365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ԲԲⲹ� ٲٲ� yo smarati Ծٲⲹś� |
ٲ� ܱ� ٳ nityayuktasya DzԲ� ||14||

The Subodhinī commentary by Śrīdhara

𱹲� Գٲ ṇa ٱپԾٲٲ eva bhavati | Բⲹپ ūǰٲԳܲⲹپ ananyeti | ٲⲹԲⲹṃścٴ yasya | ٲٳūٲ� san | yo ٲٲ� niran
ٲ� Ծٲⲹś� پ徱Բ� smarati | tasya nityayuktasya sahiٲ� sukhena labhyo'smi Բⲹⲹ ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

ya 𱹲� ܲԾǻ󲹱ܰṇa ṇa屹śⲹ ū󲹲Բⲹ ḍy ٲⲹٳ� 𳦳󲹲 na śԴdzپ 쾱� tu 첹ṣaṇa 貹ś tyajati tasya 쾱� 徱پ ٲ ԲԲⲹ iti | na vidyate 岹Բⲹṣa ceto yasya 'ԲԲⲹ� ٲٲ� niranٲ� Ծٲⲹś 屹ī� yo smarati tasya śٲ tyajato'pi nityayuktasya ٲٲ󾱳ٲٳٲⲹ DzԲ� ܱ� sukhena '� 貹ś ٲṣāmپܰ'辱 he ٳ tahamatisulabho 󲹾ṣīrٲⲹ󾱱ⲹ� |

atra tasyeti ṣaṣṭ.śṣe sambandhasānye | kartari na ǰٲ徱 Ծṣe | atra ԲԲⲹٲٱԲ ٰ'ٲ岹 | satatamiti ԲԳٲⲹ� Ծٲⲹś iti ī󲹰ٱ� ṇaǰٲ | tena sa tu ī󲹰ԲԳٲⲹٰ𱹾ٴ ṛḍ󲹲ū� (Ys 1.14) iti ٲñᲹ� ٲԳܲṛt� bhavati | tatra sa ٲⲹ ukto'pi ṇa貹ⲹī | tena 屹ī� پṣaṇa� ṣeԳٲśūԲⲹٲ bhagavadanucintanameva paramagatiheturū󲹲Բⲹ ḍy tu 𳦳󲹲 ṇoٰṇa� bhavatu na veti nātīgraha� ||14||

The Sārārthavarṣiṇ� commentary by Viśvanātha

tadevarta� ٲ徱 첹ś峾, Ჹ峾ṇaǰṣҲ ٲⲹԱ辱 첹ś峾, 첹� ܰṇa� ٲ徱󾱰Dzś� ca 貹첹� īū� bhaktimukt śṣṭ� Ծṇāṃ 𱹲� bhaktihaԲԲⲹ iti | na vidyate'nyasmin 첹ṇi ñԲDz nuṣṭheyatvena | ٲٳ 𱹲Գٲ rādhyatvena | ٲٳ 貹屹辱 ⲹٱԲ ceto yasya | ٲٲ� sadeti śٰśܻⲹԲṣaٲⲹ Ծٲⲹś� pratidinameva yo smarati, yasya tena 󲹰ٱ� ܱ� sukhena ⲹ� | yogajñānābhyāsādiduḥkhamiśraṇābhāditi 屹�
| nityayuktasya ԾٲⲹDzṅkṣiṇa śṃs� ūٲپ 屹Բⲹ辱 yoga śṃsٱ ٲٲⲹⲹ� | yogino 󲹰پDzٲ� | yad yogasambandho ⲹ徱ٲ屹ٲ� ||14||

The Gītābhūṣaṇa commentary by Baladeva

𱹲� mokṣatrakāṅkṣiṇāṃ Dzś� 󲹰پܱ貹徱śⲹ ñԾ� svamekāṅkṣatāmekabhaktirityuktā� śܻ� 󲹰پ� ܱ貹徱śپ ananyeti | yo ᲹԴ'ԲԲⲹ na matto'nyasmin 첹Dz徱 󲹲Ա ǰṣād ceto yasya sa madekābhilāṣan ٲٲ� ś徱śܻ󾱲Բṣeṇa Ծٲⲹś� ٲⲹ� ⲹśǻٲԲԻ󲹲ⲹ� ṛsṃhܲٳ徱ūṇa ܻ屹ūٲ� sarveśvaramatitrapriya� ٲⲹԲᲹ徱ṣvԳܲԻ󲹳ٳٱ ٲ� ٲٱīپñ� ܱ� sukhena
ⲹ� karnuṣṭhānayogābhyāsādiduḥkhasamparkābhāt | tasyeti sambandhasānye ṣaṣṭī, na ǰ屹ⲹⲹ ٲ徱 kartari ٲ� پṣe | ṛśaⲹ tasya Dzṣṇܰ󲹳𱹲 tatna� 岹ś峾 ٲٲ󲹲Բ貹첹� ٲٱپūԾ� ca kurvan | śrutiścaivaha ⲹ𱹲ṣa ṛnܳٱ tena ⲹٲⲹṣa āt ṛṇܳٱ ٲū� smiti | ⲹ� ca ṣyپ 岹峾 ܻ󾱲Dz� ٲ� yena mupayānti te ٲ徱 | īṛśaٲ nityeti | Dz� ñchata� śṃs� ūٲ iti sūtrādśṃsٱ yoge 󲹱ṣyٲⲹ辱 ٲٲⲹⲹ�
| yogino ⲹ徱Ի󲹱ٲ� ||14||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: