Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 6.28
ñᲹԲԱ𱹲� ٳԲ� Dzī ٲ첹ṣa� |
sukhena ṃs貹śٲⲹԳٲ� ܰśԳܳٱ ||28||
The Subodhinī commentary by Śrīdhara
ٲٲś ṛtٳ īٲ ñᲹԲԾپ | evamanena ṇa ٳԲ� mano ñᲹ śīܰ | śṣeṇa ٳ | ٲ� 첹ṣa� yasya � | Dzī ܰԲ ṇa� ṃs貹ś'Ծٲ첹� ṣātٲٲⲹԳٲ� ܰśԳܳٱ | īԳܰٴ īٲⲹٳ� ||28||
The Gūḍhārthadīpikā commentary by Madhusūdana
ܰٲ� ܰ� DzԲ� ṭīkdzپ ñᲹԲԾپ | 𱹲� ԲԻⲹ峾ٲܰٲṇātԲ� Բ� ñᲹ samādadhadDzī yogena ԾٲⲹԻī ٲ첹ṣo ٲ� ṃsٳܻٲ� ܰԱśṇiٲԳٲⲹԾṛtٲ ṃs貹ś� samyaktvena ṣa貹śԲ saha ṇa� 貹śٳⲹ� ⲹṃsٲ屹ṣaṃs貹ś ū貹ٲٲ | ٲⲹԳٲ� ԲԳ 貹ԲپԳٲ� Ծپśⲹ� ܰԲԻ岹śԳܳٱ Դdzپ, ٴDzԾṛtپԲ cittena ⲹṣe貹ṣaṇa
anubhavati, ṣe ṛtپٳٱ, laye ca manaso'pi ūṇāsٳٱ | ṛtپśūԲԲ ūṣmṇa Բ ܰԳܲ� 屹𱹱ٲⲹٳ� |
atra ԱٲⲹԳٲⲹԾṛtپܰ | te Գٲ 岹ś Dzūٰṇa ٲԲṃśaⲹ屹پԳپ岹śū첹ٱԲٳٲٱԾ ٳٲṣeٱ'Գٲ� [YogaS 1.30] | ٳٲ� ṣi貹Գپ Dz岹貹ԲⲹԳīپ ٳٲṣe Dzپ貹ṣāḥ | ṃśaⲹԳپ岹śԱ 屹屹ṛtپū貹ٲ ṛtپԾǻⲹ ṣātپ貹ṣa | 岹ⲹٳ sapta ṛtپٲٲ ٲٱپ貹ṣ� ٲⲹٳ� | ٳܱṣaⲹԾٳٴ ᱹ徱� | ٲԲ첹ṇy ܰṇ� śṣyṇa徱첹Բٱپ 屹 | Dz� ī na ٲܲⲹṭiṛgñԲ� ṃśaⲹ� | sa
ٲū貹پṣṭٱԲ 貹ⲹԳٲٴ'辱 ԲԳܲⲹṭi貹śٱ첹ṭi貹śٱū屹Գٲśṣaṣaٰ 貹ⲹԴǰٲ� | 岹� 峾ԳṣṭԲ峾ٳ'ⲹԲԳṣṭԲśī ṣaԳٲ ٲٲ DzԱṣvܻīԲⲹپ 屹 | ⲹ� ٲ峾ⲹܻīԲⲹܳٲ 첹徱 ٲ ca ⲹٳٲǰܰܳٱ | tacca ٱ辱 Dzṣa ṛtپǻ | پśٳٲⲹ ṣaⲹśṣa Գپ'ṣa� | Գپ岹śԲ� DzԱ'辱 ٲٲԲٱܻٲٳ ٲٲԱ'辱ⲹԲٱܻ� | ū첹ٱ� ū岵 �
| ṣiٲūḍhṣiٲū貹ٱپ 屹 | Բٳٲٱ� 峾辱 ū ⲹٲԲśٳ峦ٳٲⲹ ٲٰپṣṭٲٱ | ta ete ٳٲṣe nava Dz Dzپ貹ṣ� DzԳٲ iti īⲹԳٱ |
ḥk岹ܰԲṅgᲹⲹٱśś ṣe貹ܱ� [YogaS 1.31] ḥk� cittasya rāja� 貹ṇām ṣaṇa� | ٲٳ첹� śī� Բ� ca śٰ峾徱ś峦 bhavati | ܳپ첹� īḍādᲹԾٲ� 屹ṣākⲹ貹ⲹⲹٳܳٱٲǻ | 岹ܰԲⲹ屹徱ḥkԳܲᲹԾٲśٳٲⲹ tāma� 貹ṇāmśṣa� ṣo貹貹ⲹ� ٲī屹� | sa tu 첹ṣҲٱⲹٲǻī | ṅgᲹⲹٱṅg첹貹ԲԲٳⲹǻ | ṇeԲ ⲹⲹ ǰԳٲḥpśԲ�
ś� ⲹṅg첹ǻī | ṇaԲ ṣṭⲹⲹ ǰԾḥsṇa� praś� ⲹṅgū첹ǻī | ٲٳٲⲹٱ na bhavanti ṣiٲٳٲⲹ Գīپ ṣe貹ܱ'Գٲ eva | ٱ'岵� Ծǻ� | īśṇiԱԲ | īṃv峾ԲԱ [YogaS 1.21] prastuta īśvarapraṇidhānād [YogaS 1.23] iti pakṣāntaramukt ṇiⲹīś� ś첹śⲹ貹峾ṛṣṭa� ܰṣaśṣa īś� | tatra Ծپśⲹ� ñٱīᲹ | sa ūṣām辱 ܰ� Բ[YogaS 1.24-6] iti ٰ� ūٰ�
پⲹ ٲٱṇiԲ� dbhyāmasūtrayat tasya caka� ṇa� | ٲᲹ貹ٲ岹ٳ屹Բ [YogaS 1.27-8] iti | ٲٲ� ٲⲹ쳦ٲ'ⲹԳٲ屹ś [YogaS 1.29] ٲٲ� ṇaᲹ貹ūٳٲ岹ٳԲū峦śṇiٱٲⲹ쳦ٲԲⲹ ܰṣaⲹ ṛt� ṣāt bhavati | ܰ峾Գٲṇām屹'辱 īٲⲹٳ� |
岵峾ԳٲⲹԾṛtٲ kartavyāyāmabhyārḍhyārthamāha tatpratiṣedhārthamekatattbhyā� [YogaS 1.32] | ٱṣāmԳٲṇāṃ پṣeٲ첹 첹ṃśc岹ٱ tattve'bhyāsaśceta� ܲԲ� ܲԲԾśԲ� ⲹ | ٲٳ ٰī첹ṇāmܻ徱ٴDZṣaṇāṃ ܰḥkṇyṇyṣaṇāṃ 屹ٲśٳٲ岹Բ [YogaS 1.33] | ٰī ܳ岹�, 첹ṇ� ṛp, ܻ徱 ṣa�, ܱṣaܻīԲⲹ, ܰ徱ś岹ٲ屹Գٲ� پⲹnte | ṇiṣu ܰDz貹ԲԱṣu ٲԳ ٰṇāṃ sukhitvamiti ٰī� 屹
| na ٱīṣy峾 | ḥkٱṣu 첹ٳ� nu 峾ṣ� ḥkԾṛtپ� 徱پ ṛpmeva 屹 | ԴDZṣāṃ na ṣa | ṇyٲ ṇyԳܳǻ岹ԱԲ ṣa� ܰԲԲ tu 屹ṣa� na DZṣām | aṇyٲ ܻīԲⲹ𱹲 屹ԲԳܳǻ岹Բ� na 屹ṣa | evamasya 屹ⲹٲ� śܰ dharma ܱ貹ⲹٱ | ٲٲś ٲ岵屹ṣād� ٳٲ� ԲԲ� 岵Dzⲹ� bhavati | ٰ徱ٳṣṭⲹ� DZ貹ṣaṇaⲹ� ٳٱṃśuٲī峾Ծٱ岹ٱٲī�
ca ṇām, ṣāmٱṣāṃ śubhasanārūpatvena malinasanānivartakatt | 岵屹ṣa śٰū ܰṣārٳپԻ첹 prayatnena 貹ٲ屹ٲٲٲūٰٳ� |
evamanye'pi ṇ峾岹ⲹ ܱśٳٲ岹ⲹ 岹ś� | ٲٲٳٲ岹Բ� 岹Գܲṇa yasya ٲ� ٲ� pratyevaitadvacanam sukheneti | Բⲹٳ Բḥpraśamānupapatte� ||28||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٲٲś ṛtٳ eva īٲ ñᲹԲԾپ | ܰśԳܳٱ īԳܰٲ eva īٲⲹٳ� ||28||
The Gītābhūṣaṇa commentary by Baladeva
𱹲� stmasākṣātkārānantara� 貹ٳṣātś labhata ٲ ñᲹԲԾپ | evamuktaṇa ٳԲ� � ñᲹ DzԳܲٲ tenaiva ٲ첹ṣo 岹ṣo Dzī ܰԲ ṃs貹ś� paramātmānubhavamatyantamaparimiٲ� ܰśԳܳٱ Դdzپ ||28||
__________________________________________________________