Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 8.7
ٲٲṣu ṣu 峾Գܲ yudhya ca |
ⲹ辱ٲԴDzܻ峾𱹲ṣyⲹṃśaⲹ� ||7||
The Subodhinī commentary by Śrīdhara
ⲹٱūԲԳٲ ṛtٳ�, na tu ٲ śⲹ ṇoⲹ sambhavati ٲ徱پ | ٲٲ 峾Գܲ cintaya | ٲٲ� ṇa� ca ٳٲśܻ� na bhavati | ato yudhya ca yudhyasva | ٳٲśܻⲹٳ� ܻ徱첹� Գܳپṣṭٲⲹٳ� | 𱹲� ⲹ辱ٲ� Բ� ṅkٳ첹� ܻś ⲹٳԲ ٱ sa ٱ� 峾 va ⲹ | ṃśaⲹ� ṃśa'ٰ پ ||7||
The Gūḍhārthadīpikā commentary by Madhusūdana
yasmād𱹲� ūṇābᲹԾԳٲ 屹Բ ٲnī� 貹śⲹ Գٲٲ ṇa� ٲ徱پ | ٲԳ屹ṣaⲹԳٲⲹ屹Դdzٱ貹ٳٲⲹٳ� ṣu ṣu ū岹ṇa � ṇaīśԳܲ cintaya | ⲹⲹԳٲḥkṇāśuśԲԲ śԴṣi ٲٲԳܲٳ� ٲٴ'Գٲḥkṇaśܻ yudhya ca | Գٲḥkṇaśܻⲹٳ� ܻ徱첹� � kuru | yudhyeti ܻⲹٲⲹٳ� | 𱹲� ca ԾٲⲹԲٳپ첹첹ԳṣṭԱśܻṣaԳ⾱ bhagavati ܻ𱹱'辱ٱ ṅkⲹⲹṣaṇe ԴDzܻī yena ٱ sa
ٱīṛśa� ԳٲԲ貹� san峾vaiṣyasi ⲹ | ṃśa ٰ ṃśa vidyate | 岹� ca ṇaԳٲԲܱ峾ܰٲ� ٱṣāmԳٲⲹ屹ṣaٱ | ԾṇañԾ� tu ñԲñԲԾṛtپṣaṇ ܰٱ� ٱԲٲⲹԳٲⲹ屹ṣeپ ṣṭⲹ ||7||
The Sārārthavarṣiṇ� commentary by Viśvanātha
The Gītābhūṣaṇa commentary by Baladeva
yasmātpūrvasmṛtirevāntimasmṛtihetustasmātٱ� ṣu ṣu پṣaṇa� 峾Գܲ yudhyasva ca ǰ첹ṅgⲹ ܻīԾ dzԾ 첹ṇi kuru | 𱹲� mayyarpitamanobuddhisٱ� 峾vaiṣyasi, na tvanyadiyatra sandehaste ū ||7||
__________________________________________________________