365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 6.11-12

śܳ ś پṣṭⲹ ٳ󾱰ԲٳԲ� |
ٲܳٲ� پī� ᾱԲśdzٳٲ ||11||
ٲٰ岵� Բ� ṛt ⲹٲٳٱԻⲹⲹ� |
ܱ貹śԱ ñDzٳśܻ󲹲 ||12||

The Subodhinī commentary by Śrīdhara

ԲԾⲹ� 岹śⲹԲ śܳ屹پ 屹峾 | śܻ ٳԱ ātԲ� svasya Բ� ٳ貹⾱ٱ | īṛśa ? sthiramacalam | ٲܳٲ� īDzԲԲٲ | na پī | vastram | ᾱԲ� 岵徱 | ᾱԱ śⲹ uttare yasya | ś峾ܱ貹 carma tadupari ٰīٱٲⲹٳ� ||11||

tatreti | tatra ٲԲԲ ܱ貹śⲹ岵� ṣe貹󾱳ٲ� Բ� ṛt Dz� ñ岹ⲹ | ⲹ� ṃyśٳٲԻṇāṃ ca yasya | ٳԴ manaso śܻ󲹲ⲹ ܱ貹śԳٲ ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatrԲԾⲹ� 岹śⲹԲ śܳ ś iti 屹峾 | śܳ 屹ٲ� ṃsٴ śܻ ᲹԲܻⲹ󾱳ٱ nirbhaye ṅgٲṭaܳ岹 ś ٳԱ پṣṭⲹ ٳ󾱰� Ծś� ٲܳٲ� ٲܳ� ⲹپī� ᾱԲśdzٳٲ� ṛdٰܱᾱԲ� mṛdu岵徱 te śⲹ uttare uparitane ⲹṃsٲ | āsyate'sminnityԲ� śⲹṛṣܱ貹 ṛdܳ tadupari ṛdٰܱū貹ٲⲹٳ� | ٲٳ bhagan 貹ٲñᲹ� ٳ󾱰ܰ󲹳Բپ | ٳԲ iti 貹Բ屹ṛtٲⲹٳ� ٲ辱 貹𳦳Ծⲹ屹Բ yogavikṣepaparatt ||11||

evamԲ� پṣṭⲹ 쾱� ܰ徱پ ٲٰ ٲٰ岵پ | tatra ٲԲԲ ܱ貹śⲹ na tu śԲپṣṭ󲹲 | īԲ� sambhatiti ԲԲ | ⲹ� ṃy ܱ貹śٳٲԻṇāṃ ca ṛtٲ yena sa ⲹٲٳٱԻⲹⲹ� san Dz� ñīⲹ | kimartham ? ātmaśܻ󲹲ⲹ ٳԴ'ntaḥkaraṇasya ṣe貹śūԲⲹٱپūṣmٲ 󳾲ṣātDzⲹⲹ | ṛśyٱ ٱⲹ ܻ ūṣm ūṣm岹ś� [KaṭhU 1.3.12] iti śܳٱ� |

쾱� ṛt yogamabhyasediti ٲٰ 岵� rājasatāmasavyutthānākhyaprāguktabhūmitrayaparityāgenaikaviṣayakadhārāhikānekavṛttiyuktamudriktasattva� Բ� ṛt ṛḍ󲹲ūԲ prayatnena ⲹ岵屹ṛdⲹٳ� Dz� ñٲ󾱳ⲹ | sa ca brahmākāramanovṛttipraha eva Ծ徱ⲹ� | taduktam

brahmākāramanovṛttipraho'haṅkṛti� |
ṃpñٲ� 첹ṣaٲ� || iti |

etadebhipretya 첹ṣa� vidadhe bhagan Dzī ñīٲ ٲٲ� [Gītā 6.10] ñDzٳśܻ󲹲 [Gītā 6.12] | yukta īٲ matpara [Gītā 6.14]ٲ徱 ܰṛt� ||12||

The Sārārthavarṣiṇ� commentary by Viśvanātha

پṣṭⲹ stthāpayit | ᾱԲśdzٳٲپ śԴDZ貹 ṛgԲ | tadupari vastrԲ� Ծٲⲹٳ� | ٳԴ'ntaḥkaraṇasya śܻ󲹳ٱ ṣe貹śūԲⲹٱپūṣmٲ 󳾲ṣātDzⲹⲹ ṛśyٱ ٱⲹ ܻ [KaṭhU 1.3.12] iti śܳٱ� ||1112||

The Gītābhūṣaṇa commentary by Baladeva

Բ śܳ屹پ 屹峾 | śܳ ٲ� ṃsٲś śܻ ṅgٲṭaܳ岹 ś ٳ󾱰� Ծś | ٲܳٲ� ٲܳ | پī� dārdinirmitamԲ� پṣṭⲹ ṃsٳⲹ | ᾱԱ śⲹ uttare yatra tat | ṛdٰܱ | ᾱԲ� ṛdܳṛg徱 | śDZ貹 ٰīٱٲⲹٳ� | ٳԲ iti 貹Բⲹ 屹ṛtٲ 貹𳦳ⲹ aniyatatvena tasya yogapratikūlatt | tatreti tasmin پṣṭ辱ٱ Ա ܱ貹śⲹ, na tu پṣṭ󲹲 śԴ ٲⲹٳ� | 𱹲 ūٰ� īԲ� sambhat[Vs 4.1.7] iti | niruddhāścittādi yasya mana 岵ܱ� ṛt Dz� ñīٲ
󾱳ⲹ | ٳԴ'ntaḥkaraṇasya śܻ󲹲 atinairmalyena saukṣmyeṇātmadarśanayogⲹyai ṛśyٱ ٱⲹ ܻ ūṣm ūṣm岹ś� [KaṭhU 1.3.12] iti śṇāt ||1112||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: