Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgī (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 10.1
śīԳܱ峦
ūⲹ eva śṛṇ me 貹� � |
ⲹٳٱ'� īⲹṇҲ ṣy峾 ٲ峾ⲹ ||1||
The Subodhinī commentary by Śrīdhara
ܰ� ṅkṣe貹ٲ� ū� ٲ岹 ūٲⲹ� |
岹ś vitanyante ٰśṛṣṭa ||
𱹲� vatsaptamādibhiradhyāyairbhajanīya� 貹śٲٳٱ� Ծū辱ٲ | ٲ屹ūٲⲹś saptame raso'hamapsu kaunteya [Gī 7.8] ٲ徱 ṅkṣe貹ٴ darśi� | ṣṭ ca ⲹñ'ٰ [Gī 8.4] ٲ徱 | navame ca � kratur� ⲹñ [Gī 9.16] ٲ徱 | ī� eva ūī� 貹ñ⾱ṣy ٱś屹śⲹ첹ṇīyٱ� ṇa⾱ṣy Գܱ峦 ūⲹ eveti | Գٲ ܻ徱ԳṣṭԱ ٱ貹� ś ū yasya ٲٳ he ! ūⲹ eva punarapi me � śṛṇ | 첹ٳūٲ ? 貹� 貹ٳԾṣṭ | 屹峾ṛtԲ īپ� ܲԱٱ te ٳܲⲹ�
ٲ峾ⲹ ٱ yad� ṣy峾 ||1||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� ٲṣṭԲٲٱ貹ٳⲹ ٲٲٳٱ� DZ첹� Ծܱ첹� ca 岹śٲ | tasya ca ūٲⲹ� DZ첹ⲹ Ա Ծܱ첹ⲹ ñԱ copāyabhū raso'hamapsu kaunteya [Gī 7.8] ٲ徱 saptame, � kratur� ⲹñ [Gī 9.16] ٲ徱 navame ca saṅkṣepeṇok� | ٳī� sā� vistaro vaktavyo bhagavato ⲹ tattvamapi durvijṇiyattpunastasya ٲⲹ� ñپ 岹ś'ⲹ ⲹٱ | tatra ٳܲԲ� dzٲ⾱ٳ� ūⲹ eveti | ūⲹ eva punarapi he śṛṇ me mama 貹� ṛṣṭa� � | yatte ٳܲⲹ� īⲹṇҲ 屹
ṛt徱 īٲԳܲٱ vakṣyāmy� 貹ٲٲ ٲ峾ⲹṣṭī ||1||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ś� ñ貹⾱ٱdz پ� ⲹٲٲ徱ṣu |
ⲹ� ٲ𱹴ǰٲ� 岹ś ūپ첹 ||
ⲹٱñԲṇaśⲹ� yadeva ūٰ ٲ徱ṣūkٲ | tadeva śṣa� bhaktimamānandārtha� 貹ñ⾱ṣy parokṣadā ṛṣⲹ� 貹ǰṣa� ca mama priyam [BhP 11.21.35] iti ԲԲ kiñciddurbodhatayaiha ūⲹ iti | punarapi ᲹᲹܳⲹ岹ܳⲹٱ ٲⲹٳ� | he ! iti ⲹٳ ܲ� sardhikyena ٱ śٲ�, ٲٳٲܻ buddhibalamapi sardhikyena ś⾱ٲⲹپ 屹� | śṛṇپ śṛṇԳٲ辱 ٲ� ṣyṇe'ٳ ⲹṇārٳ | 貹� pūrvokdapyutkṛṣṭam | te tmativismitīkartu� ٳDZ貹貹岹ⲹ ca [Pā� 2.3.14] iti ٳܰٳī
| ⲹٲ� īⲹṇҲ premavate ||1||
The Gībhūṣaṇa commentary by Baladeva
ٲ岹 ԾᲹśⲹ� پٳ� ⲹīٲ |
ūپ첹ٳԱٰ 岹ś ٲٱṣyٱ ||
pūrvaūٰ śⲹԾū貹ṇaṃbԲ 貹첹 پܱ貹徱ṣṭ | ī� ٲ utpattaye ṛd ca ssādharaṇīḥ prāksaṃkṣipyok� ūپٲṇa ṇa⾱ṣy Գܱ峦 ūⲹ iti | he ! ūⲹ eva punarapi me 貹� � śṛṇ | śṛṇvanٲ� prati śṛṇٲܰپܱ貹ś'ٳ ⲹ | 貹� śīٳ徱ⲹūپṣaⲹ첹� yadvacaste tubhyam� ٲ峾ⲹ ṣy峾 | ٳDZ貹貹岹 ٲ徱 sūtrācٳܰٳī | ñ辱 t� vismiٲ� kartumٲⲹٳ� | ٲ峾ⲹ madbhaktyutpattitadvṛddhirūpatvatkalyāṇañchā | te īṛśұٲ īⲹṇұپ īūṣa
iva madkyātīپ� vindate ||1||
__________________________________________________________