Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 7.22
sa ٲ ś ܰٲٲ Բīٱ |
labhate ca ٲٲ� 峾Գⲹ hi ||22||
The Subodhinī commentary by Śrīdhara
ٲٲś tayeti | sa bhaktasٲ ṛḍ ś ٲٲԴ rādhanmāԲīٱ karoti | ٲٲś ye ṅk辱� 峾s 峾ṃsٲٴ 𱹲屹śṣālٱ | kintu mayaiva tattaddevataryāminā nirmi hi | sphuṭametattattaddevaāmapi 岹īԲٱԳԳūپٱ峦ٲⲹٳ� ||22||
The Gūḍhārthadīpikā commentary by Madhusūdana
sa 峾ī ٲ madvihiٲ ٳ ś ܰٲٲ 𱹲ٲԱ ԲԲ� ūᲹīٱ nirvartayati | upasargarahito'pi ⲹپ� ūٳ� | sopasargatve � śūⲹٱ | labhate ca ٲٲٲ 𱹲ٲԱ� sakāśāt峾nīpsitāṃs pūrvasaṅkalpi hi prasiddham | mayaiva ñԲ 첹⾱ tattaddevataryāmiṇ� ṃsٲٳٲٱ첹 nirmi | himanaḥpriyānityaikapadya� | ahitatve'pi hitaٲ īⲹԾٲٳ� ||22||
The Sārārthavarṣiṇ� commentary by Viśvanātha
īٱ karoti | sa ٲٳٲ𱹲ٰ峾ԲԾ labhate | na ca te te 峾 api ٲٲ𱹲� ūṇāḥ 첹ٳ� śⲹԳٲ ٲ mayaiva pūrṇīkṛ� ||22||
The Gītābhūṣaṇa commentary by Baladeva
sa tayeti | īٱ karoti | tato ٳٲԳܲūٲٲٳٲ𱹲 | 峾n Ծ tatra tatroki | mayaiveti raci | yadyapi tasya ٲ첹ⲹ ٲٳ ñԲ� پ ٲٳpi ٳٲԳܱṣaⲹ� śٲⲹԳܲԻ� Բⲹ貹峾īپ 屹� ||22||
_________________________________________________________