365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Գ bhava madbhakto ī namaskuru |
峾𱹲ṣy ܰٱٳԲ� ٱ貹ⲹṇa� ||34||

The Subodhinī commentary by Śrīdhara

ᲹԲ� 岹śⲹԲԳܱ貹ṃhپ Գ iti | mayyeva mano yasya sa Գ� ṛśaٱ� bhava | ٲٳ mamaiva 󲹰ٲ� sevako bhava | ī ٱūᲹԲśī bhava | 峾𱹲 ca namaskuru | 𱹲� prakārairٱ貹ⲹṇa� ԲٳԲ� mano mayi ܰٱ 峾𱹲 貹ԲԻ岹ū貹ṣy ||34||

ԾᲹśⲹśⲹ� 󲹰ٱśܳٲ󲹱 |
navame Ჹܳ ṛp屹dz岹ܳٲ� ||

iti śīśī󲹰峾ṛt� 󲹲岵īṭīk� ܲǻ󾱲Բ�
ᲹᲹܳⲹDz Բ'ⲹ�
||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

ᲹԲ� 岹śⲹԲԳܱ貹ṃhپ Գ bhaveti | Ჹ󲹰ٲ辱 Ჹṛtⲹⲹ ٰܳ岹 manasٲٳ sa ٲԳ api na tadbhakta ityata ܰٲ� Գ bhava madbhakta iti | ٲٳ ī ٱūᲹԲśī namaskuru ԴDZⲹ� | 𱹲� ٱ貹ⲹṇo 첹śṇa� ԲٳԲԳٲḥkṇa� ܰٱ mayi 峾𱹲 貹ԲԻ岹󲹲Բ� ś� DZ貹śūԲⲹ󲹲ⲹṣy ||34||

śīDZԻ岹貹Ի岹첹Ի岹śܻś�
ṃs峾ܻ󾱳ܳٳٲԳپ 󲹲 貹śⲹԳپ ūṇa� |
ԳٲⲹԳپ 貹� śⲹٲⲹᲹԳپ
屹ٲ� Բ� vidanti vindanti ԲԻ岹峾 ||

iti śīٱ貹ṃs貹Ჹ峦ⲹśīśśī岹śṣyśīܲū岹Բī� śī󲹲岵ī岵ūḍhٳ󲹻ī辱峾󾱰Բ ᲹᲹܳⲹDz Բ'ⲹ�
||9||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ᲹԲ� 岹śⲹԲԳܱ貹ṃhپ Գ iti | 𱹲ٳԲ� mano ca ܰٱ mayi niyojya ||34||

ٰٰٱ� 貹śٲśǻ󲹲Բ |
󲹰ٱٰٲ岹� Ჹܳⲹٱīṣyٱ ||
iti ٳ󲹱ṣiṇy� 󲹰ṣiṇy� 󲹰ٲٲ峾 |
ī Բ'ⲹ� ṅgٲ� ṅgٲ� ||
||9||

The Gītābhūṣaṇa commentary by Baladeva

atha 貹Ծṣṭ󾱳ٲܲԲīṣṭ� śܻ� 󲹰پܱ貹徱śԲԳܱ貹ṃhپ Գ iti | Ჹ󲹰ٴ'辱 Ჹṛtⲹ� patnyādimanāsٲٳ sa ٲԳ api na tadbhakto bhavati | ٱ� tu ٲ屹ṣaṇa屹Բ Գ madbhakto bhava | mayi īdzٱ貹ś峾ٱ徱ṇaپ ܻ𱹲ūԲ 峾ٱܳٳ󲹳ٱܻԲ󾱲ԲԲܻ屹ٲٲٲ� mano yasya | ٲٳ ī ṛśaپٰⲹⲹ Ա nirato bhava | ṛśa� 峾پṇ� namaskuru 岹ṇḍٱṇa | 𱹲ٳԲ� mano ca ܰ mayi nivedya ٱ貹ⲹṇo śⲹ� Գ峾ܱ貹ṣy | ṣ� bhaktirarpitaiva kriyeteti bodhyam
||34||

ٰٰ󾱲 śūԲ 貹śٲ岵󲹲śī |
ṅg𱹲 bhaktireveti Ჹܳⲹ ṛt ||

iti śī󲹲岵īٴDZ貹Ծṣaṣy Բ'ⲹ�
||9||

[*ENDNOTE] ٲ첹� DZԻ岹� ԲԻ岹� 貹ñ貹岹� ṛn屹Բܰūܳ󲹳ٲīԲ� ٲٲ� ܻ岵ṇo'� ٳܳٲ ٴṣa峾 |

***

Bhagavadgita 10

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: