365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ⲹٲ� ⲹپ貹ԲԲ� manyante 峾ܻ󲹲ⲹ� |
貹� 屹ԲԳٴ 屹ⲹⲹԳܳٳٲ ||24||

The Subodhinī commentary by Śrīdhara

nau ca Ա mahati ca 󲹱śṣe sati sarve'pi kimiti 𱹲Գٲ� 󾱳ٱ ٱ峾𱹲 na bhajanti ? ٲٰ avyaktamiti | ⲹٲ� 貹ñīٲ� ⲹپ� Գṣyٲⲹū徱屹� ٲ貹ܻ󲹲 manyante | tatra ٳ� mama 貹� 屹� ū貹ԲԳٲ� | 첹ٳ󲹳ūٲ ? ⲹⲹ� nityam | na vidyata uttamo ⲹٳٲٳ屹 | ato Ჹṣaṇārٳ� ī屹ṣkṛt屹śܻǰᾱٲٳٱūپ� 貹ś� ca 첹Ծٲ󲹳ܳپ첹� ca 𱹲Գٲ� 貹śⲹԳٴ mandamatayo
īⲹԳٱ | pratyuta ṣi󲹱岹� 𱹲Գٲ𱹲 bhajanti | te ǰٲṇānٲٱ󲹱� ܲԱԳīٲⲹٳ� ||24||

The Gūḍhārthadīpi commentary by Madhusūdana

𱹲� bhagavadbhajanasya sarvottamaphalatve'pi 첹ٳ� ṇa ṇiԴ 󲹲屹ܰ ityatra ٳܳ 󲹲Բⲹٲپ | ⲹٲ� 󲹲ṇātṣaٱԲ ٳ󾱳ٲī� ܻ𱹲ṛh ⲹپ� 󲹳ܳپ첹屹Բ ⲹṣa� ٲ� 첹ṃcī𱹲 manyante 峾īśⲹܻ󲹲 첹śūԲ� | ⲹٲ� ṇa辱 ⲹپ� ⲹū貹� ٲⲹūⲹԱ屹ūṇa ٲپ |

첹ٳ� te jīst� na ñԳپ ? ٲٰܻ󲹲ⲹ ٲܰٲ� ٳ� ṛṇdzپ | 貹� sarvaraṇarūpamⲹⲹ� Ծٲⲹ� mama 屹� ū貹� DZ󾱰첹ԲԳٲٲٳ Ծܱ󾱰첹ⲹԳܳٳٲ� dzٰṛṣṭaԲپś屹īⲹ貹ԲԻ岹󲹲ԲԲԳٲ� mama ū貹ԲԳٴ jīnuriryadarśanājjīvameva kaṃcin� manyante | tato 峾īśٱ󾱳ٲ� 𱹲Գٲ𱹲 bhajante | ٲٲśԳٲ𱹲 󲹱� ԳܱԳīٲⲹٳ� | agre ca ṣyٱ ԲԳپ ūḍh Գṣīṃ ٲԳܳśٲ [Gītā 9.11] iti ||24||

The Sārārthavarṣiṇ� commentary by Viśvanātha

𱹲Գٲ󲹰峾貹󲹲� rtā ū 屹峾 | 徱ٲśٰ岹śԴ'辱 ٳٲٳٱ� na ԲԳپ |

ٳ辱 te deva 貹峾Ჹ屹ⲹ
岹śԳܲṛhīٲ eva hi |
پ ٲٳٱ� bhagavanmahimno
na Բⲹ eko'pi vicinvan || [BhP 10.14.29]

iti 󳾲ṇāp pratyuktam | ato 󲹰 ٳٲٳٱñԱ sarvatra lpabuddhaya ٲ ⲹٲ� 貹ñīٲ� Ծ� brahmaiva ⾱ٱԲ ⲹپ� ܻ𱹲ṛh janma ٲ� nirbuddhayo manyante ⾱ⲹⲹ dṛśyatditi 屹� | yato mama 貹� 屹� īٲ� ū貹� ᲹԳ첹ī徱첹ԲԳٲ� | 屹� īṛśa ? ⲹⲹ� ԾٲⲹԳܳٳٲ� dzٰṛṣṭa | 屹� ٳ svabhābhiprāyaceṣṭātmajanmasu | ī貹ٳṣu iti 徱ī | 󲹲ٲū貹ṇaᲹԳ첹ī峾ⲹԳٲٱԲ Ծٲⲹٱ� śrīrūpagosmicaraṇairbhāgavatāmṛtagranthe
پ徱ٲ | mama 貹� 屹� svarūpamⲹⲹ� Ծٲⲹ� śܻǰᾱٲٳٱū� iti smicaraṇaiścoktam ||24||

The Gītābhūṣaṇa commentary by Baladeva

atha rtā 岹Բⲹ𱹲ᾱ峾貹󲹲峾ܱ貹ԾṣaԲԾṣṇ峾辱 󲹰پ� ٳٲٳٱīԲ 徱ٲś avyaktamiti | abuddhayo ٳٲٳٱٳٳⲹܻśūԲ ⲹٲ� svapraśātmavigrahatdindriyāviṣaya� ⲹپ貹ԲԲ� ٲ屹ṣa� manyante | 𱹲� vasudetsattvotkṛṣṭena 첹ṇ� ñٲٲᲹٰܳٳܱⲹ� vadanti | yataste madabhijñasatprasaṅgābhānmama 屹� 貹ⲹⲹԳܳٳٲԲԳٲ�

屹� ٳ svabhābhiprāyaceṣṭātmajanmasu |
ī貹ٳṣu ūپܻᲹԳٳṣu || iti 徱īra� |

󲹰پīٱ mama svarūpaguṇajanmalīlādilakṣaṇa屹� 徱ٲ� 貹ٴ'ⲹⲹ� ԾٲⲹԳܳٳٲ� dzٳٲ� na, kintvanyavanmāyikamaԾٲⲹ� ṇa� ca ṛhṇaԳٲ ٲⲹٳ� | ū貹� 󲹰ñԲԻ岹첹� ñԲԲԻ岹� brahma ٲ� | ñ徱ṇaṇaٲⲹ ūԳܲԻī ԲԳٲ첹ṇaṇāt' ٲ� | 󾱱ⲹپٰ� janma ajo'pi sanٲ� | parantu avyaktasyaiva bhajatsu prasādenaibhivyaktiśīla� [MBh 12.323.18]

na śⲹ� sa ٱ draṣṭumasmābhir ṛh貹ٱ |
yasya 岹� kurute sa vai ٲ� ṣṭܳ󲹳پ || ٲ� ||24||

_________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: