Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 7.24
ⲹٲ� ⲹپ貹ԲԲ� manyante 峾ܻⲹ� |
貹� 屹ԲԳٴ 屹ⲹⲹԳܳٳٲ ||24||
The Subodhinī commentary by Śrīdhara
nau ca Ա mahati ca śṣe sati sarve'pi kimiti 𱹲Գٲ� ٱ ٱ峾𱹲 na bhajanti ? ٲٰ avyaktamiti | ⲹٲ� 貹ñīٲ� � ⲹپ� Գṣyٲⲹū徱屹� ٲ貹ܻ manyante | tatra ٳ� mama 貹� 屹� ū貹ԲԳٲ� | 첹ٳūٲ ? ⲹⲹ� nityam | na vidyata uttamo 屹 ⲹٳٲٳ屹 | ato Ჹṣaṇārٳ� ī屹ṣkṛt屹śܻǰᾱٲٳٱūپ� � 貹ś� ca 첹Ծٲܳپ첹� ca 𱹲Գٲ� � 貹śⲹԳٴ mandamatayo �
īⲹԳٱ | pratyuta ṣi岹� 𱹲Գٲ𱹲 bhajanti | te ǰٲṇānٲٱ� ܲԱԳīٲⲹٳ� ||24||
The Gūḍhārthadīpi commentary by Madhusūdana
𱹲� bhagavadbhajanasya sarvottamaphalatve'pi 첹ٳ� ṇa ṇiԴ 屹ܰ ityatra ٳܳ Բⲹٲپ | ⲹٲ� ṇātṣaٱԲ ٳٲī� ܻ𱹲ṛh ⲹپ� ܳپ첹屹Բ ⲹṣa� ٲ� 첹ṃcī𱹲 manyante 峾īśⲹܻ 첹śūԲ� | ⲹٲ� ṇa辱 � ⲹپ� ⲹū貹� ٲⲹūⲹԱ屹ūṇa ٲپ |
첹ٳ� te jīst� na ñԳپ ? ٲٰܻⲹ ٲܰٲ� ٳ� ṛṇdzپ | 貹� sarvaraṇarūpamⲹⲹ� Ծٲⲹ� mama 屹� ū貹� DZ첹ԲԳٲٲٳ Ծܱ첹ⲹԳܳٳٲ� dzٰṛṣṭaԲپś屹īⲹ貹ԲԻ岹ԲԲԳٲ� mama ū貹ԲԳٴ jīnuriryadarśanājjīvameva kaṃcin� manyante | tato 峾īśٱٲ� ⲹ � 𱹲Գٲ𱹲 bhajante | ٲٲśԳٲ𱹲 � ԳܱԳīٲⲹٳ� | agre ca ṣyٱ ԲԳپ � ūḍh Գṣīṃ ٲԳܳśٲ [Gītā 9.11] iti ||24||
The Sārārthavarṣiṇ� commentary by Viśvanātha
𱹲Գٲ峾貹� rtā ū 屹峾 | 徱ٲśٰ岹śԴ'辱 ٳٲٳٱ� na ԲԳپ |
ٳ辱 te deva 貹峾Ჹ屹ⲹ
岹śԳܲṛhīٲ eva hi |
پ ٲٳٱ� bhagavanmahimno
na Բⲹ eko'pi � vicinvan || [BhP 10.14.29]
iti ṇāp � pratyuktam | ato ٳٲٳٱñԱ sarvatra lpabuddhaya ٲ ⲹٲ� 貹ñīٲ� Ծ� brahmaiva � ⾱ٱԲ ⲹپ� ܻ𱹲ṛh janma ٲ� nirbuddhayo manyante ⾱ⲹⲹ dṛśyatditi 屹� | yato mama 貹� 屹� īٲ� ū貹� ᲹԳ첹ī徱첹ԲԳٲ� | 屹� īṛśa ? ⲹⲹ� ԾٲⲹԳܳٳٲ� dzٰṛṣṭa | 屹� ٳ svabhābhiprāyaceṣṭātmajanmasu | ī貹ٳṣu iti 徱ī | ٲū貹ṇaᲹԳ첹ī峾ⲹԳٲٱԲ Ծٲⲹٱ� śrīrūpagosmicaraṇairbhāgavatāmṛtagranthe
پ徱ٲ | mama 貹� 屹� svarūpamⲹⲹ� Ծٲⲹ� śܻǰᾱٲٳٱū� iti smicaraṇaiścoktam ||24||
The Gītābhūṣaṇa commentary by Baladeva
atha rtā 岹Բⲹ𱹲ᾱ峾貹峾ܱ貹ԾṣaԲԾṣṇ峾辱 پ� ٳٲٳٱīԲ 徱ٲś avyaktamiti | abuddhayo ٳٲٳٱٳٳⲹܻśūԲ Ჹ ⲹٲ� svapraśātmavigrahatdindriyāviṣaya� � ⲹپ貹ԲԲ� ٲ屹ṣa� manyante | 𱹲� vasudetsattvotkṛṣṭena 첹ṇ� ñٲٲᲹٰܳٳܱⲹ� � vadanti | yataste madabhijñasatprasaṅgābhānmama 屹� 貹ⲹⲹԳܳٳٲԲԳٲ�
屹� ٳ svabhābhiprāyaceṣṭātmajanmasu |
ī貹ٳṣu ūپܻᲹԳٳṣu || iti 徱īra� |
پīٱ mama svarūpaguṇajanmalīlādilakṣaṇa屹� 徱ٲ� 貹ٴ'ⲹⲹ� ԾٲⲹԳܳٳٲ� dzٳٲ� na, kintvanyavanmāyikamaԾٲⲹ� ṇa� ca ṛhṇaԳٲ ٲⲹٳ� | ū貹� ñԲԻ岹첹� ñԲԲԻ岹� brahma ٲ� | ñ徱ṇaṇaٲⲹ ūԳܲԻī ԲԳٲ첹ṇaṇāt' ٲ� | ⲹپٰ� janma ajo'pi sanٲ� | parantu avyaktasyaiva bhajatsu prasādenaibhivyaktiśīla� [MBh 12.323.18]
na śⲹ� sa ٱ draṣṭumasmābhir ṛh貹ٱ |
yasya 岹� kurute sa vai ٲ� ṣṭܳپ || ٲ� ||24||
_________________________________________________________