Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 8.9
첹� ܰṇaԳś
ṇoṇīyṃsԳܲⲹ� |
sarvasya Գٲⲹū貹
徱ٲⲹṇa� ٲ� 貹 ||9||
The Subodhinī commentary by Śrīdhara
ܲԲⲹԳܳԳٲīⲹ� ܰṣa� śԲṣṭ kavimiti 屹峾 | 첹� ñ� Ծ� ܰṇa� 徱 | Գś� ԾⲹԳ | ṇo� ūṣm岹ⲹṇīyṃs� پūṣmś徱'ⲹپūṣmٲ | sarvasya � ṣa첹 | 貹ٲٱ岹Գٲⲹū貹� īǰԴDzܻǰdz | ٲ� ܰṣa� mahāntam徱ٲⲹṇa� ٲ� 貹iti śܳٱ� ||9||
The Gūḍhārthadīpikā commentary by Madhusūdana
punarapi ٲԳܳԳٲ⾱ٲⲹ� Գٲⲹ� ca ܰṣa� śԲṣṭ kavimiti | 첹� Գٲ岹śԲ� ٱī岵ⲹśṣaٳܻ岹śٱԲ ñ | ܰṇa� ԳٲԲ� ṇaٱ岹徱پ 屹 | Գś� sarvasya jagato ԾⲹԳ | ṇoṇīyṃs� ūṣādś� ūṣmٲ� ٲܱԲٱ | sarvasya 첹ٲⲹ � ٰٲ ṇi � phalamata ܱ貹貹ٳٱ� iti Բ | na Գٲ⾱ٳ� śⲹ貹ٲٱԲ ū貹� yasya tam | 徱ٲⲹ𱹲 첹Ჹ岹 ṇa� ś yasya ٲ�
sarvasya Ჹٴ'첹پ 屹 | ataeva ٲ� 貹tamaso mohāndhakārādajñānalakṣaṇāt貹prakāśarūpatvena tamovirodhinamiti 屹 | ԳܲԳٲⲹ� 첹ś岹辱 sa ٲ� īپ ūṇa Ի� | sa ٲ� 貹� ܰṣaܱ貹پ divyamiti 貹ṇa Ի� ||9||
The Sārārthavarṣiṇ� commentary by Viśvanātha
Dz� manaso ṣaⲹ峾ԲԾṛtپܰṭ� | yacca ٲٲԲ ٲṇa辱 ܰṭaپ yuktam | ԲٲDzԲ sahitaiva پ� kriyata iti � Dzś� پ kavimiti 貹ñ� | 첹� ñ� ñ'ⲹԲⲹ� Բ徱� na bhavatyata ܰṇa徱� ñ'徱ⲹԳٲ峾ī sa ٲܱ貹ṣṭ na bhavatyata Գś | ṛp پśṣa첹� ṛṣṇa峾徱ū貹ٲⲹٳ� | ṛśaṛpܰ辱 ܻܰñⲹٲٳٱ eva ity ṇo� ś岹ⲹṇīyṃs | tarhi sa 쾱� ī iva paramāṇupramāṇastatr sarvasya
� ٳٰܳ첹ٱԲ sarvavyāpakatt貹� 貹ṇaīٲⲹٳ� | ataecintyarūpam | ܰṣaٱԲ ⲹ貹ṇa辱 tasyānanyaprakāśyatvam 徱ٲⲹṇa徱ٲⲹٲ貹ś ṇa� svaū貹� yasya | ٲٳ ٲ� ṛt� 貹vartamāna� śپԳٲ辱 īٲū貹ٲⲹٳ� ||9||
The Gītābhūṣaṇa commentary by Baladeva
Dzṛt ٲ'ԲԲⲹ峾 ṣkپ Dzś� پ 첹ٲ徱� 貹ñ� | 첹� ñ | Գś� ܲٳ徱ūṇa ٴDZ貹ṣṭ | ṇoṇīyṃs� tena 곾辱 īmԳٲ� śīپ siddham | � śܳپ� Գٲ� ṣṭ� ś Ჹ峾پ | ṇīy'辱 tasya vyāptim sarvasyeti | ṛtԲⲹ jagato � 첹 |
nanu 첹ٳ𱹲� ṅgٱ tatr acintyaū貹� avitarkyasvaū貹� ekameva brahma ܰṣaٱԲ ⲹ貹ṇaṇoṇīyṃsٲܰٱ� | 貹貹ṇa� sarvasya ٲܰٱ� | 貹� 貹ṇa� ceti | ٰ ܰٱś� | svaparakāśatām 徱ٲپ ūⲹٲ貹ś첹ٲⲹٳ� | māyāgandhāsparśam tamasa iti | tamaso � 貹sthitam | ⾱Բ辱 īٲٲⲹٳ� | ṛśa� ܰṣa� 'Գܰṣaṇa� smaretsa ٲ� 貹� ܰṣaܱ貹پ iti 貹ṇānⲹ� ||9||
__________________________________________________________