365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ñᲹԲԱ𱹲� ٳԲ� Dzī ٲ첹ṣa� |
sukhena 󳾲ṃs貹śٲⲹԳٲ� ܰ󲹳śԳܳٱ ||28||

The Subodhinī commentary by Śrīdhara

ٲٲś ṛtٳ 󲹱īٲ ñᲹԲԾپ | evamanena ṇa ٳԲ� mano ñᲹ śīܰ | śṣeṇa ٳ | ٲ� 첹ṣa� yasya | Dzī ܰԲ 󳾲ṇa� ṃs貹ś'Ծٲ첹� ṣātٲٲⲹԳٲ� ܰ󲹳śԳܳٱ | īԳܰٴ 󲹱īٲⲹٳ� ||28||

The Gūḍhārthadīpikā commentary by Madhusūdana

ܰٲ� ܰ� DzԲ� ṭīkdzپ ñᲹԲԾپ | 𱹲� ԲԻⲹ峾ٲܰٲṇātԲ� Բ� ñᲹ samādadhadDzī yogena ԾٲⲹԻī ٲ첹ṣo ٲ� ṃsٳܻ󲹰󲹰󾱳ٲ� ܰԱśṇiٲԳٲⲹԾṛtٲ 󳾲ṃs貹ś� samyaktvena ṣa貹śԲ saha 󳾲ṇa� 貹śٳⲹ� ⲹṃsٲ屹ṣaṃs貹ś 󳾲ū貹ٲٲ | ٲⲹԳٲ� ԲԳ 貹ԲپԳٲ� Ծپśⲹ� ܰ󲹳ԲԻ岹śԳܳٱ Դdzپ, ٴDzԾṛtپԲ cittena ⲹṣe貹ṣaṇa
anubhavati, ṣe ṛtپٳٱ, laye ca manaso'pi ūṇāsٳٱ | ṛtپśūԲԲ ūṣmṇa Բ ܰԳܲ󲹱� 屹𱹱ٲⲹٳ� |

atra ԱٲⲹԳٲⲹԾṛtپܰ | te Գٲ 岹ś Dzūٰṇa 󾱲ٲԲṃśaⲹ屹پԳپ岹ś󲹲ū첹ٱԲٳ󾱳ٲٱԾ ٳٲṣeٱ'Գٲ� [YogaS 1.30] | ٳٲ� ṣi貹Գپ Dz岹貹ԲⲹԳīپ ٳٲṣe Dzپ貹ṣāḥ | ṃśaⲹԳپ岹śԱ 屹屹ṛtپū貹ٲ ṛtپԾǻ󲹲ⲹ ṣātپ貹ṣa | 岹ⲹٳ sapta ṛtپ󲹳ٲٲ ٲٱپ貹ṣ� ٲⲹٳ� | 󾱰ٳܱṣaⲹԾٳٴ ᱹ徱� | ٲԲ첹ṇy ܰṇ� śṣyṇa徱첹Բ󲹳ٱپ | Dz� 󲹲ī na ٲܲ󲹲ⲹṭiṛgñԲ� ṃśaⲹ� | sa
ٲū貹پṣṭ󲹳ٱԲ 貹ⲹԳٲٴ'辱 ԲԳܲ󲹲ⲹṭi貹śٱ첹ṭi貹śٱū屹Գٲśṣaṣaٰ 貹ⲹԴǰٲ� | 岹� 󾱲󲹲峾ԳṣṭԲ峾ٳ'ⲹԲԳṣṭԲśī ṣaԳٲ ٲٲ Dz󲹲ԱṣvܻīԲⲹپ | ⲹ� ٲ峾ⲹܻīԲⲹܳٲ 첹徱 ٲ ca ⲹٳٲǰܰܳٱ | tacca 󾱳ٱ󲹳辱 Dzṣa ṛtپǻ | پśٳٲⲹ ṣaⲹśṣa Գپ'󾱱ṣa� | Գپ岹śԲ� Dz󲹲Ա'辱 ٲٲ󲹲Բٱܻ󾱲ٲٳ ٲٲ󲹲Ա'辱ⲹ󲹲Բٱܻ� | 󲹲ū첹ٱ� 󾱲ū岵
| ṣiٲūḍhṣiٲū貹ٱپ | Բٳ󾱳ٲٱ� 峾辱 󾱲ū ⲹٲԲśٳ󾱱峦ٳٲⲹ ٲٰپṣṭ󾱳ٲٱ | ta ete ٳٲṣe nava Dz Dzپ貹ṣ� DzԳٲ iti 󾱻īⲹԳٱ |

ḥk󲹻岹ܰԲṅgᲹⲹٱśś ṣe貹󲹲ܱ� [YogaS 1.31] ḥk� cittasya rāja� 貹ṇām 󲹲ṣaṇa� | ٲٳ첹� śī� Բ� ca 󾱱śٰ峾徱ś峦 bhavati | 󾱲󲹳ܳپ첹� 󲹱īḍādᲹԾٲ� 屹ṣākⲹ貹ⲹⲹٳܳٱٲ󾱱ǻ | 岹ܰԲⲹ屹徱ḥkԳܲ󲹱ᲹԾٲśٳٲⲹ tāma� 貹ṇāmśṣa� ṣo貹貹ⲹ� ٲī屹� | sa tu 첹ṣҲٱⲹٲ󾱱ǻī | ṅgᲹⲹٱṅg첹貹ԲԲٳ󲹾ⲹǻ | ṇeԲ ⲹⲹ ǰԳٲḥpśԲ�
ś� ⲹṅg𳦲첹ǻī | ṇaԲ ṣṭⲹⲹ ǰ󾱰Ծḥsṇa� praś� ⲹṅgū첹ǻī | 󾱳ٲٳٲⲹٱ na bhavanti ṣiٲٳٲⲹ 󲹱Գīپ ṣe貹󲹲ܱ'Գٲ eva | ٱ'岵� Ծǻ󲹱� | īśṇiԱԲ | īṃv峾ԲԱ [YogaS 1.21] 󾱱 prastuta īśvarapraṇidhānād [YogaS 1.23] iti pakṣāntaramukt ṇiⲹīś� ś첹śⲹ貹峾ṛṣṭa� ܰṣaśṣa īś� | tatra Ծپśⲹ� ñٱīᲹ | sa ūṣām辱 ܰ� Բ[YogaS 1.24-6] iti ٰ� ūٰ�
پⲹ ٲٱṇiԲ� dbhyāmasūtrayat tasya caka� ṇa� | ٲᲹ貹ٲ岹ٳ󲹲屹Բ [YogaS 1.27-8] iti | ٲٲ� ٲⲹ쳦ٲ󾱲'ⲹԳٲ屹ś [YogaS 1.29] ٲٲ� ṇaᲹ貹ūٳٲ岹ٳ󲹻Բū峦śṇiٱٲⲹ쳦ٲԲⲹ ܰṣaⲹ ṛt󾱲� ṣāt bhavati | ܰ峾Գٲṇām屹'辱 󲹱īٲⲹٳ� |

岵峾ԳٲⲹԾṛtٲ kartavyāyāmabhyārḍhyārthamāha tatpratiṣedhārthamekatattbhyā� [YogaS 1.32] | ٱṣāmԳٲṇāṃ پṣeٲ󳾱첹 첹ṃśc岹󾱳ٱ tattve'bhyāsaśceta� ܲԲ� ܲԲԾśԲ� | ٲٳ ٰī첹ṇāmܻ徱ٴDZṣaṇāṃ ܰ󲹻ḥk󲹱ṇyṇyṣaṇāṃ 屹ٲśٳٲ岹Բ [YogaS 1.33] | ٰī ܳ岹�, 첹ṇ� ṛp, ܻ徱 󲹰ṣa�, ܱṣaܻīԲⲹ, ܰ徱ś岹ٲ屹Գٲ� پⲹnte | ṇiṣu ܰ󲹲Dz貹ԲԱṣu 󱹱ٲԳ ٰṇāṃ sukhitvamiti ٰī�
| na ٱīṣy峾 | ḥk󾱳ٱṣu 첹ٳ� nu 峾ṣ� ḥk󲹲Ծṛtپ� 徱پ ṛpmeva | ԴDZṣāṃ na 󲹰ṣa | ṇyٲ ṇyԳܳǻ岹ԱԲ 󲹰ṣa� ܰԲԲ tu 屹ṣa� na DZṣām | aṇyٲ ܻīԲⲹ𱹲 屹ԲԳܳǻ岹Բ� na 屹ṣa | evamasya 屹ⲹٲ� śܰ dharma ܱ貹ⲹٱ | ٲٲś ٲ岵屹ṣād� ٳٲ� ԲԲ� 岵Dzⲹ� bhavati | ٰ徱ٳṣṭⲹ� DZ貹ṣaṇa󲹲ⲹ� ٳٱṃśu󾱰ٲī峾Ծٱ岹󾱳ٱٲī�
ca 󲹰ṇām, ṣāmٱṣāṃ śubhasanārūpatvena malinasanānivartakatt | 岵屹ṣa śٰū ܰṣārٳ󲹱پԻ󲹰첹 󲹳 prayatnena 貹󲹰ٲ屹ٲٲٲūٰٳ� |

evamanye'pi ṇ峾岹ⲹ ܱśٳٲ岹ⲹ 岹ś� | ٲٲٳٲ岹Բ� 󲹲岹Գܲṇa yasya ٲ� ٲ� pratyevaitadvacanam sukheneti | Բⲹٳ Բḥpraśamānupapatte� ||28||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ٲٲś ṛtٳ eva 󲹱īٲ ñᲹԲԾپ | ܰ󲹳śԳܳٱ īԳܰٲ eva 󲹱īٲⲹٳ� ||28||

The Gītābhūṣaṇa commentary by Baladeva

𱹲� stmasākṣātkārānantara� 貹ٳṣātś labhata ٲ ñᲹԲԾپ | evamuktaṇa ٳԲ� ñᲹ DzԳܲ󲹱ٲ tenaiva ٲ첹ṣo 岹󲹲ṣo Dzī ܰԲ 󳾲ṃs貹ś� paramātmānubhavamatyantamaparimiٲ� ܰ󲹳śԳܳٱ Դdzپ ||28||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: