Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 9.34
Գ bhava madbhakto ī � namaskuru |
峾𱹲ṣy ܰٱٳԲ� ٱ貹ⲹṇa� ||34||
The Subodhinī commentary by Śrīdhara
ᲹԲ� 岹śⲹԲԳܱ貹ṃhپ Գ iti | mayyeva mano yasya sa Գ� ṛśaٱ� bhava | ٲٳ mamaiva ٲ� sevako bhava | ī ٱūᲹԲśī bhava | 峾𱹲 ca namaskuru | 𱹲� prakārairٱ貹ⲹṇa� ԲٳԲ� mano mayi ܰٱ ⲹ 峾𱹲 貹ԲԻ岹ū貹ṣy ⲹ ||34||
ԾᲹśⲹśⲹ� ٱśܳٲ |
navame Ჹܳ ṛp屹dz岹ܳٲ� ||
iti śīśī峾ṛt� 岵īṭīk� ܲǻԲ�
ᲹᲹܳⲹDz 峾 Բ'ⲹ�
||9||
The Gūḍhārthadīpikā commentary by Madhusūdana
ᲹԲ� 岹śⲹԲԳܱ貹ṃhپ Գ bhaveti | Ჹٲ辱 Ჹṛtⲹⲹ ٰܳ岹 manasٲٳ sa ٲԳ api na tadbhakta ityata ܰٲ� Գ bhava madbhakta iti | ٲٳ ī ٱūᲹԲśī � namaskuru ԴDZⲹ� | 𱹲� ٱ貹ⲹṇo 첹śṇa� ԲٳԲԳٲḥkṇa� ܰٱ mayi ⲹ 峾𱹲 貹ԲԻ岹Բ� ś� DZ貹śūԲⲹⲹṣy ⲹ ||34||
śīDZԻ岹貹Ի岹첹Ի岹śܻś�
ṃs峾ܻܳٳٲԳپ 貹śⲹԳپ ūṇa� � |
ԳٲⲹԳپ 貹� śⲹٲⲹᲹԳپ �
屹ٲ� Բ� vidanti � vindanti ԲԻ岹峾 ||
iti śīٱ貹ṃs貹Ჹ峦ⲹśīśśī岹śṣyśīܲū岹Բī� śī岵ī岵ūḍhٳī辱峾Բ ᲹᲹܳⲹDz 峾 Բ'ⲹ�
||9||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ᲹԲ� 岹śⲹԲԳܱ貹ṃhپ Գ iti | 𱹲ٳԲ� mano � ca ܰٱ mayi niyojya ||34||
ٰٰٱ� 貹śٲśǻԲ |
ٱٰٲ岹� Ჹܳⲹٱīṣyٱ ||
iti ٳṣiṇy� ṣiṇy� ٲٲ峾 |
ī Բ'ⲹ� ṅgٲ� ṅgٲ� 峾 ||
||9||
The Gītābhūṣaṇa commentary by Baladeva
atha 貹ԾṣṭٲܲԲīṣṭ� śܻ� پܱ貹徱śԲԳܱ貹ṃhپ Գ iti | Ჹٴ'辱 Ჹṛtⲹ� patnyādimanāsٲٳ sa ٲԳ api na tadbhakto bhavati | ٱ� tu ٲ屹ṣaṇa屹Բ Գ madbhakto bhava | mayi īdzٱ貹ś峾ٱ徱ṇaپ ܻ𱹲ūԲ 峾ٱܳٳٱܻԲԲԲܻ屹ٲٲٲ� mano yasya � | ٲٳ ī ṛśaپٰⲹⲹ Ա nirato bhava | ṛśa� 峾پṇ� namaskuru 岹ṇḍٱṇa | 𱹲ٳԲ� mano � ca ܰ mayi nivedya ٱ貹ⲹṇo śⲹ� Գ峾ܱ貹ṣy | ṣ� bhaktirarpitaiva kriyeteti bodhyam
||34||
ٰٰ śūԲ 貹śٲ岵śī |
ṅg𱹲 bhaktireveti Ჹܳⲹ ṛt ||
iti śī岵īٴDZ貹Ծṣaṣy Բ'ⲹ�
||9||
[*ENDNOTE] ٲ첹� DZԻ岹� ԲԻ岹� 貹ñ貹岹� ṛn屹ԲܰūܳٲīԲ� ٲٲ� ܻ岵ṇo'� 貹 ٳܳٲ ٴṣa峾 |
***
Bhagavadgita 10