Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 7.21
yo yo � � ٲԳ� ٲ� śٳܳپ |
tasya ٲ峦� ś� 峾𱹲 岹峾ⲹ ||21||
The Subodhinī commentary by Śrīdhara
𱹲屹śṣa� ye bhajanti ٱṣāṃ madhye yo ya iti | yo yo bhakto � � ٲԳ� 𱹲ū� ī峾𱹲 ūپ� śٳܳپ pravartate tasya tasya bhaktasya tattanmūrtiviṣa� 峾𱹲 ś峾� ṛḍ峾Գٲ峾ī 岹峾 karomi ||21||
The Gūḍhārthadīpikā commentary by Madhusūdana
ٲٳٲ𱹲ٳٱṣām辱 ś bhagavati ܻ𱹱 پṣyīپ na śṅkīⲹ�, yato yo ya iti | ٱṣāṃ madhye yo ⲹ� 峾ī � � ٲԳ� 𱹲峾ūپ� ś ᲹԳԳٲܰūٲ ٲ ṃyܰٲ� sannarcitumarcayitumicchati pravartate | ܰ徱첹ⲹٱṇiᲹ屹貹ṣe ū貹岹 | tasya tasya kāminas峾𱹲 𱹲ٲԳ� prati ś� ū屹śٱ� پ� ٳ� 岹峾 첹dzⲹԳٲ峾ī, na tu madviṣa� ś� tasya tasya 첹dzīٲⲹٳ� | 峾𱹲 ś峾پ Ա
yacchabdānanvaⲹ� 貹ṣṭٲٱپś岹ṛtⲹ ٲ ||21||
The Sārārthavarṣiṇ� commentary by Viśvanātha
te te � ū� ⲹ prasannāsٱṣāṃ ūᲹ� ٳ� tvadbhaktau ś峾ܳٱ岹⾱ṣyԳīپ ī� | yataste � 屹辱 ś峾ܳٱ岹⾱ٳܳś� | 쾱� ܲԲ屹ٲ yo ya iti | � � ٲԳ� ū徱𱹲ū� madī� ūپ� ūپٳ� ūᲹ⾱ٳ� 峾𱹲 ٲٳٲ𱹲屹ṣa峾𱹲, na tu svaviṣa� ś峾Գٲ峾𱹲 岹峾, na tu 𱹲 ||21||
The Gītābhūṣaṇa commentary by Baladeva
Գٲ峾ī 屹ūپ� sarvahitecchurahameva tattad𱹲su ś峾ܳٱⲹ � ūᲹ⾱ٱ ٲٳٲ岹Գܰūṇi Ծ ⲹ峾, na tu tā� tatra tatra śپīٲśⲹ ya iti 屹峾 | yo ya 徱ٴ � yādiyādirūpā� matٲԳ� śrcitu� ñپ | tasya tasya 峾𱹲 ٲٳٲ𱹲屹ṣa峾𱹲, na tu 屹ṣa峾 | � ٳ峾 | 岹峾ܳٱ岹峾ⲹ𱹲, na tu 𱹲 | śܳپś tattad𱹲nā� mattanutvaha ya 徱ٲ پṣṭٲ徱ٲ岹Գٲ yadityo na veda yasyāditⲹ� śī [BAU 3.7.9] ٲ ||21||
_________________________________________________________