 11 ||
[Analyze grammar]

suyodhanamate tiṣṭhanrÄjÄsmÄsu janÄrdana |
mithyÄ carati lubdhaá¸� saṃścaranpriyamivÄtmanaá¸� || 12 ||
[Analyze grammar]

ito duḥkhataraá¹� kiá¹� nu yatrÄhaá¹� mÄtaraá¹� tataá¸� |
saṃvidhÄtuá¹� na Å›aknomi mitrÄṇÄṃ vÄ janÄrdana || 13 ||
[Analyze grammar]

kÄÅ›ibhiÅ›cedipÄñcÄlairmatsyaiÅ›ca madhusÅ«dana |
bhavatÄ caiva nÄthena pañca grÄmÄ vá¹›tÄ mayÄ || 14 ||
[Analyze grammar]

kuÅ›asthalaá¹� vá¹›kasthalamÄsandÄ« vÄraṇÄvatam |
avasÄnaá¹� ca govinda kiṃcidevÄtra pañcamam || 15 ||
[Analyze grammar]

pañca nastÄta dÄ«yantÄá¹� grÄmÄ vÄ nagarÄṇi vÄ |
vasema sahitÄ yeá¹£u mÄ ca no bharatÄ naÅ›an || 16 ||
[Analyze grammar]

na ca tÄnapi duṣṭÄtmÄ dhÄrtarÄṣṭro'numanyate |
svÄmyamÄtmani matvÄsÄvato duḥkhataraá¹� nu kim || 17 ||
[Analyze grammar]

kule jÄtasya vá¹›ddhasya paravitteá¹£u gá¹›dhyataá¸� |
lobhaá¸� prajñÄnamÄhanti prajÃ±Ä hanti hatÄ hriyam || 18 ||
[Analyze grammar]

hrÄ«rhatÄ bÄdhate dharmaá¹� dharmo hanti hataá¸� Å›riyam |
Å›rÄ«rhatÄ puruá¹£aá¹� hanti puruá¹£asyÄsvatÄ vadhaá¸� || 19 ||
[Analyze grammar]

asvato hi nivartante jñÄtayaá¸� suhá¹›dartvijaá¸� |
apuá¹£pÄdaphalÄdvá¹›ká¹£ÄdyathÄ tÄta patatriṇaá¸� || 20 ||
[Analyze grammar]

etacca maraṇaá¹� tÄta yadasmÄtpatitÄdiva |
jñÄtayo vinivartante pretasattvÄdivÄsavaá¸� || 21 ||
[Analyze grammar]

nÄtaá¸� pÄpÄ«yasÄ«á¹� kÄṃcidavasthÄá¹� Å›ambaro'bravÄ«t |
yatra naivÄdya na prÄtarbhojanaá¹� pratidṛśyate || 22 ||
[Analyze grammar]

dhanamÄhuá¸� paraá¹� dharmaá¹� dhane sarvaá¹� pratiṣṭhitam |
jÄ«vanti dhanino loke má¹›tÄ ye tvadhanÄ narÄá¸� || 23 ||
[Analyze grammar]

ye dhanÄdapakará¹£anti naraá¹� svabalamÄÅ›ritÄá¸� |
te dharmamarthaá¹� kÄmaá¹� ca pramathnanti naraá¹� ca tam || 24 ||
[Analyze grammar]

etÄmavasthÄá¹� prÄpyaike maraṇaá¹� vavrire janÄá¸� |
grÄmÄyaike vanÄyaike nÄÅ›Äyaike pravavrajuá¸� || 25 ||
[Analyze grammar]

unmÄdameke puá¹£yanti yÄntyanye dviá¹£atÄá¹� vaÅ›am |
dÄsyameke nigacchanti pareá¹£ÄmarthahetunÄ || 26 ||
[Analyze grammar]

ÄpadevÄsya maraṇÄtpuruá¹£asya garÄ«yasÄ« |
Å›riyo vinÄÅ›astaddhyasya nimittaá¹� dharmakÄmayoá¸� || 27 ||
[Analyze grammar]

yadasya dharmyaá¹� maraṇaá¹� Å›ÄÅ›vataá¹� lokavartma tat |
samantÄtsarvabhÅ«tÄnÄá¹� na tadatyeti kaÅ›cana || 28 ||
[Analyze grammar]

na tathÄ bÄdhyate kṛṣṇa praká¹›tyÄ nirdhano janaá¸� |
yathÄ bhadrÄá¹� Å›riyaá¹� prÄpya tayÄ hÄ«naá¸� sukhaidhitaá¸� || 29 ||
[Analyze grammar]

sa tadÄtmÄparÄdhena saṃprÄpto vyasanaá¹� mahat |
sendrÄngarhayate devÄnnÄtmÄnaá¹� ca kathaṃcana || 30 ||
[Analyze grammar]

na cÄsminsarvaÅ›ÄstrÄṇi prataranti nigarhaṇÄm |
so'bhikrudhyati bhá¹›tyÄnÄá¹� suhá¹›daÅ›cÄbhyasÅ«yati || 31 ||
[Analyze grammar]

taá¹� tadÄ manyurevaiti sa bhÅ«yaá¸� saṃpramuhyati |
sa mohavaÅ›amÄpannaá¸� krÅ«raá¹� karma niá¹£evate || 32 ||
[Analyze grammar]

pÄpakarmÄtyayÄyaiva saṃkaraá¹� tena puá¹£yati |
saṃkaro narakÄyaiva sÄ kÄṣṭhÄ pÄpakarmaṇÄm || 33 ||
[Analyze grammar]

na cetprabudhyate kṛṣṇa narakÄyaiva gacchati |
tasya prabodhaá¸� prajñaiva prajñÄcaká¹£urna riá¹£yati || 34 ||
[Analyze grammar]

prajñÄlÄbhe hi puruá¹£aá¸� Å›ÄstrÄṇyevÄnvaveká¹£ate |
Å›Ästranityaá¸� punardharmaá¹� tasya hrÄ«raá¹…gamuttamam || 35 ||
[Analyze grammar]

hrÄ«mÄnhi pÄpaá¹� pradveṣṭi tasya Å›rÄ«rabhivardhate |
Å›rÄ«mÄnsa yÄvadbhavati tÄvadbhavati pÅ«ruá¹£aá¸� || 36 ||
[Analyze grammar]

dharmanityaá¸� praÅ›ÄntÄtmÄ kÄryayogavahaá¸� sadÄ |
nÄdharme kurute buddhiá¹� na ca pÄpeá¹£u vartate || 37 ||
[Analyze grammar]

ahrÄ«ko vÄ vimÅ«á¸ho vÄ naiva strÄ« na punaá¸� pumÄn |
nÄsyÄdhikÄro dharme'sti yathÄ Å›Å«drastathaiva saá¸� || 38 ||
[Analyze grammar]

hrÄ«mÄnavati devÄṃśca pitá¹nÄtmÄnameva ca |
tenÄmá¹›tatvaá¹� vrajati sÄ kÄṣṭhÄ puṇyakarmaṇÄm || 39 ||
[Analyze grammar]

tadida� mayi te dṛṣṭa� pratyakṣa� madhusūdana |
yathÄ rÄjyÄtparibhraṣṭo vasÄmi vasatÄ«rimÄá¸� || 40 ||
[Analyze grammar]

te vayaá¹� na Å›riyaá¹� hÄtumalaá¹� nyÄyena kenacit |
atra no yatamÄnÄnÄá¹� vadhaÅ›cedapi sÄdhu tat || 41 ||
[Analyze grammar]

tatra naá¸� prathamaá¸� kalpo yadvayaá¹� te ca mÄdhava |
praÅ›ÄntÄá¸� samabhÅ«tÄÅ›ca Å›riyaá¹� tÄmaÅ›nuvÄ«mahi || 42 ||
[Analyze grammar]

tatraiá¹£Ä� paramÄ kÄṣṭhÄ raudrakarmaká¹£ayodayÄ |
yadvayaá¹� kauravÄnhatvÄ tÄni rÄṣṭrÄṇyaśīmahi || 43 ||
[Analyze grammar]

ye punaá¸� syurasaṃbaddhÄ anÄryÄá¸� kṛṣṇa Å›atravaá¸� |
teá¹£Ämapyavadhaá¸� kÄryaá¸� kiá¹� punarye syurÄ«dṛśÄḥ || 44 ||
[Analyze grammar]

jñÄtayaÅ›ca hi bhÅ«yiṣṭhÄá¸� sahÄyÄ guravaÅ›ca naá¸� |
teá¹£Äṃ vadho'tipÄpÄ«yÄnkiá¹� nu yuddhe'sti Å›obhanam || 45 ||
[Analyze grammar]

pÄpaá¸� ká¹£atriyadharmo'yaá¹� vayaá¹� ca ká¹£atrabÄndhavÄá¸� |
sa naá¸� svadharmo'dharmo vÄ vá¹›ttiranyÄ vigarhitÄ || 46 ||
[Analyze grammar]

śūdraá¸� karoti Å›uÅ›rūṣÄṃ vaiÅ›yÄ vipaṇijÄ«vinaá¸� |
vayaá¹� vadhena jÄ«vÄmaá¸� kapÄlaá¹� brÄhmaṇairvá¹›tam || 47 ||
[Analyze grammar]

kṣatriya� kṣatriya� hanti matsyo matsyena jīvati |
Å›vÄ Å›vÄnaá¹� hanti dÄÅ›Ärha paÅ›ya dharmo yathÄgataá¸� || 48 ||
[Analyze grammar]

yuddhe kṛṣṇa kalirnityaá¹� prÄṇÄḥ sÄ«danti saṃyuge |
balaá¹� tu nÄ«timÄtrÄya haá¹­he jayaparÄjayau || 49 ||
[Analyze grammar]

nÄtmacchandena bhÅ«tÄnÄá¹� jÄ«vitaá¹� maraṇaá¹� tathÄ |
nÄpyakÄle sukhaá¹� prÄpyaá¹� duḥkhaá¹� vÄpi yadÅ«ttama || 50 ||
[Analyze grammar]

eko hyapi bahūnhanti ghnantyeka� bahavo'pyuta |
śūraá¹� kÄpuruá¹£o hanti ayaÅ›asvÄ« yaÅ›asvinam || 51 ||
[Analyze grammar]

jayaÅ›caivobhayordṛṣṭa ubhayoÅ›ca parÄjayaá¸� |
tathaivÄpacayo dṛṣṭo vyapayÄne ká¹£ayavyayau || 52 ||
[Analyze grammar]

sarvathÄ vá¹›jinaá¹� yuddhaá¹� ko ghnanna pratihanyate |
hatasya ca hṛṣīkeÅ›a samau jayaparÄjayau || 53 ||
[Analyze grammar]

parÄjayaÅ›ca maraṇÄnmanye naiva viÅ›iá¹£yate |
yasya syÄdvijayaá¸� kṛṣṇa tasyÄpyapacayo dhruvam || 54 ||
[Analyze grammar]

antato dayitaá¹� ghnanti kecidapyapare janÄá¸� |
tasyÄá¹…ga balahÄ«nasya putrÄnbhrÄtá¹napaÅ›yataá¸� |
nirvedo jÄ«vite kṛṣṇa sarvataÅ›copajÄyate || 55 ||
[Analyze grammar]

ye hyeva vÄ«rÄ hrÄ«manta ÄryÄá¸� karuṇavedinaá¸� |
ta eva yuddhe hanyante yavÄ«yÄnmucyate janaá¸� || 56 ||
[Analyze grammar]

hatvÄpyanuÅ›ayo nityaá¹� parÄnapi janÄrdana |
anubandhaÅ›ca pÄpo'tra Å›eá¹£aÅ›cÄpyavaÅ›iá¹£yate || 57 ||
[Analyze grammar]

Å›eá¹£o hi balamÄsÄdya na Å›eá¹£amavaÅ›eá¹£ayet |
sarvocchede ca yatate vairasyÄntavidhitsayÄ || 58 ||
[Analyze grammar]

jayo vairaá¹� prasá¹›jati duḥkhamÄste parÄjitaá¸� |
sukhaá¹� praÅ›Äntaá¸� svapiti hitvÄ jayaparÄjayau || 59 ||
[Analyze grammar]

jÄtavairaÅ›ca puruá¹£o duḥkhaá¹� svapiti nityadÄ |
anirvá¹›tena manasÄ sasarpa iva veÅ›mani || 60 ||
[Analyze grammar]

utsÄdayati yaá¸� sarvaá¹� yaÅ›asÄ sa viyujyate |
akÄ«rtiá¹� sarvabhÅ«teá¹£u Å›ÄÅ›vatÄ«á¹� sa niyacchati || 61 ||
[Analyze grammar]

na hi vairÄṇi Å›Ämyanti dÄ«rghakÄlaká¹›tÄnyapi |
ÄkhyÄtÄraÅ›ca vidyante pumÄṃścotpadyate kule || 62 ||
[Analyze grammar]

na cÄpi vairaá¹� vaireṇa keÅ›ava vyupaÅ›Ämyati |
haviá¹£ÄgniryathÄ kṛṣṇa bhÅ«ya evÄbhivardhate || 63 ||
[Analyze grammar]

ato'nyathÄ nÄsti Å›Äntirnityamantaramantataá¸� |
antaraá¹� lipsamÄnÄnÄmayaá¹� doá¹£o nirantaraá¸� || 64 ||
[Analyze grammar]

pauruá¹£eyo hi balavÄnÄdhirhá¹›dayabÄdhanaá¸� |
tasya tyÄgena vÄ Å›Äntirnivá¹›ttyÄ manaso'pi vÄ || 65 ||
[Analyze grammar]

atha vÄ mÅ«laghÄtena dviá¹£atÄá¹� madhusÅ«dana |
phalanirvá¹›ttiriddhÄ syÄttannṛśaṃsataraá¹� bhavet || 66 ||
[Analyze grammar]

yÄ tu tyÄgena Å›Äntiá¸� syÄttadá¹›te vadha eva saá¸� |
saṃśayÄcca samucchedÄddviá¹£atÄmÄtmanastathÄ || 67 ||
[Analyze grammar]

na ca tyaktuá¹� tadicchÄmo na cecchÄmaá¸� kulaká¹£ayam |
atra yÄ praṇipÄtena Å›Äntiá¸� saiva garÄ«yasÄ« || 68 ||
[Analyze grammar]

sarvathÄ yatamÄnÄnÄmayuddhamabhikÄá¹…ká¹£atÄm |
sÄntve pratihate yuddhaá¹� prasiddhamaparÄkramam || 69 ||
[Analyze grammar]

pratighÄtena sÄntvasya dÄruṇaá¹� saṃpravartate |
tacchunÄmiva gopÄde paṇá¸itairupalaká¹£itam || 70 ||
[Analyze grammar]

lÄá¹…gÅ«lacÄlanaá¹� ká¹£veá¸aá¸� pratirÄvo vivartanam |
dantadarÅ›anamÄrÄvastato yuddhaá¹� pravartate || 71 ||
[Analyze grammar]

tatra yo balavÄnkṛṣṇa jitvÄ so'tti tadÄmiá¹£am |
evameva manuá¹£yeá¹£u viÅ›eá¹£o nÄsti kaÅ›cana || 72 ||
[Analyze grammar]

sarvathÄ tvetaducitaá¹� durbaleá¹£u balÄ«yasÄm |
anÄdaro virodhaÅ›ca praṇipÄtÄ« hi durbalaá¸� || 73 ||
[Analyze grammar]

pitÄ rÄjÄ ca vá¹›ddhaÅ›ca sarvathÄ mÄnamarhati |
tasmÄnmÄnyaÅ›ca pÅ«jyaÅ›ca dhá¹›tarÄṣṭro janÄrdana || 74 ||
[Analyze grammar]

putrasnehastu balavÄndhá¹›tarÄṣṭrasya mÄdhava |
sa putravaÅ›amÄpannaá¸� praṇipÄtaá¹� prahÄsyati || 75 ||
[Analyze grammar]

tatra kiá¹� manyase kṛṣṇa prÄptakÄlamanantaram |
kathamarthÄcca dharmÄcca na hÄ«yemahi mÄdhava || 76 ||
[Analyze grammar]

īdṛśe hyarthakṛcchre'sminkamanya� madhusūdana |
upasaṃpraṣṭumarhÄmi tvÄmá¹›te puruá¹£ottama || 77 ||
[Analyze grammar]

priyaÅ›ca priyakÄmaÅ›ca gatijñaá¸� sarvakarmaṇÄm |
ko hi kṛṣṇÄsti nastvÄdá¹›ksarvaniÅ›cayavitsuhá¹›t || 78 ||
[Analyze grammar]

vaiÅ›aṃpÄyana uvÄca |
evamuktaá¸� pratyuvÄca dharmarÄjaá¹� janÄrdanaá¸� |
ubhayoreva vÄmarthe yÄsyÄmi kurusaṃsadam || 79 ||
[Analyze grammar]

Å›amaá¹� tatra labheyaá¹� cedyuá¹£madarthamahÄpayan |
puṇyaá¹� me sumahadrÄjaṃścaritaá¹� syÄnmahÄphalam || 80 ||
[Analyze grammar]

mocayeyaá¹� má¹›tyupÄÅ›ÄtsaṃrabdhÄnkurusṛñjayÄn |
pÄṇá¸avÄndhÄrtarÄṣṭrÄṃśca sarvÄá¹� ca pá¹›thivÄ«mimÄm || 81 ||
[Analyze grammar]

yudhiṣṭhira uvÄca |
na mamaitanmataá¹� kṛṣṇa yattvaá¹� yÄyÄá¸� kurÅ«nprati |
suyodhana� sūktamapi na kariṣyati te vaca� || 82 ||
[Analyze grammar]

sametaá¹� pÄrthivaá¹� ká¹£atraá¹� suyodhanavaÅ›Änugam |
teá¹£Äṃ madhyÄvataraṇaá¹� tava kṛṣṇa na rocaye || 83 ||
[Analyze grammar]

na hi na� prīṇayeddravya� na devatva� kuta� sukham |
na ca sarvÄmaraiÅ›varyaá¹� tava rodhena mÄdhava || 84 ||
[Analyze grammar]

²ú³ó²¹²µ²¹±¹Äå²Ô³Ü±¹Ä峦²¹ |
jÄnÄmyetÄá¹� mahÄrÄja dhÄrtarÄṣṭrasya pÄpatÄm |
avÄcyÄstu bhaviá¹£yÄmaá¸� sarvaloke mahÄ«ká¹£itÄm || 85 ||
[Analyze grammar]

na cÄpi mama paryÄptÄá¸� sahitÄá¸� sarvapÄrthivÄá¸� |
kruddhasya pramukhe sthÄtuá¹� siṃhasyevetare má¹›gÄá¸� || 86 ||
[Analyze grammar]

atha cette pravarteranmayi kiṃcidasÄṃpratam |
nirdaheyaá¹� kurÅ«nsarvÄniti me dhÄ«yate matiá¸� || 87 ||
[Analyze grammar]

na jÄtu gamanaá¹� tatra bhavetpÄrtha nirarthakam |
arthaprÄptiá¸� kadÄcitsyÄdantato vÄpyavÄcyatÄ || 88 ||
[Analyze grammar]

yudhiṣṭhira uvÄca |
yattubhyaá¹� rocate kṛṣṇa svasti prÄpnuhi kauravÄn |
ká¹›tÄrthaá¹� svastimantaá¹� tvÄá¹� draká¹£yÄmi punarÄgatam || 89 ||
[Analyze grammar]

viá¹£vaksena kurÅ«ngatvÄ bhÄratÄñśamayeá¸� prabho |
yathÄ sarve sumanasaá¸� saha syÄmaá¸� sucetasaá¸� || 90 ||
[Analyze grammar]

bhrÄtÄ cÄsi sakhÄ cÄsi bÄ«bhatsormama ca priyaá¸� |
sauhá¹›denÄviÅ›aá¹…kyo'si svasti prÄpnuhi bhÅ«taye || 91 ||
[Analyze grammar]

asmÄnvettha parÄnvettha vetthÄrthaá¹� vettha bhÄá¹£itam |
yadyadasmaddhitaá¹� kṛṣṇa tattadvÄcyaá¸� suyodhanaá¸� || 92 ||
[Analyze grammar]

yadyaddharmeṇa saṃyuktamupapadyeddhita� vaca� |
tattatkeÅ›ava bhÄá¹£ethÄá¸� sÄntvaá¹� vÄ yadi vetarat || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 70

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: � 812150094X or 9788121500944;

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶà³à²°à³‡à²®à²¹à²­à²¾à²°à²¤ [ಮಹಾಭಾರತ]; 13907 pages;

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহারà§à¦·à§€ বদভà§à¦¯à¦¾à¦� (Maharishi Vedvyas)]

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનક� જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: