Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 6.11-12
śܳ ś پṣṭⲹ ٳԲٳԲ� |
ٲܳٲ� پī� ᾱԲśdzٳٲ ||11||
ٲٰ岵� Բ� ṛt ⲹٲٳٱԻⲹⲹ� |
ܱ貹śԱ ñDzٳśܻ ||12||
The Subodhinī commentary by Śrīdhara
ԲԾⲹ� 岹śⲹԲ śܳ屹پ 屹峾 | śܻ ٳԱ ātԲ� svasya Բ� ٳ貹⾱ٱ | īṛśa ? sthiramacalam | ٲܳٲ� īDzԲԲٲ | na پī | � vastram | ᾱԲ� 岵徱 | ᾱԱ śⲹ uttare yasya | ś峾ܱ貹 carma tadupari ٰīٱٲⲹٳ� ||11||
tatreti | tatra ٲԲԲ ܱ貹śⲹ岵� ṣe貹ٲ� Բ� ṛt Dz� ñ岹ⲹ | ⲹ� ṃyśٳٲԻṇāṃ ca yasya � | ٳԴ manaso śܻⲹ ܱ貹śԳٲ ||12||
The Gūḍhārthadīpikā commentary by Madhusūdana
tatrԲԾⲹ� 岹śⲹԲ śܳ ś iti 屹峾 | śܳ 屹ٲ� ṃsٴ śܻ ᲹԲܻⲹٱ nirbhaye ṅgٲṭaܳ岹 ś ٳԱ پṣṭⲹ ٳ� Ծś� ٲܳٲ� ٲܳ� ⲹپī� ᾱԲśdzٳٲ� � ṛdٰܱᾱԲ� mṛdu岵徱 te śⲹ uttare uparitane ⲹṃsٲ | āsyate'sminnityԲ� śⲹṛṣܱ貹 ṛdܳ tadupari ṛdٰܱū貹ٲⲹٳ� | ٲٳ bhagan 貹ٲñᲹ� ٳܰԲپ | ٳԲ iti 貹Բ屹ṛtٲⲹٳ� ٲ辱 貹Ծⲹ屹Բ yogavikṣepaparatt ||11||
evamԲ� پṣṭⲹ 쾱� ܰ徱پ ٲٰ ٲٰ岵پ | tatra ٲԲԲ ܱ貹śⲹ na tu śԲپṣṭ | īԲ� sambhatiti ԲԲ | ⲹ� ṃy ܱ貹śٳٲԻṇāṃ ca ṛtٲ yena sa ⲹٲٳٱԻⲹⲹ� san Dz� � ñīⲹ | kimartham ? ātmaśܻⲹ ٳԴ'ntaḥkaraṇasya ṣe貹śūԲⲹٱپūṣmٲ ṣātDzⲹⲹ | ṛśyٱ ٱⲹ ܻ ūṣm ūṣm岹ś� [KaṭhU 1.3.12] iti śܳٱ� |
쾱� ṛt yogamabhyasediti ٲٰ 岵� rājasatāmasavyutthānākhyaprāguktabhūmitrayaparityāgenaikaviṣayakadhārāhikānekavṛttiyuktamudriktasattva� Բ� ṛt ṛḍūԲ prayatnena ⲹ岵屹ṛdⲹٳ� Dz� ñٲⲹ | sa ca brahmākāramanovṛttipraha eva Ծ徱ⲹ� | taduktam
brahmākāramanovṛttipraho'haṅkṛti� |
ṃpñٲ� 첹ṣaٲ� || iti |
etadebhipretya 첹ṣa� vidadhe bhagan Dzī ñīٲ ٲٲ� [Gītā 6.10] ñDzٳśܻ [Gītā 6.12] | yukta īٲ matpara [Gītā 6.14]ٲ徱 ܰṛt� ||12||
The Sārārthavarṣiṇ� commentary by Viśvanātha
پṣṭⲹ stthāpayit | ᾱԲśdzٳٲپ śԴDZ貹 ṛgԲ | tadupari vastrԲ� Ծٲⲹٳ� | ٳԴ'ntaḥkaraṇasya śܻٱ ṣe貹śūԲⲹٱپūṣmٲ ṣātDzⲹⲹ ṛśyٱ ٱⲹ ܻ [KaṭhU 1.3.12] iti śܳٱ� ||1112||
The Gītābhūṣaṇa commentary by Baladeva
Բ śܳ屹پ 屹峾 | śܳ ٲ� ṃsٲś śܻ ṅgٲṭaܳ岹 ś ٳ� Ծś | ٲܳٲ� ٲܳ | پī� dārdinirmitamԲ� پṣṭⲹ ṃsٳⲹ | ᾱԱ śⲹ uttare yatra tat | � ṛdٰܱ | ᾱԲ� ṛdܳṛg徱 | śDZ貹 ٰīٱٲⲹٳ� | ٳԲ iti 貹Բⲹ 屹ṛtٲ 貹ⲹ aniyatatvena tasya yogapratikūlatt | tatreti tasmin پṣṭ辱ٱ Ա ܱ貹śⲹ, na tu پṣṭ śԴ ٲⲹٳ� | 𱹲 ūٰ� īԲ� sambhat[Vs 4.1.7] iti | ⲹ niruddhāścittādi yasya � mana 岵ܱ� ṛt Dz� ñīٲ
ⲹ | ٳԴ'ntaḥkaraṇasya śܻ atinairmalyena saukṣmyeṇātmadarśanayogⲹyai ṛśyٱ ٱⲹ ܻ ūṣm ūṣm岹ś� [KaṭhU 1.3.12] iti śṇāt ||1112||
__________________________________________________________