365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 11.55

ٰ첹ṛnٱ貹 󲹰ٲ� ṅgᾱٲ� |
Ծ� ūٱṣu ⲹ� sa 峾پ ṇḍ ||55||

The Subodhinī commentary by Śrīdhara

ٲ� śٰ� 貹� 󲹲ⲹ� śṛṇٲ ٰ첹ṛdپ | 岹ٳ� karma 첹dzīپ ٰ첹ṛt | ahameva 貹� ܰṣārٳ yasya | mamaiva bhakta śٲ� | ٰܳ徱ṣu ṅgᾱٲ� | Ծś ūٱṣu | 𱹲� ūٴ ⲹ� sa Դdzپ | Բⲹ iti ||55||

devairapi ܻܰ岹ś� ٲDzⲹñ徱ṭi� |
󲹰ⲹ bhagavān𱹲� śū貹岹śⲹ ||

iti śīśī󲹰峾ṛt� 󲹲岵īṭīk� ܲǻ󾱲Բ�
śū貹岹ś� ekādaśo'dhyāⲹ� ||
||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

ܲ sarvasya īśٰⲹ sāraūٴ'rtho niḥśreyasārthi峾nuṣṭhānāya ñīṛtdzⲹٱ maditi | 岹ٳ� karma 岹󾱳ٲ� 첹dzīپ ٰ첹ṛt | 徱峾� ٲ� kathamevamiti Աٲ mat貹� | ahameva 貹� ٲⲹٱԲ Ծśٴ na tu 徱ⲹⲹ | ataeva ٱٲś 󲹰ٲ� ᲹԲ貹� | ٰܳ徱ṣu snehe sati katham𱹲� 徱پ Աٲ ṅgᾱٲ� | bāhyavastuspṛhāśūnⲹ� | śٰṣu 屹ṣe sati katham𱹲� 徱پ Աٲ Ծ� ūٱṣu | 貹ṣv辱 屹ṣaśūԲ
ⲹ� sa 峾ٲⲹԲ | he ṇḍ ! ⲹٳ󲹲ٱ ñٳܳṣṭ DZ貹徱ṣṭ ٲ� 貹� 쾱ṃcٰ첹ٲⲹīٲⲹٳ� ||55||

śṣyśīܲū岹Բī� śī󲹲岵ī岵ūḍhٳ󲹻ī辱� śū貹岹śԲԾū貹ṇa� ekādaśo'dhyāⲹ� ||
||11||

The Sārārthavarṣiṇ� commentary by Viśvanātha

atha 󲹰پ첹ṇo貹ṃhٳ� ٲ徱ṣu ye ye 󲹰 ܰٱṣāṃ 峾Բⲹṣaṇa ٰ첹ṛdپ | ṅgᾱٲ� ṅg󾱳ٲ� ||55||

ṛṣṇaⲹ 󲹾śⲹ� ṇe jaⲹ� |
ityarjuno Ծśٲⲹٳ Ծū辱ٲ� ||

iti ٳ󲹱ṣiṇy� 󲹰ṣiṇy� 󲹰ٲٲ峾 |
gītāsvekādaśo'dhyāⲹ� saṅgٲ� saṅgٲ� ||11||

The Gītābhūṣaṇa commentary by Baladeva

atha پ첹īԲԲ� 󲹰پܱ貹徱śԲԳܱ貹ṃhپ maditi | ٲԻ󾱲ī ԳԻ徱Ծṇaٲ屹ᲹԲٱṣpṭītܱīԲԲṃsٲٲ𱹲īԾ 첹īԾ 첹dzīپ ٰ첹ṛt | matparamo 峾𱹲 na tu 徱첹� ܳٳ� Բ | madbhakto macchravaṇādinavavidhabhaktirasanirٲ� | ṅgᾱٴ 屹ܰ󲹲ṃs󲹳Բ� | ūٱṣu Ծ� | ٱṣv辱 屹ܰṣu پūṣu satsu vairaśūnⲹ� | śⲹ ū첹Ծٳٲ첹ٱśԲ ٱṣu Ծٳ屹 | evamūٴ yo Բ� ṛṣṇaپ labhate, nānⲹ�
||55||

ūṇa� kṛṣṇo'vatāritvāttad󲹰nā� jayo ṇe |
ٱ pāṇḍuputrāṇāmityekādaśanirṇaⲹ� ||

iti śī󲹲岵īٴDZ貹Ծṣaṣy ekādaśo'dhyāⲹ�
||11||

***

Bhagavadgita 12

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: