Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 11.55
ٰ첹ṛnٱ貹 ٲ� ṅgᾱٲ� |
Ծ� ūٱṣu ⲹ� sa 峾پ ṇḍ ||55||
The Subodhinī commentary by Śrīdhara
ٲ� śٰ� 貹� ⲹ� śṛṇٲ ٰ첹ṛdپ | 岹ٳ� karma 첹dzīپ ٰ첹ṛt | ahameva 貹� ܰṣārٳ yasya � | mamaiva bhakta śٲ� | ٰܳ徱ṣu ṅgᾱٲ� | Ծś ūٱṣu | 𱹲� ūٴ ⲹ� sa � Դdzپ | Բⲹ iti ||55||
devairapi ܻܰ岹ś� ٲDzⲹñ徱ṭi� |
ⲹ bhagavān𱹲� śū貹岹śⲹ ||
iti śīśī峾ṛt� 岵īṭīk� ܲǻԲ�
śū貹岹ś� 峾 ekādaśo'dhyāⲹ� ||
||11||
The Gūḍhārthadīpikā commentary by Madhusūdana
ܲ sarvasya īśٰⲹ sāraūٴ'rtho niḥśreyasārthi峾nuṣṭhānāya ñīṛtdzⲹٱ maditi | 岹ٳ� karma 岹ٲ� 첹dzīپ ٰ첹ṛt | 徱峾� ٲ� kathamevamiti Աٲ mat貹� | ahameva 貹� ٲⲹٱԲ Ծśٴ na tu 徱ⲹⲹ � | ataeva ٱٲś ٲ� � ᲹԲ貹� | ٰܳ徱ṣu snehe sati katham𱹲� 徱پ Աٲ ṅgᾱٲ� | bāhyavastuspṛhāśūnⲹ� | śٰṣu 屹ṣe sati katham𱹲� 徱پ Աٲ Ծ� ūٱṣu | 貹ṣv辱 屹ṣaśūԲ
ⲹ� sa 峾ٲⲹԲ | he ṇḍ ! ⲹٳٱ ñٳܳṣṭ DZ貹徱ṣṭ ٲ� 貹� 쾱ṃcٰ첹ٲⲹīٲⲹٳ� ||55||
śṣyśīܲū岹Բī� śī岵ī岵ūḍhٳī辱� śū貹岹śԲԾū貹ṇa� 峾 ekādaśo'dhyāⲹ� ||
||11||
The Sārārthavarṣiṇ� commentary by Viśvanātha
atha پ첹ṇo貹ṃhٳ� ٲ徱ṣu ye ye ܰٱṣāṃ 峾Բⲹṣaṇa ٰ첹ṛdپ | ṅgᾱٲ� ṅgٲ� ||55||
ṛṣṇaⲹ śⲹ� ṇe jaⲹ� |
ityarjuno Ծśٲⲹٳ Ծū辱ٲ� ||
iti ٳṣiṇy� ṣiṇy� ٲٲ峾 |
gītāsvekādaśo'dhyāⲹ� saṅgٲ� saṅgٲ� 峾 ||11||
The Gītābhūṣaṇa commentary by Baladeva
atha پ첹īԲԲ� پܱ貹徱śԲԳܱ貹ṃhپ maditi | ٲԻī ԳԻ徱Ծṇaٲ屹ᲹԲٱṣpṭītܱīԲԲṃsٲٲ𱹲īԾ 첹īԾ 첹dzīپ ٰ첹ṛt | matparamo 峾𱹲 na tu 徱첹� ܳٳ� Բ | madbhakto macchravaṇādinavavidhabhaktirasanirٲ� | ṅgᾱٴ 屹ܰṃsԲ� | ūٱṣu Ծ� | ٱṣv辱 屹ܰṣu پūṣu satsu vairaśūnⲹ� | śⲹ ū첹Ծٳٲ첹ٱśԲ ٱṣu Ծٳ屹 | evamūٴ yo � Բ� ṛṣṇaپ labhate, nānⲹ�
||55||
ūṇa� kṛṣṇo'vatāritvāttadnā� jayo ṇe |
ٱ pāṇḍuputrāṇāmityekādaśanirṇaⲹ� ||
iti śī岵īٴDZ貹Ծṣaṣy ekādaśo'dhyāⲹ�
||11||
***
Bhagavadgita 12