365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

첹� ܰṇaԳś
ṇoṇīyṃsԳܲⲹ� |
sarvasya Գٲⲹū貹
徱ٲⲹṇa� ٲ� ||9||

The Subodhinī commentary by Śrīdhara

ܲԲⲹԳܳԳٲīⲹ� ܰṣa� śԲṣṭ kavimiti 屹峾 | 첹� ñ� Ծ� ܰṇa� 徱󲹳 | Գś� ԾⲹԳ | ṇo� ūṣm岹ⲹṇīyṃs� پūṣmś徱'ⲹپūṣmٲ | sarvasya ṣa첹 | 貹ٲ󾱳ٱ岹Գٲⲹū貹� īǰԴDzܻǰdz | 󲹳ٲ� ܰṣa� mahāntam徱ٲⲹṇa� ٲ� 貹iti śܳٱ� ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

punarapi ٲԳܳԳٲ⾱ٲⲹ� Գٲⲹ� ca ܰṣa� śԲṣṭ kavimiti | 첹� Գٲ岹śԲ� ٱī岵ⲹśṣaٳܻ岹śٱԲ ñ | ܰṇa� ԳٲԲ� ṇaٱ岹徱پ | Գś� sarvasya jagato ԾⲹԳ | ṇoṇīyṃs� ūṣādś� ūṣmٲ� ٲܱԲٱ | sarvasya 첹󲹱ٲⲹ ٰٲ ṇi 󲹰� phalamata ܱ貹貹ٳٱ� iti Բ | na Գٲ⾱ٳ� śⲹ貹ٲ󾱳ٱԲ ū貹� yasya tam | 徱ٲⲹ𱹲 첹Ჹ岹 ṇa� ś yasya ٲ�
sarvasya Ჹٴ'첹پ | ataeva ٲ� 貹tamaso mohāndhakārādajñānalakṣaṇāt貹prakāśarūpatvena tamovirodhinamiti | Գܲ𳦳Գٲⲹ� 첹ś岹辱 sa ٲ� īپ ūṇa Ի� | sa ٲ� 貹� ܰṣaܱ貹پ divyamiti 貹ṇa Ի� ||9||

The Sārārthavarṣiṇ� commentary by Viśvanātha

Dz� manaso ṣaⲹ峾ԲԾṛtپܰṭ� | yacca ٲٲԲ 󲹲ٲṇa辱 ܰṭaپ yuktam | ԲٲDzԲ sahitaiva 󲹰پ� kriyata iti Dzś� 󲹰پ kavimiti 貹ñ� | 첹� ñ� ñ'ⲹԲⲹ� Բ徱� na bhavatyata ܰṇa徱� ñ'徱ⲹԳٲ峾ī sa 󲹰ٲܱ貹ṣṭ na bhavatyata Գś | ṛp 󲹰پśṣa첹� ṛṣṇa峾徱ū貹ٲⲹٳ� | ṛśaṛpܰ辱 ܻܰñⲹٲٳٱ eva ity ṇo� ś岹ⲹṇīyṃs | tarhi sa 쾱� ī iva paramāṇupramāṇastatr sarvasya
ٳٰܳ첹ٱԲ sarvavyāpakatt貹� 貹ṇaīٲⲹٳ� | ataecintyarūpam | ܰṣa󲹳ٱԲ ⲹ貹ṇa辱 tasyānanyaprakāśyatvam 徱ٲⲹṇa徱ٲⲹٲ貹ś ṇa� svaū貹� yasya | ٲٳ ٲ� ṛt� 貹vartamāna� śپԳٲ辱 īٲū貹ٲⲹٳ� ||9||

The Gītābhūṣaṇa commentary by Baladeva

Dzṛt ٲ'ԲԲⲹ峾 ṣkپ Dzś� 󲹰پ 첹ٲ徱� 貹ñ� | 첹� ñ | Գś� ܲٳ徱ūṇa 󾱳ٴDZ貹ṣṭ | ṇoṇīyṃs� tena 곾辱 īmԳٲ� śīپ siddham | śܳپ� Գٲ� ṣṭ� ś Ჹ峾پ | ṇīy'辱 tasya vyāptim sarvasyeti | ṛtԲⲹ jagato |

nanu 첹ٳ󲹳𱹲� ṅg󲹳ٱ tatr acintyaū貹� avitarkyasvaū貹� ekameva brahma ܰṣa󲹳ٱԲ ⲹ貹ṇaṇoṇīyṃsٲܰٱ� | 貹貹ṇa� sarvasya ٲܰٱ� | 貹� 貹ṇa� ceti | ٰ ܰٱś� | svaparakāśatām 徱ٲپ ūⲹٲ貹ś첹ٲⲹٳ� | māyāgandhāsparśam tamasa iti | tamaso 貹sthitam | ⾱Բ辱 īٲٲⲹٳ� | ṛśa� ܰṣa� 'Գܰṣaṇa� smaretsa ٲ� 貹� ܰṣaܱ貹پ iti 貹ṇānⲹ� ||9||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: