365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

tatra ٲ� ܻ󾱲ṃyDz� labhate paurvadehikam
yatate ca tato ūⲹ� ṃs󲹳 kurunandana ||43||

The Subodhinī commentary by Śrīdhara

ٲٲ� 쾱� ? ata tatreti Բ | sa tatra 屹'辱 janmani ū 󲹱� paurvadehikam | tameva 󳾲ṣaⲹ ܻ ṃyDz� labhate | ٲٲś ū'󾱰첹� ṃs󲹳 ǰṣe ⲹٲԲ� karoti ||43||

The Gūḍhārthadīpikā commentary by Madhusūdana

ṛśaᲹԳ屹ⲹⲹ ܰ󲹳ٱ� ? ⲹٳٲٰ tamiti | tatra 屹'辱 janmani ū 󲹱� 貹ܰ󾱰첹� 첹ṃnܰū貹岹ԲśṇaԲԲԾ徱� madhye 屹paryantamanuṣṭhiٲ� 屹ٱ貹ⲹԳٲ𱹲 ٲ� ٳⲹṣaⲹ ܻ ṃyDz� ٲٲ󲹲Բ첹貹پ | labhate Դdzپ | na 𱹲� labhata eva kintu ٲٲٲԲԳٲ� ū'󾱰첹� ū� ū� 岹⾱ٳ� ṃs󲹳 saṃsiddhirmokṣastannimitٲ� yatate ca ⲹٲԲ� karoti ca | 屹Գǰṣa�
ū� 岹ⲹīٲⲹٳ� | he kurunandana ٲ辱 śܳī� śī� kule DzṣṭᲹԲ ٲپ ū屹ś岹Բ ñԲ 󲹱ṣyīپ ū⾱ٳ� 屹ⲹ ܰ� īٲԲ |

ayamartho 󲹲屹śṣṭ󲹱Ա ⲹٲ� | ⲹٳ śī峾�

峾ٳ 屹ī� ṛtī� ū峾ܳٲ |
ūḍhⲹ ṛt첹ٳ īṛś� bhagavan پ� ||

ū� hi sapta ū | tatra ԾٲԾٲⲹٳܱ첹ū徱峾ٰܳٳ󲹲Dz岵峦󲹳岹śپپṣās첹ṃn徱ܰḥs ܳܰṣ� śܲ𳦳 ٳ󲹳 ū | 󲹲Բٳṣṭⲹ貹徱پ | ٲٲ� śṇaԲԲ貹ԾṣpԲԲⲹ ٲٳٱñԲⲹ Ծ쾱ٲū ٲԳܳԲ ṛtī ū | Ծ徱Բ貹徱پ | ٳܰٳī ū tu ٲٳٱṣāt eva | 貹ñṣaṣṭ󲹲ٲūⲹٳ jīvanmukterantarabhedā iti ṛtī 岵ٲ | tatra ٳܰٳī� ū� ٲⲹ ṛtⲹ īԳܰٲⲹ屹'辱 󲹰첹ⲹ� prati ٲ𱹲 ṃśaⲹ� | ٲܳٳٲūٰⲹ�
ٲٳ īԲԲ辱 ܰٲ� kimu videha iti ٲ𱹲 ūcatuṣṭaye śṅk | sādhanabhūtaūtraye tu 첹ٲ岵ñ峦 bhavati śṅkپ tatraiva śԲ� |

śīśṣṭ�

Dzū첹dzٰԳٲīٲⲹ śīṇa� |
ūṃśānusāreṇa ṣīyٱ ūṣkṛt ||
ٲٲ� ܰԱṣu ǰ첹ܰṣu ca |
ū貹Բñṣu ramate ṇīs� ||
ٲٲ� ܰṛtṃb ṣkṛt ca ܰṛt |
Dzṣaٱ貹ṣīṇ ⲹԳٱ yogino bhuvi ||
śܳī� śī� gehe gupte ṇa� |
janit yogamevaite sevante yogasitā� ||
tatra pāgbhavanābhyasٲ� Dzū� ܻ� |
dṛṣṭ� 貹貹ٲԳٲܳܳٳٲ� ūkramam || iti |

atra prāgupacitabhogasanāprābalyādalpakālābhyastavairāgyasanādaurbalyena ṇoٰԳپ ܰūٲDzṛh� 첹ṃnī ⲹ� sa 𱹴ǰٲ� | yastu vairāgyasanāprābalyātprakṛṣṭapuṇyaprakaṭitaparameśvaraprasādavaśena ṇoٰԳپ'nudbhūtabhogaspṛha� ṃnī DzⲹԲ� vinaiva 󳾲ṇān峾𱹲 󳾲� 岹ṇaśūԲ kule samutpannastasya ٲԲṃs󾱱ⲹٱԲ sambhannāsti ūⲹ ǰṣa� pratyāśṅkپ sa ṣṭԲ nokto 󲹲 tu 貹ṇiٳ󲹱پ 貹ṣānٲ� ṛtǰٲ eva | 貹ṣṭԲⲹ ||43||

The Sārārthavarṣiṇ� commentary by Viśvanātha

tatra dvividhe'pi janmani ܻ 貹ٳԾṣṭ󲹲 saha ṃyDz� 貹ܰ岹󾱰첹� ūᲹԳ󲹱 ||43||

The Gītābhūṣaṇa commentary by Baladeva

峾ٰܳī� ܰ󲹲貹ٳپ� ٳ� ūṃsٳܰ첹� sādhanam tatreti | tatra dvividhe janmani 貹ܰ岹󾱰첹� ū bhavam | ܻ svadharmastmaparamātmaviṣayā ṃyDz� Ի� labhate | ٲٲś ṛdśܻ󾱲貹ٳ屹ǰ첹ū� ṃs󲹳 nimitte spotthitavadbhūyo ܳٲ� yatate | ⲹٳ punarvighnahato na ||43||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: