365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

yo yo ٲԳ� 󲹰ٲ� ś󲹲ٳܳ󲹳پ |
tasya ٲ峦� ś� 峾𱹲 岹峾ⲹ󲹳 ||21||

The Subodhinī commentary by Śrīdhara

𱹲屹śṣa� ye bhajanti ٱṣāṃ madhye yo ya iti | yo yo bhakto ٲԳ� 𱹲ū� ī峾𱹲 ūپ� ś󲹲ٳܳ󲹳پ pravartate tasya tasya bhaktasya tattanmūrtiviṣa� 峾𱹲 ś峾� ṛḍ峾󲹳Գٲ峾ī 岹峾 karomi ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

ٲٳٲ𱹲ٳٱṣām辱 ś bhagavati ܻ𱹱 󲹰پ󲹱ṣyīپ na śṅkīⲹ�, yato yo ya iti | ٱṣāṃ madhye yo ⲹ� 峾ī ٲԳ� 𱹲峾ūپ� ś󲹲 ᲹԳԳٲܰūٲ 󲹰ٲ ṃyܰٲ� sannarcitumarcayitumicchati pravartate | ܰ徱첹ⲹٱṇiᲹ屹貹ṣe ū貹岹 | tasya tasya kāminas峾𱹲 𱹲ٲԳ� prati ś� ū屹śٱ� 󲹰پ� ٳ󾱰� 岹峾 첹dzⲹ󲹳Գٲ峾ī, na tu madviṣa� ś� tasya tasya 첹dzīٲⲹٳ� | 峾𱹲 ś峾پ Ա
yacchabdānanvaⲹ� 貹ṣṭٲٱپś岹ṛtⲹ ٲ ||21||

The Sārārthavarṣiṇ� commentary by Viśvanātha

te te ū� prasannāsٱṣāṃ ūᲹ� 󾱳ٳ� tvadbhaktau ś峾ܳٱ岹⾱ṣyԳīپ ī� | yataste 󲹰屹辱 ś峾ܳٱ岹⾱ٳܳś� | 쾱� ܲԲ󲹰屹ٲ yo ya iti | ٲԳ� ū徱𱹲ū� madī� ūپ� ūپٳ� ūᲹ⾱ٳ� 峾𱹲 ٲٳٲ𱹲屹ṣa峾𱹲, na tu svaviṣa� ś峾󲹳Գٲ峾𱹲 岹峾, na tu 𱹲 ||21||

The Gītābhūṣaṇa commentary by Baladeva

Գٲ峾ī 屹ūپ� sarvahitecchurahameva tattad𱹲su ś峾ܳٱⲹ ūᲹ⾱ٱ ٲٳٲ岹Գܰūṇi 󲹱Ծ ⲹ峾, na tu tā� tatra tatra śپīٲśⲹ ya iti 屹峾 | yo ya 徱󲹰ٴ yādiyādirūpā� matٲԳ� ś󲹲rcitu� ñ󲹳پ | tasya tasya 峾𱹲 ٲٳٲ𱹲屹ṣa峾𱹲, na tu 屹ṣa峾 | ٳ󾱰峾 | 岹峾ܳٱ岹峾ⲹ󲹳𱹲, na tu 𱹲 | śܳپś tattad𱹲nā� mattanutvaha ya 徱ٲ پṣṭ󲹳ٲ徱ٲ岹Գٲ yadityo na veda yasyāditⲹ� śī [BAU 3.7.9] ٲ ||21||

_________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: