Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 6.43
tatra ٲ� ܻṃyDz� labhate paurvadehikam
yatate ca tato ūⲹ� ṃs kurunandana ||43||
The Subodhinī commentary by Śrīdhara
ٲٲ� 쾱� ? ata tatreti Բ | sa tatra 屹'辱 janmani ū � paurvadehikam | tameva ṣaⲹ ܻ ṃyDz� labhate | ٲٲś ū'첹� ṃs ǰṣe ⲹٲԲ� karoti ||43||
The Gūḍhārthadīpikā commentary by Madhusūdana
ṛśaᲹԳ屹ⲹⲹ ܰٱ� 첹? ⲹٳٲٰ tamiti | tatra 屹'辱 janmani ū � 貹ܰ첹� 첹ṃnܰū貹岹ԲśṇaԲԲԾ徱� madhye 屹paryantamanuṣṭhiٲ� 屹ٱ貹ⲹԳٲ𱹲 ٲ� ٳⲹṣaⲹ ܻ ṃyDz� ٲٲԲ첹貹پ 屹 | labhate Դdzپ | na 𱹲� labhata eva kintu ٲٲٲԲԳٲ� ū'첹� ū� ū� 岹⾱ٳ� ṃs saṃsiddhirmokṣastannimitٲ� yatate ca ⲹٲԲ� karoti ca | 屹Գǰṣa�
ū� 岹ⲹīٲⲹٳ� | he kurunandana ٲ辱 śܳī� śī� kule DzṣṭᲹԲ ٲپ ū屹ś岹Բ ñԲ ṣyīپ ū⾱ٳ� 屹ⲹ ܰ� īٲԲ |
ayamartho 屹śṣṭԱ ⲹٲ� | ⲹٳ śī峾�
峾ٳ 屹ī� ṛtī� ū峾ܳٲ |
ūḍhⲹ ṛt첹ٳ īṛś� bhagavan پ� ||
ū� hi sapta ū � | tatra ԾٲԾٲⲹٳܱ첹ū徱峾ٰܳٳDz岵峦岹śپپṣās첹ṃn徱ܰḥs ܳܰṣ� śܲ ٳ ū | Բٳṣṭⲹ貹徱پ 屹 | ٲٲ� śṇaԲԲ貹ԾṣpԲԲⲹ ٲٳٱñԲⲹ Ծ쾱ٲū ٲԳܳԲ 峾 ṛtī ū | Ծ徱Բ貹徱پ 屹 | ٳܰٳī ū tu ٲٳٱṣāt eva | 貹ñṣaṣṭٲūⲹٳ jīvanmukterantarabhedā iti ṛtī 岵ٲ | tatra ٳܰٳī� ū� ٲⲹ ṛtⲹ īԳܰٲⲹ屹'辱 첹ⲹ� prati ٲ𱹲 ṃśaⲹ� | ٲܳٳٲūٰⲹ�
ٲٳ īԲԲ辱 ܰٲ� kimu videha iti ٲ𱹲 ūcatuṣṭaye śṅk | sādhanabhūtaūtraye tu 첹ٲ岵ñ峦 bhavati śṅkپ tatraiva śԲ� |
Dzū첹dzٰԳٲīٲⲹ śīṇa� |
ūṃśānusāreṇa ṣīyٱ ūṣkṛt ||
ٲٲ� ܰԱṣu ǰ첹ܰṣu ca |
ū貹Բñṣu ramate ṇīs� ||
ٲٲ� ܰṛtṃb ṣkṛt ca ܰṛt |
Dzṣaٱ貹ṣīṇ ⲹԳٱ yogino bhuvi ||
śܳī� śī� gehe gupte ṇa� 峾 |
janit yogamevaite sevante yogasitā� ||
tatra pāgbhavanābhyasٲ� Dzū� ܻ� |
dṛṣṭ� 貹貹ٲԳٲܳܳٳٲ� ūkramam || iti |
atra prāgupacitabhogasanāprābalyādalpakālābhyastavairāgyasanādaurbalyena ṇoٰԳپ ܰūٲDzṛh� 첹ṃnī ⲹ� sa 𱹴ǰٲ� | yastu vairāgyasanāprābalyātprakṛṣṭapuṇyaprakaṭitaparameśvaraprasādavaśena ṇoٰԳپ'nudbhūtabhogaspṛha� ṃnī DzⲹԲ� vinaiva ṇān峾𱹲 � 岹ṇaśūԲ kule samutpannastasya ٲԲṃsⲹٱԲ sambhannāsti ūⲹ ǰṣa� pratyāśṅkپ sa ṣṭԲ nokto tu 貹ṇiٳپ 貹ṣānٲ� ṛtǰٲ eva | 貹ṣṭԲⲹ ||43||
The Sārārthavarṣiṇ� commentary by Viśvanātha
tatra dvividhe'pi janmani ܻ 貹ٳԾṣṭ saha ṃyDz� 貹ܰ岹첹� ūᲹԳ ||43||
The Gītābhūṣaṇa commentary by Baladeva
峾ٰܳī� ܰ貹ٳپ� ٳ� ūṃsٳܰ첹� sādhanam tatreti | tatra dvividhe janmani 貹ܰ岹첹� ū bhavam | ܻ svadharmastmaparamātmaviṣayā ṃyDz� Ի� labhate | ٲٲś ṛdśܻ貹ٳ屹ǰ첹ū� ṃs nimitte spotthitavadbhūyo ܳٲ� yatate | ⲹٳ punarvighnahato na ||43||
__________________________________________________________