Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 7.23
antavattu � ٱṣāṃ ٲٲⲹ貹峾 |
devayajo Գپ Գپ 峾辱 ||23||
The Subodhinī commentary by Śrīdhara
ٲ𱹲� yadyapi api 𱹲� tmano mamaiva ٲԲ� | ٲٲԲ辱 vastuto Բ𱹲 | tatra 辱 𱹲 | ٲٳ辱 sākṣānnā� ٱṣāṃ ca ṣaⲹ� īٲ antavaditi | 貹� 貹ԲԲṛṣṭīn� dattamapi ٲٱԳٲ屹ś bhavati | ٲ ⲹᲹԳīپ 𱹲ⲹᲹ� | te antavato Գپ | stu 峾ⲹԲԳٲ� 貹ԲԻ岹� ԳܱԳپ ||23||
The Gūḍhārthadīpikā commentary by Madhusūdana
yadyapi api 𱹲� tmano mamaiva ٲԲٲԲ辱 vastuto Բ𱹲 ٰ辱 ca Գٲ峾ⲹ𱹲, ٲٳ辱 sākṣānnā� ca ٱṣāṃ ca ٳܱ屹첹ṛt� ṣaⲹ� īٲ antavaditi | 貹� Ի岹ñٱԲ ٳܱٳ� ٱṣāṃ ٲٳٲ𱹲� tan vihitamapi ٲٳٲ𱹲ԲᲹ� phalamantavadeva ś𱹲 na tu nā� 쾱峾ԲԳٲ� � ٱṣāmٲⲹٳ� | ܳٲ� ? 𱹲� yato indrādīnantavata eva devayajo 岹Բⲹ𱹲Բ貹
Գپ ԳܱԳپ | stu ٰⲹ� 峾� ٳ� ٱ岹īṣṭ 峾 ԳܱԳپ | 辱ś岹Dzٳٲٴ ܱ貹Գ峾ԲԳٲԲԻ岹Բīś辱 Գپ ԳܱԳپ | ٲ� Ա'辱 峾ٱ nāmanyadevatābhakā� ca mahadantaram | ٲٲūٲܻ� sarva evaita iti ||23||
The Sārārthavarṣiṇ� commentary by Viśvanātha
kintu ٱṣāṃ 𱹲Գٲ� � ٲٳٲ𱹲ԲᲹԲⲹԳٲٲԲś� 첹ñٰ첹� bhavati | nanu Ա ś tulyo'pi 𱹲Գٲ� � Բś� 첹ṣi, � tvaԲś� 첹ṣīt tvayi 貹ś'ⲹԲⲹٲٰ ⲹԲⲹ ٲ devayajo 𱹲ūᲹ eva Գپ ԳܱԳپ | ٱūᲹ api 峾 | ⲹٳ� | ye hi ⲹٱūᲹٱ ԳܱԳٲ𱹱پ Բⲹ eva | tatra yadi api Բśٲ ٲ� 첹ٳԲś bhavantu | 첹ٳԳٲ� tadbhajana� na Բśⲹٳ | ataeva ٲ alpamedhasa ܰ� | bhagaṃstu nityasٲ
api nitstadbhaktibhakti� ca � nityameveti ||23||
The Gītābhūṣaṇa commentary by Baladeva
nanu ścettvattanavastarhi devabhakā� tadbhakā� ca Բ� � sditi ٳٲٰ antavaditi | teṣāmalpamedhasāmāditdimātrabuddh, na tu mattanuvudbhrādhayatā� ٲٳٲٱ貹Գٲ屹ś ca bhavati, mattanuvudbhrādhayatā� tu ԲԳٲś ceti 屹� | yasmādāditdidevajinas svejnmitabhogānmitāyuṣo ntīti, stu 峾eva nitparimitasvarūpaguṇavibhūtimadārādhanaԲԳٲś ٳ岹Գٲٲⲹٳ� ||23||
_________________________________________________________