Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 8.14
ԲԲⲹ� ٲٲ� yo � smarati Ծٲⲹś� |
ٲ� ܱ� ٳ nityayuktasya DzԲ� ||14||
The Subodhinī commentary by Śrīdhara
𱹲� Գٲ ṇa ٱپԾٲٲ eva bhavati | Բⲹپ ūǰٲԳܲⲹپ ananyeti | ٲⲹԲⲹṃścٴ yasya | ٲٳūٲ� san | yo � ٲٲ� niran
ٲ� Ծٲⲹś� پ徱Բ� smarati | tasya nityayuktasya sahiٲ� sukhena labhyo'smi Բⲹⲹ ||14||
The Gūḍhārthadīpikā commentary by Madhusūdana
ya 𱹲� ܲԾǻܰṇa ṇa屹śⲹ ūԲⲹ ḍy � ٲⲹٳ� na śԴdzپ 쾱� tu 첹ṣaṇa 貹ś � tyajati tasya 쾱� 徱پ ٲ ԲԲⲹ iti | na vidyate 岹Բⲹṣa ceto yasya 'ԲԲⲹ� ٲٲ� niranٲ� Ծٲⲹś 屹ī� yo � smarati tasya śٲ � tyajato'pi nityayuktasya ٲٲٲٳٲⲹ DzԲ� ܱ� sukhena '� 貹ś ٲṣāmپܰ'辱 he ٳ tahamatisulabho ṣīrٲⲹⲹ� |
atra tasyeti ṣaṣṭ.śṣe sambandhasānye | kartari na ǰٲ徱 Ծṣe | atra ԲԲⲹٲٱԲ ٰ'ٲ岹 | satatamiti ԲԳٲⲹ� Ծٲⲹś iti īٱ� ṇaǰٲ | tena sa tu īԲԳٲⲹٰ𱹾ٴ ṛḍū� (Ys 1.14) iti ٲñᲹ� ٲԳܲṛt� bhavati | tatra sa ٲⲹ ukto'pi ṇa貹ⲹī | tena 屹ī� پṣaṇa� ṣeԳٲśūԲⲹٲ bhagavadanucintanameva paramagatiheturūԲⲹ ḍy tu ṇoٰṇa� bhavatu na veti nātīgraha� ||14||
The Sārārthavarṣiṇ� commentary by Viśvanātha
tadevarta� ٲ徱 첹ś峾, Ჹ峾ṇaǰṣҲ ٲⲹԱ辱 첹ś峾, 첹� ܰṇa� ٲ徱Dzś� ca 貹첹� īū� bhaktimukt śṣṭ� Ծṇāṃ 𱹲� bhaktihaԲԲⲹ iti | na vidyate'nyasmin 첹ṇi ñԲDz nuṣṭheyatvena | ٲٳ 𱹲Գٲ rādhyatvena | ٲٳ 貹屹辱 ⲹٱԲ ceto yasya | ٲٲ� sadeti śٰśܻⲹԲṣaٲⲹ Ծٲⲹś� pratidinameva yo � smarati, yasya tena ٱ� ܱ� sukhena ⲹ� | yogajñānābhyāsādiduḥkhamiśraṇābhāditi 屹�
| nityayuktasya ԾٲⲹDzṅkṣiṇa śṃs� ūٲپ 屹Բⲹ辱 yoga śṃsٱ ٲٲⲹⲹ� | yogino پDzٲ� | yad yogasambandho ⲹ徱ٲ屹ٲ� ||14||
The Gītābhūṣaṇa commentary by Baladeva
𱹲� mokṣatrakāṅkṣiṇāṃ Dzś� پܱ貹徱śⲹ ñԾ� svamekāṅkṣatāmekabhaktirityuktā� śܻ� پ� ܱ貹徱śپ ananyeti | yo ᲹԴ'ԲԲⲹ na matto'nyasmin 첹Dz徱 Ա ǰṣād ceto yasya sa madekābhilāṣan ٲٲ� ś徱śܻԲṣeṇa Ծٲⲹś� ٲⲹ� � ⲹśǻٲԲԻⲹ� ṛsṃhܲٳ徱ūṇa ܻ屹ūٲ� sarveśvaramatitrapriya� ٲⲹԲᲹ徱ṣvԳܲԻٳٱ ٲ� ٲٱīپñ� ܱ� sukhena
ⲹ� karnuṣṭhānayogābhyāsādiduḥkhasamparkābhāt | tasyeti sambandhasānye ṣaṣṭī, na ǰ屹ⲹⲹ ٲ徱 kartari ٲ� پṣe | ṛśaⲹ tasya Dzṣṇܰ𱹲 tatna� 岹ś峾 ٲٲԲ貹첹� ٲٱپūԾ� ca kurvan | śrutiścaivaha ⲹ𱹲ṣa ṛnܳٱ tena ⲹٲⲹṣa āt ṛṇܳٱ ٲū� smiti | ⲹ� ca ṣyپ 岹峾 ܻDz� ٲ� yena mupayānti te ٲ徱 | īṛśaٲ nityeti | Dz� ñchata� śṃs� ūٲ iti sūtrādśṃsٱ yoge ṣyٲⲹ辱 ٲٲⲹⲹ�
| yogino ⲹ徱Իٲ� ||14||
__________________________________________________________