Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 8.8
DzܰٱԲ ٲ Բⲹ峾 |
貹� ܰṣa� 徱ⲹ� پ ٳԳܳԳٲⲹ ||8||
The Subodhinī commentary by Śrīdhara
Գٲٲṇaⲹ 'ԳٲṅgԲپ 岹śⲹԲ DzԱپ | � īⲹٲⲹⲹ� | sa eva yoga ܱⲹ� | tena ܰٱԲ岵ṇa | ataeva Բⲹ� ṣaⲹ� Գٳ� śī� yasya | tena ٲ | 徱ⲹ� dzٲٳ첹� 貹� ܰṣa� 貹śԳܳԳٲⲹ he ٳ tameva īپ ||8||
The Gūḍhārthadīpikā commentary by Madhusūdana
ٲ𱹲� 峾辱 ś峾ܳٳٲܰٱ ṇa 岹Գܲṇaⲹ ٱپṣaṇa� � īٳܳٱ پ | � īⲹٲⲹⲹ mayi īⲹٲⲹԲԳٲٲ� ṣaṣṭ 岵ٲ� | sa eva Dz� ٱԲ ܰٲ� tatraiva ṛtٳṛtپśūԲⲹ� yaccetastena ٲbhyāsapāṭavena Բⲹ峾 Բⲹٰ ṣaԳٲ ԾǻⲹٲԲ� 辱 Գٳ� śīپ tena 貹� Ծپśⲹ� ܰṣa� ūṇa� 徱ⲹ� divi dzٲٳԲ徱ٲ � ⲹś屹徱ٲ iti śܳٱ� |
پ gacchati | he ٳ | anucintayan śٰ峦DZ貹śԳܻⲹ ||8||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٲٲṇābԲ Գٲ svata eva ٲṇa� bhavati | tena ca � Դdzīٲⲹٲśٲ ٲṇa𱹲 paramo yoga ٲ Dz iti | ٲṇaⲹ ܲԲ� ܲԲ屹ṛtپ𱹲 yogastadyuktena ٲ, ataeva Բⲹ� ṣaⲹ� Գٳ� śī� yasya tena | ṇābԲ cittasya 屹Ჹ'辱 īپ 屹� ||8||
The Gītābhūṣaṇa commentary by Baladeva
徱ī ṛtԳپṛt첹īٲ𱹲� ḍhⲹپ Գپ | � ṇāvṛtپ𱹲 DzٲܰٱٲԲԲⲹ峾 | ٲٴ'Բⲹٰ峦 ٲ岵ṇa ٲ 徱ⲹ� ܰṣa� 貹� śī첹� ⲹṇa� ܻ𱹲ԳܳԳٲⲹ tameva īṭaṛṅԲԲ ٲٳٳܱ� san پ labhate ||8||
__________________________________________________________