365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgī (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

śī󲹲Գܱ峦
ūⲹ eva śṛṇ me 貹� |
ⲹٳٱ'� īⲹṇҲ ṣy峾 󾱳ٲ峾ⲹ ||1||

The Subodhinī commentary by Śrīdhara


ܰ� ṅkṣe貹ٲ� ū� ٲ岹 ūٲⲹ� |
岹ś vitanyante ٰśṛṣṭa ||

𱹲� vatsaptamādibhiradhyāyairbhajanīya� 貹śٲٳٱ� Ծū辱ٲ | ٲ屹ūٲⲹś saptame raso'hamapsu kaunteya [Gī 7.8] ٲ徱 ṅkṣe貹ٴ darśi� | ṣṭ ca 󾱲ⲹñ'󲹳ٰ [Gī 8.4] ٲ徱 | navame ca kratur� ⲹñ [Gī 9.16] ٲ徱 | ī� eva ūī� 貹ñ⾱ṣy 󲹰ٱś屹śⲹ첹ṇīyٱ� ṇa⾱ṣy 󲹲Գܱ峦 ūⲹ eveti | Գٲ ܻ徱󲹰ԳṣṭԱ 󲹳ٱ貹� ś ū yasya ٲٳ he ! ūⲹ eva punarapi me śṛṇ | 첹ٳ󲹳ūٲ ? 貹� 貹ٳԾṣṭ󲹳 | 屹峾ṛtԲ īپ� ܲԱٱ te ٳܲⲹ�
󾱳ٲ峾ⲹ 󾱳ٱ𳦳󲹲 yad� ṣy峾 ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana

𱹲� ٲṣṭԲٲٱ貹ٳ󲹲ⲹ 󲹲ٲٲٳٱ� DZ󾱰첹� Ծܱ󾱰첹� ca 岹śٲ | tasya ca ūٲⲹ� DZ󾱰첹ⲹ Ա Ծܱ󾱰첹ⲹ ñԱ copāyabhū raso'hamapsu kaunteya [Gī 7.8] ٲ徱 saptame, kratur� ⲹñ [Gī 9.16] ٲ徱 navame ca saṅkṣepeṇok� | ٳī� sā� vistaro vaktavyo bhagavato tattvamapi durvijṇiyattpunastasya ٲⲹ� ñپ 岹ś'ⲹ ⲹٱ | tatra ٳ󲹳ܲԲ� dzٲ󲹲⾱ٳ� ūⲹ eveti | ūⲹ eva punarapi he śṛṇ me mama 貹� ṛṣṭa� | yatte ٳܲⲹ� īⲹṇҲ
ṛt徱 īٲԳܲ󲹱ٱ vakṣyāmy� 貹ٲٲ 󾱳ٲ峾ⲹṣṭī󲹲 ||1||

The Sārārthavarṣiṇ� commentary by Viśvanātha


ś� ñ貹⾱ٱdz 󲹰پ� ⲹٲٲ徱ṣu |
󲹲ⲹ� ٲ𱹴ǰٲ� 岹ś ūپ첹 ||

ⲹٱñԲṇaśⲹ� yadeva ūٰ ٲ徱ṣūkٲ | tadeva śṣa� bhaktimamānandārtha� 貹ñ⾱ṣy parokṣadā ṛṣⲹ� 貹ǰṣa� ca mama priyam [BhP 11.21.35] iti ԲԲ kiñciddurbodhatayaiha ūⲹ iti | punarapi ᲹᲹܳⲹ岹ܳⲹٱ ٲⲹٳ� | he ! iti ⲹٳ ܲ� sardhikyena ٱ śٲ�, ٲٳ󲹾ٲܻ buddhibalamapi sardhikyena ś⾱ٲⲹپ 屹� | śṛṇپ śṛṇԳٲ辱 ٲ� ṣyṇe'ٳ ⲹṇārٳ󲹳 | 貹� pūrvokdapyutkṛṣṭam | te tmativismitīkartu� ٳDZ貹貹岹ⲹ ca [Pā� 2.3.14] iti ٳܰٳī
| ⲹٲ� īⲹṇҲ premavate ||1||

The Gībhūṣaṇa commentary by Baladeva


ٲ岹 ԾᲹśⲹ� 󲹰پٳ� ⲹīٲ |
ūپ첹ٳ󲹲Աٰ 岹ś ٲٱṣyٱ ||

pūrvaūٰ śⲹԾū貹ṇaṃb󾱲Բ 貹첹 󲹰پܱ貹徱ṣṭ | ī� ٲ utpattaye ṛd󲹲 ca ssādharaṇīḥ prāksaṃkṣipyok� ūپٲṇa ṇa⾱ṣy 󲹲Գܱ峦 ūⲹ iti | he ! ūⲹ eva punarapi me 貹� śṛṇ | śṛṇvanٲ� prati śṛṇٲܰپܱ貹ś'ٳ | 貹� śīٳ徱ⲹūپṣaⲹ첹� yadvacaste tubhyam� 󾱳ٲ峾ⲹ ṣy峾 | ٳDZ貹貹岹 ٲ徱 sūtrācٳܰٳī | ñ辱 t� vismiٲ� kartumٲⲹٳ� | 󾱳ٲ峾ⲹ madbhaktyutpattitadvṛddhirūpatvatkalyāṇañchā | te īṛśұٲ īⲹṇұپ īūṣa
iva madkyātīپ� vindate ||1||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: